समाचारं

"स्टार्ट अप" उद्यमशीलता अभिजातवर्गप्रशिक्षणशिबिरं उद्घाटितम्, यत्र कृत्रिमबुद्धि उद्यमशीलतापरियोजनानां सर्वाधिकं अनुपातः अस्ति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

21 सितम्बर् दिनाङ्के चतुर्थस्य "प्रतिभासङ्ग्रहः" वैश्विकनवाचार-उद्यम-शिखरसम्मेलनस्य प्रतिभा-उद्यम-सप्ताहस्य मुख्य-क्रियाकलापानाम् एकः इति रूपेण "भविष्यस्य निर्माणं"-"स्टार्ट अप" उद्यमशीलता-अभिजात-प्रशिक्षण-शिबिरस्य आधिकारिकरूपेण उद्घाटनं कृतम् अवगम्यते यत् अयं प्रशिक्षणशिबिरः त्रयः दिवसाः यावत् भवति, छात्राणां संख्या च गतवर्षे ६० तः ८० यावत् वर्धिता अस्ति ।तेषु चयनित-उद्यमी-परियोजनानां सर्वाधिकं अनुपातः यस्मिन् उद्योगे अस्ति सः कृत्रिम-बुद्धिः (२३.७५%), शेषः च चिकित्सां स्वास्थ्यं च (२०.००%) , सूचनाप्रौद्योगिकी तथा अन्तर्जाल (११.२५%), उपभोक्तृसेवाः (८.७५%), उन्नतनिर्माणं (६.२५%), ऊर्जासंरक्षणं पर्यावरणसंरक्षणं च (६.२५%), उद्यमसेवाः (६.२५%) इत्यादयः सन्ति

अस्य प्रशिक्षणशिबिरस्य नियुक्तिसूचना प्रकाशितस्य अनन्तरं सप्ताहद्वयेन अन्तः देशीयविदेशीयमहाविद्यालयस्य छात्राणां कुलम् २२४ युवानां उद्यमिनः पञ्जीकरणं कृतवन्तः इति अवगम्यते। तेषु ११० उद्यमिनः शङ्घाईविश्वविद्यालयात् आगताः यथा फुडानविश्वविद्यालयः, शङ्घाई जिओ टोङ्गविश्वविद्यालयः, टोङ्गजीविश्वविद्यालयः इत्यादिभ्यः, येषां कुलसंख्यायाः ४९.११% आवेदकाः सन्ति, येषां पुरस्कारः सिंघुआविश्वविद्यालयः, पेकिङ्गविश्वविद्यालयः, झेजियांग इत्यादिभ्यः प्राप्तः चीनस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयः, हाङ्गकाङ्गविश्वविद्यालयः च वैज्ञानिकसंशोधनसंस्थानां ७९ उद्यमिनः पञ्जीकरणं कृतवन्तः, येषु कुल आवेदकानां ३५.२७% भागः आसीत् इम्पेरियल् कॉलेज् लण्डन्, कोलम्बिया विश्वविद्यालयः, नान्याङ्ग टेक्नोलॉजिकल यूनिवर्सिटी इत्यादीनां विश्वविद्यालयानाम् कुल आवेदकानां १५.६३% भागः अस्ति ।

अस्य उद्यमशीलता अभिजातप्रशिक्षणशिबिरस्य उद्घाटनसमारोहे शङ्घाईज्वालामुखीशिलानिवेशप्रबन्धनकम्पनी लिमिटेडस्य संस्थापकसाझेदारः अध्यक्षश्च झाङ्ग सुयाङ्गः विशेषतया आमन्त्रितः आसीत् यत् सः "एआई प्रौद्योगिकी तथा उद्यमिता अवसराः" इति विषये भाषणं दातुं शक्नोति छात्राः। एआइ क्षेत्रे उद्यमिनः कृते आँकडानि प्राप्तव्यानि इति झाङ्ग सुयाङ्गस्य मतम् । “यदि भवन्तः कदापि इच्छितं दत्तांशं न प्राप्नुवन्ति तर्हि भवन्तः अन्यैः सह स्पर्धां कर्तुं न शक्नुवन्ति।”

झाङ्ग सुयाङ्गः द पेपर (www.thepaper.cn) इत्यस्मै अवदत् यत् तस्य अवलोकनस्य अनुसारं केषाञ्चन निगमप्रबन्धनानां कृते एआइ विषये समग्रज्ञानं अवगमनं च अद्यापि अभावः अस्ति तथापि एआइ प्रौद्योगिक्याः तीव्रगत्या उद्भवेन कम्पनीनां एआइ विषये अवगमनं भविष्यति similar to तदा अन्तर्जालस्य अवगमने अपि तीव्रगत्या उन्नतिः अभवत् । एआइ इत्यस्य विकासः अन्तर्जालस्य सदृशः अस्ति, भविष्ये अपि तस्य लोकप्रियता अन्तर्जालस्य इव लोकप्रियः भवितुम् अर्हति । उद्यमिनः कृते झाङ्ग सुयाङ्गः सुझावम् अयच्छत् यत् ऊर्ध्वाधरक्षेत्रेभ्यः आरम्भः अधिकं यथार्थः भवितुम् अर्हति इति। परन्तु उद्यमिनः उद्योगे गभीरं गत्वा कस्यचित् उद्योगस्य अन्तः खण्डितपट्टिकासु विशेषज्ञाः भवेयुः ।