समाचारं

अमेरिकीमाध्यमाः : इजरायल् हिजबुलविरुद्धं "अधिकजोखिमयुक्तानि रणनीत्यानि" प्रयतते

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २२ सितम्बर् दिनाङ्के वृत्तान्तःअमेरिकादेशस्य न्यूयॉर्क टाइम्स् इति जालपुटे २० सितम्बर् दिनाङ्के "इजरायलः हिजबुलविरुद्धं युद्धं वर्धयति, परन्तु अद्यापि पूर्णरूपेण युद्धं न प्रारब्धम्" इति शीर्षकेण लेखः प्रकाशितः लेखस्य एकः अंशः यथा अस्ति ।

१७ दिनाङ्के ते पेजर्-विस्फोटं कृतवन्तः, १९ तमे दिनाङ्के ते अन्धविवेकी-बम-प्रहारं कृतवन्तः, दक्षिण-बेरुत-नगरे उन्मत्त-आक्रमणं कृतवन्तः

अस्मिन् सप्ताहे लेबनानदेशस्य हिजबुल-सङ्घस्य उपरि इजरायल्-देशस्य आक्रमणेन द्वयोः पक्षयोः मध्ये ११ मासान् यावत् चलितस्य युद्धस्य महती वृद्धिः अभवत् । विगतवर्षात् इजरायल्-हिज्बुल-देशयोः मुख्यतया इजरायल्-लेबनान-सीमाक्षेत्रयोः परितः न्यून-तीव्रता-सङ्घर्षेषु प्रवृत्तौ स्तः । यद्यपि क्रमेण उभयपक्षः बलं सङ्गृहीतवान् तथापि पूर्णयुद्धं न प्रविष्टवन्तौ ।

अद्य इजरायल्-देशः अधिक-जोखिम-रणनीतिं प्रयतते । इजरायल्-देशेन स्पष्टतया हिजबुल-सङ्घस्य रियायतां दातुं बाध्यं कर्तुं प्रयत्नरूपेण स्वस्य आक्रमणानि वर्धितानि, परन्तु एतत् कृत्वा विपरीतपरिणामस्य सम्भावना अपि वर्धते यत् हिजबुल-सङ्घः अधिकहिंसकरूपेण प्रतिक्रियां दातुं शक्नोति, तथा च संघर्षः अनियंत्रित-भू-युद्धे विकसितः भवितुम् अर्हति

इजरायल्-देशः हिज्बुल-सङ्घस्य संचार-उपकरणं बाधितवान्, विशाल-साइबर-आक्रमणद्वारा शतशः सहस्राणि वा उपकरणानि विस्फोटितवान् । इजरायलस्य युद्धविमानानि दक्षिणलेबनानदेशे दुर्लभतीव्रतायां प्रहारं कुर्वन्ति । २० दिनाङ्के अपराह्णे इजरायलसेना लेबनानदेशस्य राजधानी बेरूतनगरे प्रथमवारं आक्रमणं कृतवती यतः इजरायलस्य अधिकारिणः इजरायलसेना हिजबुल-सङ्घस्य वरिष्ठ-अधिकारिणः मारितवन्तः इति

परन्तु स्थितिः वर्धिता अपि २० दिनाङ्के अपराह्णे पक्षद्वयस्य मूलभूतसन्तुलनं न्यूनातिन्यूनम् तावत्पर्यन्तं परिवर्तनं न जातम् इति भासते स्म