समाचारं

छायाचित्रणस्य गुरुः केन्द्रीय ललितकला अकादमी भाषणं कृत्वा सभायाः निर्गतवान् यदि वयं छात्राणां आलोचनां कुर्मः तर्हि किं चिन्तनीयम्?

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झांग चुआन (जिशौ विश्वविद्यालय) ९.

१९ सितम्बर् दिनाङ्के अन्तर्राष्ट्रीयः छायाचित्रकारः विश्वप्रसिद्धः समकालीनः छायाचित्रकलाकारः च स्टीफन् शोर् केन्द्रीयललितकलासङ्ग्रहालयस्य शैक्षणिकव्याख्यानभवने व्याख्यानं दत्तवान् व्याख्यानस्य समये सः अवलोकितवान् यत् केचन प्रेक्षकाः स्वस्य मोबाईलं अधः पश्यन्ति स्म दूरभाषेण व्याख्यानं समाप्तवान् सः मञ्चात् गत्वा सभागारं प्रति प्रत्यागतवान्। २० सेप्टेम्बर् दिनाङ्के एकः नेटिजनः "प्रेक्षकाणां मध्ये बहवः जनाः आरम्भात् अन्ते यावत् स्वस्य दूरभाषं अधः पश्यन्ति स्म, ततः स्टीफन् शोर् व्याख्यानं त्यक्तवान्" इति पोस्ट् कृतवान् । केचन नेटिजनाः अपि उत्तरं दत्तवन्तः यत्, "प्रेक्षकाः यदा स्वस्य दूरभाषं अधः पश्यन्ति स्म तदा वस्तुतः टिप्पणीं कुर्वन्ति स्म। शोर् महोदयः तस्य विषये ज्ञात्वा बहु अधिकं प्रसन्नः अभवत्।"

प्रामाणिकतया वक्तुं शक्यते यत् यदा वयं मध्यविद्यालये उच्चविद्यालये च आसन् तदा शिक्षकं क्रुद्धं कृतवन्तः यत् "त्वं अग्रे गत्वा वार्तालापं कुरु, अहं इतः परं न वदिष्यामि", "कदा त्वं कक्षां सम्यक् शृणोषि, अहं पुनः वार्तालापं करिष्यामि ", "स्वाध्ययनं गच्छतु"... व्यतिरिक्तम् अस्मिन् समये मौनम् अस्ति "विस्फोटः", श्रोतारः व्याख्यानस्य सभ्यमान्यतां "विस्फोटितवन्तः", वक्ता च अनुबन्धस्य मानसिकतां भावनां च विस्फोटितवान्। कोऽपि व्याख्यातुं बहिः आगच्छति यत् यदा भवन्तः स्वस्य दूरभाषं अधः पश्यन्ति तदा भवन्तः वास्तवतः टिप्पणीं कुर्वन्ति वा स्वामिनं गौरवं दर्शयितुं प्रयतन्ते वा, अयं विषयः अवश्यमेव न भवति यत् कः सम्यक् कः अयोग्यः इति , विद्यालयस्य विषये किमपि न। गहनतरस्तरं दृष्ट्वा सभ्यशिष्टाचारस्य अनुबन्धस्य च भावनायाः अतिरिक्तं अस्मिन् विषये चर्चायाः अधिका योग्यता अस्ति अर्थात् ज्ञानव्याख्यानेषु भागग्रहणम् इत्यादयः शिक्षणस्य अवसराः छात्राणां इच्छां वर्धयितुं शक्नुवन्ति वा इति।

ज्ञातव्यं यत् अधिकांशविश्वविद्यालयेषु सम्प्रति विद्यालयात् बहिः विशेषज्ञान् विद्वांसः च व्याख्यानार्थं आमन्त्रयितुं परम्परा वर्तते, परन्तु आमन्त्रितानां अधिकांशविशेषज्ञानाम् विद्वांसस्य च निर्णयः विद्यालयेन एव भवति, छात्राणां इच्छाः च प्रायः कदापि न स्वीक्रियन्ते अस्मात् दृष्ट्या महाविद्यालयानां विश्वविद्यालयानाञ्च उद्देश्यं धुन्धलं जातम् इव दृश्यते । सामान्यतया विशेषज्ञान् विद्वांसः च आमन्त्रयन्तः विश्वविद्यालयानाम् मूल अभिप्रायः छात्राणां ज्ञानं वर्धयितुं स्वस्य उन्नतिं च कर्तुं अनुमतिं दातुं भवितुमर्हति। परन्तु छात्राणां आवश्यकतानां प्राधान्यानां च विचारं विना एषः मौलिकः अभिप्रायः किञ्चित् "स्वप्रेरितः" अस्ति ।

तदतिरिक्तं यदि कश्चन विश्वविद्यालयः केवलं केषाञ्चन परिचालनावश्यकतानां पूर्तये विशेषज्ञान् विद्वांसः च व्याख्यानानि दातुं आमन्त्रयति, उदाहरणार्थं, एतादृशाः नियमाः सन्ति येषु विश्वविद्यालयः स्नातकोत्तरपदवीं वा डॉक्टरेट् वा कार्यक्रमार्थम् आवेदनं कर्तुम् इच्छति चेत् एन शैक्षणिकसम्मेलनानि आयोजयितुं आवश्यकम् इत्यादि। तदा व्याख्यानानां प्रभावशीलतायाः मानकानां च गारण्टीं दातुं अधिकं कठिनं भविष्यति . एतादृशेषु परिस्थितिषु व्याख्यानेषु वा सभासु वा बहवः छात्राः सहभागिता मूलतः अनैच्छिकरूपेण भवन्ति, प्रेक्षकरूपेण कार्यं कुर्वन्ति, श्रोतुं रुचिं न लभन्ते इति अवगन्तुं न कठिनम्।

यस्य विषये वदन् महाविद्यालयाः विश्वविद्यालयाः च स्वस्य शिकायतां प्रतिवेदयितुं अर्हन्ति। अतः यदि छात्राः व्याख्यानानि सम्यक् न शृण्वन्ति तर्हि सत्सम्पदां अपव्ययः भवति, ते विद्यालयस्य सद्भावनाम् न अवगच्छन्ति।

केचन जनाः वदिष्यन्ति यत् एषः विषयः अन्ततः छात्राणां दोषः अस्ति यदि तेषां व्याख्यानानि श्रोतुं रुचिः नास्ति तर्हि ते कक्षायां अद्यापि स्वस्य मोबाईल-फोनेन किमर्थं न क्रीडन्ति ? शिक्षितुं न इच्छन् इत्यर्थः । यदि भवान् सम्यक् चिन्तयति तर्हि भवान् यत् वदति तस्मिन् किञ्चित् सत्यं वर्तते, परन्तु एतत् कथनं कक्षानां व्याख्यानानां च तन्त्रं गुणं च अस्पष्टं करोति विश्वविद्यालयाः प्रत्येकं शैक्षणिकवर्षे स्वस्य छात्रपाठ्यक्रमे यत् शैक्षणिकव्याख्यानं निर्धारयन्ति तत् विहाय are पाठ्येतरसहायतायाः अन्तर्भवति। अस्य अर्थः अस्ति यत् कक्षायां मोबाईलफोनेन सह क्रीडनस्य अर्थः न भवति यत् व्याख्यानेषु मोबाईलफोनेन सह क्रीडितुं छात्राणां न्याय्यतया आलोचना कर्तुं शक्यते। अवश्यं, एतत् छात्रान् शिक्षणप्रक्रियायां मोबाईलफोनेन सह क्रीडितुं प्रोत्साहयितुं न, अपितु एकः कोडः सामान्यीकृतः भवितुमर्हति, तथा च सः सामान्यीकृतः भवितुमर्हति यत् सः कक्षायां मोबाईलफोनेषु क्रीडति वा शृणोति वा व्याख्यानानि, न केवलं छात्राणां चिन्तनस्य आवश्यकता वर्तते।

अद्य वयं यस्य विषये चर्चां कर्तुम् इच्छामः तस्मिन् विषये पुनः आगत्य लेखकस्य मते यदा विश्वविद्यालयाः विशेषज्ञान् विद्वांसः च व्याख्यानानि आमन्त्रयन्ति तदा छात्राणां इच्छाः समाविष्टाः भवेयुः । वस्तुनिष्ठरूपेण महाविद्यालयस्य छात्राणां विशालः बहुमतः पूर्वमेव प्रौढः अस्ति। परन्तु अधिकतया विद्यालयैः व्याख्यानानि अधिकं व्यय-प्रभाविणः कर्तुं विचारणीयानि, येन न केवलं शिक्षणस्य प्रशासनिकस्य च आवश्यकताः पूरयितुं शक्यन्ते, अपितु छात्राः वास्तविकरुचिपूर्वकं उत्साहेन च व्याख्यानेषु भागं ग्रहीतुं शक्नुवन्ति। विशेषतः उच्चजागरूकतायाः बहिः विद्यालयेन एकपक्षीयं आमन्त्रणं वा, अथवा छात्राणां इच्छायाः आधारेण केचन विशेषज्ञान् विद्वांसन् च व्याख्यानानि दातुं आमन्त्रयति वा, छात्राणां इच्छां सन्दर्भरूपेण समावेशयितुं उचितम्।

छायाचित्रकारः क्रोधेन सभां त्यक्तवान् छात्राः च तस्य उदासीनतया व्यवहारं कृतवन्तः समस्यायाः कुञ्जी असमानमागधा एव। सत्यं वक्तुं शक्यते यत् स्वामी प्रत्येकं प्रेक्षकस्य व्याख्यानविनियमानाम् कठोरपालनं कर्तुं न शक्नोति। यदि आवश्यकताः पूर्णतया समानाः न भवितुम् अर्हन्ति चेदपि महाविद्यालयाः विश्वविद्यालयाः च व्याख्यानानां आयोजनस्य विषये वस्तुतः अधिकं परिवर्तनं कर्तुं शक्नुवन्ति तथा च छात्राणां वास्तविक आवश्यकतानां विषये अधिकं विचारयितुं शक्नुवन्ति अस्य आधारेण सभ्यशिष्टाचारशिक्षायाः मार्गदर्शनस्य च विषये वक्तुं अधिकं युक्तियुक्तम्।