समाचारं

"पूर्वः चीनदेशस्य धनीतमः पुरुषः" झाओ चाङ्गपेङ्गः शीघ्रमेव कारागारात् मुक्तः भविष्यति इति पुष्टिं कृतवान् अस्मिन् वर्षे एप्रिलमासे चतुर्मासानां कारावासस्य दण्डः दत्तः

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य पूर्वधनवान्, बिनान्स्-संस्थायाः संस्थापकः चाङ्गपेङ्ग् झाओ कारागारात् मुक्तः भवितुम् उद्यतः इति चर्चाः सन्ति । अमेरिकी संघीयकारागारस्य ब्यूरोतः एतस्य वार्तायाः पुष्टिं कृतवान् संवाददाता।

४ मासाः कारागारे, मुक्तः भवितुं प्रवृत्तः च

अमेरिकी संघीयकारागारस्य ब्यूरो इत्यस्य आधिकारिकजालस्थलात् संवाददाता ज्ञातवान् यत् झाओ चाङ्गपेङ्गस्य वर्तमानस्थानं मध्यकैलिफोर्नियायां लाङ्गबीच् आवासीयपुनःप्रवेशप्रबन्धने (rrm) अद्यतनं कृतम् अस्ति। समाजे पुनः सम्मिलितुं पूर्वं सः सज्जीकृत्य मूल्याङ्कितः भवति इति अर्थः । यदि सर्वं सम्यक् भवति तर्हि सः २९ सेप्टेम्बर् दिनाङ्के समाजे पुनः आगमिष्यति।

तथाकथितं "आवासीयपुनर्समायोजनप्रशासनम्", यत् "हाफ्वे हाउस" इति अपि ज्ञायते, मुख्यतया संघीयकारागारब्यूरो तथा संघीयन्यायालयानां, अमेरिकीमार्शलसेवा, राज्यस्य स्थानीयसुधारसंस्थानां, संघीयकारागारस्य च स्थानीयसम्पर्करूपेण कार्यं करोति मुक्तभविष्यमाणानां कैदिनां सामाजिकजीवने सुचारुरूपेण संक्रमणं सुनिश्चित्य आवश्यकसहायतां समर्थनं च प्रदातुं अनुबन्धः। अस्मिन् रोजगारप्रशिक्षणं, परामर्शं, आवासव्यवस्था, वित्तीयप्रबन्धनम् इत्यादीनां सेवानां सह सुरक्षितं, संगठितं, पर्यवेक्षितं वातावरणं प्रदातुं शक्यते

अमेरिकी संघीयकारागारस्य ब्यूरो प्रश्नस्य परिणामाः