समाचारं

इजरायल् : प्रायः पूर्णविघटनम्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

21 तमे स्थानीयसमये इजरायल-रक्षा-बलेन स्वस्य आधिकारिक-सामाजिक-माध्यम-अकाउण्ट्-मध्ये उक्तं यत् कालस्य आक्रमणे इब्राहिम-अकिल्-इत्यादीनां लेबनान-हिजबुल-सङ्घस्य एकदर्जनाधिकानां महत्त्वपूर्णानां सदस्यानां मृत्योः कारणात् लेबनान-हिजबुल-सङ्घस्य सैन्य-कमाण्ड-व्यवस्था” प्रायः पूर्णतया विच्छिन्ना अभवत् ."

सीसीटीवी न्यूज क्लायन्ट् रिपोर्ट्स् चित्रैः सह

लेबनानदेशस्य हिजबुल-सङ्घः अद्यापि प्रतिक्रियां न दत्तवान् ।

इजरायल-रक्षा-सेना २० दिनाङ्के सायंकाले घोषितवती यत् तस्मिन् दिने बेरुत-नगरे तस्य युद्धविमानानि "लक्षित-आक्रमणं" करिष्यन्ति, यत्र लेबनान-हिजबुल-सङ्घस्य अभिजात-सेनायाः रडवान-सेनायाः वरिष्ठ-सेनापतिः अकिल्, अन्ये च कतिपये सेनापतयः च मारिताः भविष्यन्ति . लेबनानदेशस्य हिजबुल-सङ्घः २० दिनाङ्के रात्रौ पुष्टिं कृतवान् यत् तस्मिन् दिने बेरूत-नगरस्य दक्षिण-उपनगरे इजरायल्-देशस्य आक्रमणे तस्य वरिष्ठः सैन्यसेनापतिः इब्राहिम अकिल् मृतः इति। हिज्बुल-सङ्घः एकस्मिन् वक्तव्ये अवदत् यत् अकिल् महत्त्वपूर्णः नेता अस्ति। परन्तु वक्तव्ये अकिल् इत्यस्य मृत्योः विषये अधिकविवरणं न आसीत् ।

पूर्वं निवेदितम्

२० दिनाङ्के इजरायल्-सेना लेबनान-राजधानी-बेरुत-नगरस्य दक्षिण-उपनगरेषु वायु-आक्रमणं कृतवती, यत्र लेबनान-देशस्य हिजबुल-सङ्घस्य एकः वरिष्ठः सेनापतिः अस्मिन् आक्रमणे मृतः

रायटर्-पत्रिकायाः ​​अनुसारं इजरायल्-देशः २० दिनाङ्के लेबनान-देशे हिजबुल-सङ्घस्य वरिष्ठ-सेनापतिं अन्ये च वरिष्ठ-व्यक्तिं मारितवान्, येन पुनः तस्य हिजबुल-सङ्घस्य च वर्षपर्यन्तं द्वन्द्वः वर्धितः

इजरायलस्य सैन्यस्य लेबनानस्य च सुरक्षास्रोतेन उक्तं यत् इब्राहिम अगुइलः हिजबुल-सङ्घस्य अभिजात-सेनायाः अन्यैः वरिष्ठैः सदस्यैः सह विमान-आक्रमणे मारितः।

लेबनानदेशस्य राष्ट्रियसमाचारसंस्थायाः २१ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं हिजबुल-सङ्घः अकिल्-महोदयस्य मृत्योः पुष्टिं कृतवान्, परन्तु तस्य हत्यायाः विवरणं न दत्तवान् ।

लेबनानदेशस्य स्वास्थ्यमन्त्रालयेन २० दिनाङ्के सायंकाले उक्तं यत् वायुप्रहारेन न्यूनातिन्यूनं १४ जनाः मृताः, भग्नावशेषाणां निष्कासनार्थं कार्याणि निरन्तरं भवन्ति इति कारणेन मृतानां संख्या अपि अधिका भविष्यति इति अपेक्षा अस्ति

लेबनानस्य एमटीवी-समाचारस्य अनुसारं लेबनानस्य प्रधानमन्त्री मिकाटी तस्मिन् दिने मन्त्रिमण्डलसभायां अवदत् यत् सघनजनसंख्यायुक्ते आवासीयक्षेत्रे अयं आक्रमणः पुनः सिद्धं कृतवान् यत् इजरायल्-देशः किमपि "मानवता-कानूनी-नैतिक-विचारं" न विचारयति सः अन्तर्राष्ट्रीयसमुदायं इजरायल्-देशे दबावं स्थापयितुं आह्वयति स्म ।

"टाइम्स् आफ् इजरायल्" इति प्रतिवेदनानुसारं इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन वायुप्रहारानन्तरं वक्तव्यं प्रकाशितं यत् इजरायलस्य लक्ष्याणि स्पष्टानि सन्ति, तस्य कार्याणि च स्वयमेव वदन्ति इति। रक्षामन्त्री गलान्टे सामाजिकमाध्यमेषु अवदत् यत् इजरायल् हिजबुलविरुद्धं यावत् लक्ष्यं न प्राप्नोति तावत् यावत् कार्यं करिष्यति, यत् उत्तरइजरायलनिवासिनः सुरक्षितरूपेण स्वगृहं प्रति प्रत्यागमनं सुनिश्चितं कर्तुं वर्तते।

इजरायलस्य सैन्यप्रवक्ता डैनियल हगारी २० दिनाङ्के सायं पत्रकारसम्मेलने अवदत् यत् अकिल् इत्यादयः हिजबुलसेनापतयः ये इजरायलसेनायाः आक्रमणं कृतवन्तः ते एव जनाः सन्ति ये संस्थायाः योजनां निर्मितवन्तः, तेषां नेतृत्वं च कृतवन्तः ते बेरुतस्य दक्षिणे उपनगरेषु एकत्रिताः आसन् अपार्टमेण्ट्-भवने नागरिकानां मानवकवचरूपेण उपयोगं कुर्वन् नागरिकानां विरुद्धं आतङ्कवादीनां क्रियाकलापानाम् समन्वयः भवति ।

फ्रान्स् २४ टीवी इत्यनेन उक्तं यत् हमास् इत्यनेन इजरायल्-देशस्य निन्दा विज्ञप्तौ कृतं यत् बेरुत-देशे "बर्बर"-आक्रमणं कृतम् । लेबनानदेशे ईरानीदूतावासेन अपि सामाजिकमाध्यमेषु उक्तं यत् २० दिनाङ्के आवासीयभवनेषु इजरायलस्य आक्रमणं “रेखां लङ्घितवान् उन्मत्तः कार्यः” इति

रायटरस्य अनुसारं लेबनानदेशस्य संयुक्तराष्ट्रसङ्घस्य विशेषसमन्वयिका यानिना हेनिस्-प्लाश्चट् इत्यनेन उक्तं यत् २० दिनाङ्के दक्षिणबेरुतदेशस्य सघनजनसंख्यायुक्तेषु क्षेत्रेषु कृताः वायुप्रहाराः “विनाशकारीपरिणामानां अत्यन्तं खतरनाकस्य हिंसाचक्रस्य भागः सन्ति , तत्क्षणमेव स्थगितव्यम्” इति

समाचारानुसारं मासद्वये द्वितीयवारं इजरायल्-देशेन बेरूत-नगरे हिज्बुल-सङ्घस्य वरिष्ठसैन्यसेनापतयः विरुद्धं आक्रमणं कृतम् । अस्मिन् वर्षे जुलैमासे इजरायल्-देशेन हिजबुल-सङ्घस्य वरिष्ठसैन्यसेनापतिं फौआद् शुकुर्-इत्येतत् विमान-आक्रमणे मारितम् ।

इजरायलसैन्येन उक्तं यत् बेरूतनगरे विमानप्रहारस्य अनन्तरं उत्तरे इजरायल्-देशे सायरन-ध्वनिः अभवत् । उत्तरदिशि इजरायलस्य मुख्यगुप्तचरमुख्यालयं प्रति द्विवारं रॉकेट्-प्रहारं कृतवान् इति हिज्बुल-सङ्घः अवदत् ।

चीन समाचार संजाल व्यापक सीसीटीवी समाचार

स्रोतः चीन न्यूज नेटवर्क