समाचारं

चाइना ईस्टर्न् एयरलाइन्स् तथा १, २, ३ एयरलाइन्स् इत्येतयोः आधिकारिकतया विलयः, संचालनं च अभवत्, टिकट्-प्रतिदानस्य परिवर्तनस्य च नियमाः प्रकाशिताः

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ सितम्बर् दिनाङ्के चाइना ईस्टर्न् एयरलाइन्स् इत्यस्य आधिकारिकजालस्थलेन सूचना जारीकृता यत् २०२४ तमस्य वर्षस्य सितम्बरमासस्य २२ दिनाङ्कात् आरभ्य चाइना ईस्टर्न् एयरलाइन्स् तथा १, २, ३ एयरलाइन्स् च विलीनाः भविष्यन्ति, वास्तविकवाहकस्य परिवर्तनस्य कारणात् च... 1, 2, 3 विमानसेवायां विमानयानं क्रीतवन्तः यात्रिकाणां वैधअधिकारस्य हितस्य च रक्षणं कुर्वन्ति, चीनपूर्वीयविमानसेवायाः टिकटप्रतिदानस्य परिवर्तनस्य च प्रासंगिकनियमाः निर्मिताः सन्ति। विनियमानाम् प्रयोज्यव्याप्तिम् पूरयन्तः टिकटानां कृते टिकटस्य वैधताकालस्य अन्तः, अप्रयुक्तविमानखण्डानां अनैच्छिकप्रतिदानं नियन्त्रयितुं भवान् मूलटिकटक्रयणचैनेल् गन्तुं शक्नोति, तथा च धनवापसीनियन्त्रणशुल्कं माफं भविष्यति

विवरणं यथा- १.

1. अनुप्रयोगस्य व्याप्तिः

(1) प्रयोज्यटिकटनिर्गमनतिथिः 21 सितम्बर, 2024 (समावेशी) तः पूर्वं।

(2) प्रयोज्यविमानशर्ताः : टिकटे न्यूनातिन्यूनम् एकः अप्रयुक्तः खण्डः भवति यः वास्तवतः मूलविमानसेवा 1, 2, 3 द्वारा संचालितः भवति तथा च परिचालनस्य तिथिः 22 सितम्बर 2024 (समाहितः) परं भवति। एकस्मिन् टिकटे अन्येषां अप्रयुक्तानां खण्डानां वास्तविकवाहकः तिथिः च सीमितं नास्ति ।

2. परिवर्तनं तथा धनवापसी नीतिः

उपर्युक्तप्रयोज्यव्याप्तेः अनुरूपं, 22 सितम्बर, 2024 (समावेशी) (टिकट आरक्षणस्य रद्दीकरणसमयस्य अधीनम्) परं टिकटपरिवर्तनार्थं वा धनवापसीयै आवेदनं कुर्वन्तु, तथा च धनवापसी तथा धनवापसी प्रक्रियाः निम्नलिखितनियमानुसारं नियन्त्रितुं शक्यन्ते टिकटस्य वैधताकालः : १.

(1) परिवर्तनम्

यदि भवान् मूलविमानयानात् पूर्वं वा पश्चात् वा ३ दिवसेषु (समाहितं) विमानस्य परिवर्तनार्थं आवेदनं करोति तर्हि एकवारं निःशुल्कं परिवर्तयितुं शक्नोति । मूलविमानयानस्य पूर्वं वा पश्चात् वा ३ दिवसेभ्यः परं विमानयानेषु यत्किमपि परिवर्तनं परिवर्तनं वा भवति तत् टिकटस्य उपयोगशर्तानाम् अनुरूपं निबन्धनीयम्।