समाचारं

पर्वतसमुद्रं च पारं कृत्वा मोटरसाइकिलयात्रा

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चोङ्गकिंग डेचेन्वेई टेक्नोलॉजी कम्पनी लिमिटेड् इत्यनेन निर्मिताः मोटरसाइकिलाः नूतने वेस्टर्न् लैण्ड-सी कॉरिडोर-सीमापार-राजमार्ग-शटल-बसे भागरूपेण "बोर्ड्" भवन्ति, ते चतुर्दिनानां अनन्तरं म्यान्मार-देशस्य मण्डले-नगरे कम्पनीयाः कारखाने आगन्तुं शक्नुवन्ति , ततः सम्पूर्णेषु मोटरसाइकिलेषु संयोजिताः भवेयुः ।
"विदेशं गमनस्य" कठिनतायाः आरभ्य सफलस्य "वैश्विकस्य गमनस्य" यावत्, अन्तर्राष्ट्रीयविपण्ये नूतनस्थानस्य विस्तारार्थं न्यू वेस्टर्न् लैण्ड-सी-गलियारे अवलम्बते स्म गन्तव्यदेशे उपभोक्तारः अपि उच्चगुणवत्तायुक्ताः न्यूनमूल्याः च आनन्दं प्राप्नुवन्ति स्म "मेड इन चोङ्गकिंग" मोटरसाइकिल, नवीन पाश्चात्य भूमि-समुद्र गलियारस्य तीव्रविकासस्य पृष्ठतः चालकशक्तिः भवति एकः सजीवः लघुचित्रम्।
२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ११ दिनाङ्के लैपटॉप-कम्प्यूटर-उपकरणैः, जनरेटर्-घटकैः अन्यैः उत्पादैः च युक्तः पश्चिम-भूमि-समुद्र-गलियारा-सीमापार-राजमार्ग-शटल-बस्-यानं चोङ्गकिङ्ग्-नान्पेङ्ग्-राजमार्ग-बन्धित-रसद-केन्द्रात् प्रस्थाय, गुआङ्ग्क्सी-नगरस्य पिंगक्सियाङ्ग-नगरात् प्रत्यक्षतया वियतनाम-देशं प्रति गमिष्यति छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता हुआङ्ग वी
dechenwei technology co., ltd., hechuan district, chongqing इत्यस्मिन् स्थितः एकः उच्चप्रौद्योगिकी उद्यमः अस्ति यः मोटरसाइकिलस्य अनुसन्धानं, विकासं, उत्पादनं च कर्तुं संलग्नः अस्ति परन्तु दीर्घकालं यावत् रसदसमस्याः उद्यमानाम् "बहिः गमनस्य" गतिं प्रतिबन्धितवन्तः ।
"पूर्वं रसदसमयः अतीव दीर्घः आसीत्, तस्य मूल्यं च अधिकम् आसीत्, दक्षिणपूर्व एशियादेशेषु मोटरसाइकिलस्य विशालं विपण्यं वर्तते तथापि पूर्वं दक्षिणपूर्व एशियादेशेषु निर्यातः केवलं चयनं कर्तुं शक्नोति स्म पारम्परिकः नदी-समुद्र-संयुक्त-यान-विधिः, यया प्रायः मासद्वयं वा अधिकं वा यावत् समयः भवति स्म ।
दक्षिणपूर्व एशियायां भयंकरप्रतिस्पर्धायुक्ते मोटरसाइकिलविपण्ये समयसापेक्षतायाः अर्थः। यदि उत्पादः एकदिनं विलम्बेन आगच्छति तर्हि ग्राहकेभ्यः वितरणसमयः एकदिनेन विस्तारितः भविष्यति, उत्पादस्य विपण्यप्रतिस्पर्धा च दुर्बलतां प्राप्स्यति
परिवर्तनं ७ वर्षपूर्वं जातम्। २०१७ तमस्य वर्षस्य सितम्बरमासे चोङ्गकिङ्ग्, गुइझोउ तथा गुआङ्गक्सी इत्यस्मात् नूतना "दक्षिणदिशि गलियारा" इति रेलयानं चोङ्गकिङ्ग्-नगरे प्रारब्धम् the new western land-sea corridor", इति गलियारस्य निर्माणस्य आरम्भः अभवत् ।स्थानीय अन्वेषणं राष्ट्रियरणनीतिः अभवत् ।
नवीन पाश्चात्य-समुद्र-गलियारे पश्चिम-दक्षिण-एशिया-देशेषु चोङ्गकिङ्ग्-नगरस्य अन्येषां च अन्तर्देशीयक्षेत्राणां मध्ये समयस्य स्थानस्य च दूरी बहु न्यूनीकृता अस्ति
"पूर्वं मासद्वयं भवति स्म, परन्तु अधुना शीघ्रतमे केवलं चतुःदिनानि भवन्ति। विदेशविपण्ये अस्माकं स्थितिः सहसा उद्घाटिता अस्ति।"
नवीनपश्चिमभूमिसमुद्रगलियाररसदसञ्चालनसङ्गठनकेन्द्रस्य आँकडानि दर्शयन्ति यत् "नवीनपाश्चात्यभूमिसमुद्रगलियारगुरुयोजना" निर्गतस्य पञ्चवर्षेषु ७१ देशेषु क्षेत्रेषु च १६६ बन्दरगाहात् गलियारस्य गन्तव्यस्थानानि विस्तारितानि सन्ति 124 देशेषु क्षेत्रेषु च 523 बन्दरगाहं यावत् 80 तः अधिकानि 1,150 प्रकारस्य श्रेणीः वर्धिताः सन्ति ।
जूनमासस्य २७ दिनाङ्के न्यू वेस्टर्न् लैण्ड-सी-गलियारस्य चीन-लाओस्-थाईलैण्ड्-मलेशिया-सीमापारं रेलयानं चोङ्गकिङ्ग्-नगरस्य जियाङ्गजिन्-नगरस्य क्षियाओन्या-स्थानके प्रस्थानस्य प्रतीक्षां कुर्वन् आसीत् छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता तांग् यी
"पर्वतान् समुद्रान् च पारं कृत्वा" मोटरसाइकिलस्य यात्रा अस्य तथ्यस्य पृष्ठतः अस्ति यत् नूतनः पश्चिमभूमि-समुद्रगलियारा उच्छ्रितगत्या अन्तर्राष्ट्रीय-आर्थिक-गलियारा भवति
नवीनपश्चिमभूमि-समुद्रगलियारस्य उपरि अवलम्ब्य "मेड इन द वेस्ट" नवीन ऊर्जावाहनानि विदेशेषु गतिं प्राप्नुवन्ति, दक्षिणपूर्व एशियाई देशेषु दक्षिणपूर्व एशियाई विशेषोत्पादानाम् यथा थाई ड्यूरियन तथा वियतनामी पङ्गासियुः चीनीयविपण्ये अधिकशीघ्रं प्रविष्टाः सन्ति मम देशः वियतनामीनगरे आधुनिककृषिउद्योगिकनिकुञ्जपरियोजनायाः निर्माणार्थं लाओस्-देशेन सह सहकार्यं कुर्वन्तु, तथा च "चीन-कम्बोडिया-केल-औद्योगिक-उद्यान-परियोजनायाः अन्वेषणार्थं कम्बोडिया-देशेन सह सहकार्यं कुर्वन्तु, इत्यादि।
"दक्षिणपूर्व एशियादेशेषु मोटरसाइकिलविपण्यस्य अद्यापि महती क्षमता अस्ति। दक्षिणपूर्व एशियादेशेषु विपण्यस्य अधिकं अन्वेषणं कर्तुं वयं योजनां कुर्मः। नवपश्चिमभूमि-समुद्रगलियारस्य समर्थनेन वयं भविष्यस्य विषये अतीव विश्वसिमः .
प्रतिवेदन/प्रतिक्रिया