समाचारं

हाङ्गकाङ्ग-माध्यमाः : चीनदेशः विविध-खाद्य-आपूर्ति-व्यवस्थायाः निर्माणार्थं प्रयतते

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २२ सितम्बर् दिनाङ्के वृत्तान्तःहाङ्गकाङ्गस्य "दक्षिणचाइना मॉर्निङ्ग पोस्ट्" इति जालपुटे २० सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यदा पारम्परिकखाद्यस्रोतैः १.४ अर्बजनानाम् पोषणस्य दबावः वर्धमानः अस्ति, तस्मिन् समये चीनदेशेन अद्यैव खाद्यसुरक्षां सुनिश्चित्य नवीनतमप्रयत्नाः कृताः, सूत्रीकरणं कृत्वा खाद्यनिर्माणपद्धतयः ये पारम्परिककृषिउत्पादनस्य व्याप्तेः परं गच्छन्ति मार्गचित्रम्।

राज्यपरिषदः सामान्यकार्यालयेन जारीकृते "बृहत् खाद्यसंकल्पनायाः कार्यान्वयनस्य विविधतायुक्तस्य खाद्यप्रदायव्यवस्थायाः निर्माणस्य च रायाः" इति उक्तं यत् २०२७ तमवर्षपर्यन्तं कृषिः, वानिकी, पशुपालनं, मत्स्यपालनं, वनस्पतयः च संयोजयति इति विविधा खाद्यप्रदायव्यवस्था पशवः, सूक्ष्मजीवाः च निर्मिताः भविष्यन्ति।

भूराजनीतिकजोखिमानां, व्यापारतनावस्य, जलवायुपरिवर्तनस्य च कारणेन खाद्यप्रदायस्य असुरक्षा वर्धमाना अस्ति । आधिकारिकवक्तव्येषु बृहत् खाद्यसंकल्पना बहुवारं प्रकटिता अस्ति। राज्यपरिषदः सामान्यकार्यालयेन जारीकृतासु मतेषु उक्तं यत् नूतनानां खाद्यानां विकासद्वारा सुदृढं पूर्णं च खाद्यउद्योगशृङ्खलां विकसितुं, प्रौद्योगिकीनवाचारं प्रवर्धयितुं, समृद्धं विविधं च खाद्यविविधतां प्रदातुं च दृढनिश्चयः अस्ति।

मतस्य अनुसारं वनपालनात्, पशुपालनात्, गहनसमुद्रकृष्याभ्यां च अधिकानि खाद्यपदार्थानि आगमिष्यन्ति।

राष्ट्रीयविकाससुधारआयोगेन १९ तमे दिनाङ्के उक्तं यत् सः सम्बन्धितविभागैः सह कार्यं करिष्यति यत् सः बृहत् खाद्यसांख्यिकीयनिरीक्षणसूचकानाम् अध्ययनं स्थापयितुं च कार्यं करिष्यति, बृहत् खाद्यसंसाधनानाम् उद्योगानां च सम्यक् अन्वेषणं प्रारभते, स्थानीयवास्तविकानाम् आधारेण विविधानि खाद्यसंसाधनानाम् विकासं च करिष्यति दशावस्था।

राष्ट्रियविकाससुधारआयोगस्य प्रवक्ता जिन् क्षियाण्डोङ्गः अवदत् यत् एकस्याः बृहत् खाद्यसंकल्पनायाः स्थापना, विविधतापूर्णा खाद्यप्रदायव्यवस्थायाः निर्माणं च राष्ट्रियखाद्यसुरक्षां सुनिश्चित्य जनानां आजीविकायाः ​​कल्याणं च सुधारयितुम् महत्त्वपूर्णाः उपायाः सन्ति।

विश्वस्य बृहत्तमः धान्यनिर्माता उपभोक्तृ च इति नाम्ना चीनदेशः २०२३ तमे वर्षे ५९ मिलियनटनाधिकं धान्यं आयातयिष्यति, यत् पूर्ववर्षस्य अपेक्षया ११.१% अधिकम् अस्ति

विविधकारणानां कारणात् चीनदेशस्य धान्यस्य उत्पादनस्य अधिकवृद्धेः स्थानं क्रमेण संकुचति । अनेन चीनदेशः अन्येषां खाद्यानां सेवनं वर्धयितुं प्रेरितवान् ।

किम ह्युन्-डोङ्ग् इत्यनेन अपि उक्तं यत् गतवर्षस्य वनखाद्यस्य उत्पादनं २० कोटिटनम् अतिक्रान्तम्, धान्यशाकानां च पश्चात् तृतीयं बृहत्तमं कृषिउत्पादं जातम्, जलीयपदार्थानाम् उत्पादनं तु ७१.१६ मिलियनटनं यावत् अभवत्, विश्वे प्रथमस्थानं प्राप्तवान्।

विगतकेषु वर्षेषु चीनदेशः अपि कृषियोग्यभूमिं पुनः स्थापयितुं पदानि स्वीकृतवान् । प्राकृतिकसंसाधनमन्त्रालयस्य उपमन्त्री लियू गुओहोङ्गः १९ तमे दिनाङ्के अवदत् यत् २०२१ तमे वर्षात् चीनदेशस्य कुलकृषिभूमिः १७.५८ मिलियन एकर् वर्धिता, येन बहुवर्षेभ्यः निरन्तरं कृषिभूमिक्षयः नियन्त्रितः। (pan xiaoyan द्वारा संकलितः)