समाचारं

पेकिङ्ग् विश्वविद्यालयस्य प्राध्यापकः हू योङ्ग् इत्यनेन उक्तं यत् अल्जाइमररोगेण पीडिता तस्य माता स्वर्गं गता, सः गतत्रयवर्षेभ्यः २४ घण्टाः यावत् तस्याः पालनं कृतवान्।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ सितम्बर् दिनाङ्के सायं पेकिङ्ग् विश्वविद्यालयस्य पत्रकारिता-सञ्चार-विद्यालयस्य प्राध्यापकः हू योङ्गः वीचैट्-मोमेण्ट्-पत्रिकायां "अहं २१ सितम्बर्-दिनाङ्कं स्मरामि" इति तस्य मातुः च भिडियो-सहितं पोस्ट् कृतवान् तस्याः रात्रौ प्रोफेसरः हू योङ्गः तस्य सहायकः च रेडस्टार न्यूज-सञ्चारकर्तृभ्यः पुष्टिं कृतवान् यत् अल्जाइमर-रोगेण पीडितायाः हू योङ्गस्य माता सितम्बर्-मासस्य प्रथमे दिने मृता, सितम्बर्-मासस्य २१ दिनाङ्के च अन्त्येष्टिः अभवत्

▲21 सितम्बर् दिनाङ्कस्य सायं प्रोफेसरः हू योङ्गः तस्य सामग्रीयाः स्क्रीनशॉट् विडियो खाते स्थापितवान्

अस्मिन् वर्षे एप्रिलमासे "when a peking university professor becomes a 24-hour caregiver" इति शीर्षकेण एकः लेखः अन्तर्जालस्य विषये ध्यानं आकर्षितवान्, ततः हू योङ्गस्य तस्य मातुः च मध्ये "caregiving trivia" इति विषयः जनसमूहस्य दृष्टौ आगतः विगतत्रिषु वर्षेषु प्रोफेसरः हू योङ्गः २४ घण्टाः स्वस्य विकलाङ्गमातुः परिचर्याम् अकरोत्, वृद्धानां चिकित्सासमस्यानां अन्यविषयाणां च आह्वानं कृतवान् आसीत् १० सितम्बर् दिनाङ्के प्रोफेसरः हू योङ्गः वेइबो इत्यत्र "केयरगिवरः वदति | हू योङ्गः: वर्तमानः" इति शीर्षकेण लेखं प्रकाशितवान् तस्याः चेतनायां अहं भीतः भविष्यामि यत् सा वदेत्- 'किं त्वं जानासि यत् तस्य दिवसस्य अनन्तरं मया यत् अनुभवितं तस्य तस्मिन् समये भवतः अत्र भवितुं किमपि सम्बन्धः नासीत्?' अहं सर्वदा तत्र आसीत्” इति ।

अगस्तमासे २०२४ तमे वर्षे चीन-युग-अनुकूल-चिकित्साविकास-गोष्ठी बीजिंग-नगरे आयोजिता । सभायां प्रोफेसरः हू योङ्गः विगतत्रिषु वर्षेषु २४ घण्टाः विकलाङ्गमातृणां परिचर्यायां स्वस्य अनुभवस्य विषये कथितवान्, चिकित्सां याचन्ते सति वृद्धानां कृते पञ्च वेदनाबिन्दवः सारांशतः, समग्रसमाजं च आयुः- मैत्रीपूर्ण संस्कृति। जीवनस्य सर्वेषां वर्गानां विशेषज्ञाः विद्वांसः च वृद्धावस्था-अनुकूलनिर्माणे डिजिटल-प्रौद्योगिक्याः भविष्यस्य सक्षम-अनुप्रयोगानाम् अन्वेषणार्थं गोलमेज-चर्चाम् अकुर्वन्, तथा च अधिकान् वृद्धान् प्रौद्योगिकी-विकासस्य फलं साझां कर्तुं अनुमतिं दातुं प्रतीक्षन्ते स्म

रेड स्टार न्यूजस्य संवाददाता याङ्ग झी, वाङ्ग चेन्युआन् च