समाचारं

जी वेइमिन् : नाबालिगानां स्वस्थविकासं प्रवर्धयितुं एआइ-सशक्तं "सहचर-शैल्यां अन्तर्जालं" निर्मायताम्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता qu zhongfang बीजिंगतः रिपोर्ट् कृतवान्

अस्मिन् वर्षे मम देशस्य पूर्णविशेषतापूर्ण-अन्तर्जाल-प्रवेशस्य ३० वर्षाणि, तथा च दल-केन्द्रीय-समित्याः साइबर-शक्ति-निर्माणस्य लक्ष्यस्य १० वर्षाणि पूर्णानि सन्ति |. नाबालिकानां विषये अन्तर्जालस्य विकासं च केन्द्रीकृत्य मम देशस्य प्रथमं "नीलपुस्तकम्" इति नाम्ना दशमः खण्डः अपि आधिकारिकतया प्रकाशितः अस्ति । १२ सितम्बर् दिनाङ्के चीनीसामाजिकविज्ञानस्य अकादमी, सामाजिकविज्ञानसाहित्यप्रेसः, चीनव्यापारपत्रिकायाः ​​च पत्रकारितासञ्चारसंस्थायाः प्रायोजितं "युवानीलपुस्तकम्: चीनीयनाबालिकानां अन्तर्जालप्रयोगस्य प्रतिवेदनम् (२०२४)" इति बीजिंग।

पत्रकारसम्मेलने चीनी सामाजिकविज्ञान अकादमीविश्वविद्यालयस्य पत्रकारितासञ्चारविद्यालयस्य प्राध्यापकः, चीनीसामाजिकविज्ञानस्य अकादमीयाः औद्योगिकअर्थशास्त्रसंस्थायाः उपनिदेशकः, अध्यक्षः मुख्यसम्पादकः च जी वेमिनः चीनव्यापारपत्रिका, "नीलपुस्तकस्य" मुख्यसम्पादकः च परिचयं दत्तवान् यत् २००६ तः वर्तमानपर्यन्तं चीनस्य नाबालिकाः अन्तर्जालस्य उपयोगसर्वक्षणपरियोजनायाः १२ राष्ट्रियसर्वक्षणाः सम्पन्नाः सन्ति २०१० तमे वर्षे प्रथमप्रकाशनात् आरभ्य "नीलपुस्तकम्" केन्द्रीयस्थानीयसर्वकारविभागानाम्, संजालप्रबन्धनसंस्थानां, नाबालिगसंशोधनसंस्थानां, नवीनमाध्यमसङ्गठनानां, नाबालिगानां अवलोकनार्थं च सर्वेषां वर्गानां जनानां कृते एकः अद्वितीयः खिडकी तथा आधिकारिकः मञ्चः अभवत् अन्तर्जालस्य उपयोगः ।

जी वेमिनेन परिचयः कृतः यत् "नीलपुस्तकम्" २०२३ तमे वर्षे किशोराणां अन्तर्जालप्रयोगे १२ नवीनलक्षणानाम् प्रवृत्तीनां च सारांशं दत्तवती, येषु मुख्यतया प्रथमवारं प्रथमवारं ऑनलाइन गच्छन्तीनां किशोराणां कनिष्ठायुः, अवकाशस्य मनोरञ्जनस्य च मुख्यः उद्देश्यः, महत्त्वपूर्णः च अन्तर्भवति अन्तर्जाल-पुनर्प्राप्ति-सामग्री-निर्माण-कौशलस्य सुधारः, नकारात्मक-टिप्पणीनां प्रतिक्रिया च वर्धते, अन्तर्जाल-साक्षरता-पाठ्यक्रमस्य लोकप्रियता अधिका नास्ति, अन्तर्जाल-प्रसार-शब्दाः, क्रीडा-सामाजिकीकरणं, अन्तर्जाल-अनुकरणम् इत्यादयः क्रमेण फैशनं कृतवन्तः .

तेषु "नीलपुस्तकम्" दर्शयति यत् किशोरवयस्काः प्रथमवारं यस्मिन् आयुः अन्तर्जालं प्राप्नुवन्ति तस्य आयुः २०२३ तमे वर्षे अपि न्यूनः भवति २०२२ तमस्य वर्षस्य तुलने ११.८% वृद्धिः अभवत्, तथा च कनिष्ठवयोः प्रवृत्तिः स्पष्टतया तीव्रा अभवत् ।

अन्तर्जाल-पुनर्प्राप्तिः, अन्तर्जाल-सामग्री-निर्माणम् इत्यादीनि नाबालिकानां मूलभूत-कौशलं निरन्तरं सुधरति, तेषां कतिपयानि अन्तर्जाल-कौशलं यस्मिन् वयसि वर्तते तत् अपि उन्नतं भवति जी वेइमिन् इत्यनेन उक्तं यत् सूचनासाक्षरता डिजिटलजीवनस्य कृते आवश्यकं मूलकौशलम् अस्ति।

सर्वेक्षणेन ज्ञायते यत् नाबालिगानां अनुपातः ये वास्तविकजीवनस्य समस्यानां समाधानार्थं अन्तर्जाल-अन्वेषणस्य उपयोगं कदापि न कर्तुं शक्नुवन्ति, तेषां अनुपातः महतीं न्यूनीकृतः अस्ति, यत् २०२० तमे वर्षे २५.३% तः २०२४ तमे वर्षे ६.२% यावत् अभवत् ।एतेन ज्ञायते यत् नाबालिकानां स्वसमस्यानां समाधानार्थं अन्तर्जालस्य उपयोगं कर्तुं क्षमता वर्धमानः अस्ति । सर्वेक्षणेन ज्ञायते यत् नाबालिकानां अनुपातः अपि वर्षे वर्षे वर्धमानः अस्ति ये श्रव्य-दृश्ययोः उपयोगं कृत्वा ऑनलाइन-निर्माणं कर्तुं शक्नुवन्ति । २०२० तमे वर्षे ३०.९% आसीत्, २०२४ तमे वर्षे ५०.९% यावत् अभवत् ।अन्तर्जालम् नाबालिकानां कृते स्वस्य अभिव्यक्तिं कर्तुं महत्त्वपूर्णं दृश्यं जातम् ।

किशोरवयस्कानाम् अन्तर्जालस्य उपयोगः पारिवारिकबालसम्बन्धस्य महत्त्वपूर्णः भागः इति ज्ञातव्यम् । अन्तर्जालप्रवेशकारणात् नाबालिकानां मातापितृणां च मध्ये विवादस्य कलहस्य च आवृत्तेः आधारेण दत्तांशैः ज्ञायते यत् ५०.७% नाबालिकानां अन्तर्जालप्रवेशकारणात् कदाचित् वा यदा कदा वा मातापितृभिः सह विवादः भवति, ६.४% नाबालिकानां च प्रायः तर्कः भवति, यत् तत् सूचयति परिवाराणां अभिभावकानां च अन्तर्जालसाक्षरतासुधारार्थं अस्मिन् विषये महत् ध्यानं आवश्यकम् अस्ति । नाबालिकानां ऑनलाइनव्यवहारे पारिवारिकसम्बन्धानां महत्त्वपूर्णः प्रभावः भवति । प्रासंगिकदत्तांशैः ज्ञायते यत् २०.४% नाबालिगाः ये प्रतिदिनं अर्धघण्टायाः न्यूनं समयं यापयन्ति तेषां पारिवारिकसम्बन्धः उत्तमः भवति, यदा तु ये दिने त्रयः घण्टाभ्यः अधिकं समयं यापयन्ति तेषां पारिवारिकसम्बन्धाः दुर्बलाः सन्ति, ये अतीव उत्तमाः अथवा अत्यन्तं दुष्टाः न सन्ति उत्तमाः तुल्यकालिकरूपेण अधिकाः भवन्ति, क्रमशः ३३.९%, २६.८% च, येन ज्ञायते यत् उत्तमपारिवारिकसम्बन्धानां नाबालिगानां ऑनलाइनसमयस्य प्रबन्धनस्य च मध्ये निश्चितः सम्बन्धः अस्ति

विगतवर्षद्वये एआइ-प्रौद्योगिक्याः तीव्रगत्या विकासः अभवत्, तस्य व्यापकरूपेण उपयोगः च अभवत्, नाबालिकानां संज्ञानं च सूक्ष्मतया प्रभावितं कुर्वन् अस्ति । जी वेमिनः अवदत् यत् एकतः एआइ-प्रौद्योगिकी एआइ-उपकरणं च क्रमेण नाबालिगानां ध्यानं आकर्षयति, परन्तु अपरतः एआइ-अन्तरं क्रमेण उद्भवति, युवानां एआइ-साक्षरतायां च सुधारस्य आवश्यकता वर्तते तात्कालिकरूपेण। "नीलपुस्तकम्" दर्शयति यत् केचन नाबालिगाः अन्तर्जालस्य प्रवेशाय क्रमेण एआइ-यन्त्राणां उपयोगं कर्तुं आरब्धवन्तः, यत्र एआइ-यन्त्राणां उपयोगस्य अनुपातः नगरीयक्षेत्रेषु २०.५%, ग्रामीणक्षेत्रेषु ८.१% च भवति यद्यपि नाबालिकाः एतादृशेन कृत्रिमबुद्ध्या आनितसुविधां आनन्दयन्ति तथापि तेषां एतत् अपि अवगन्तुं आवश्यकं यत् एतत् किञ्चित् सम्भाव्यं हानिम् आनेतुं शक्नोति तथा च केषाञ्चन जोखिमानां निवारणं निवारणं च शिक्षितुं च आवश्यकम् विशेषान् अन्तर्जालसाक्षरतापाठ्यक्रमं गृहीतवन्तः नाबालिकानां अनुपातः केवलं १९% अस्ति ।

जी वेइमिन् इत्यनेन प्रकाशितं यत् नाबालिगानां प्रवृत्तिनां अनुसरणं, ऑनलाइन-अनुकरणं च सामान्यम् अस्ति, अन्तर्जालस्य कारणेन सामाजिकचिन्ता, मूल्यानां भ्रमः च जातः सर्वेक्षणेन ज्ञायते यत् ८६.७% नाबालिगाः वास्तविकजीवने सहपाठिभिः सह सामाजिकतां कुर्वन्ति, चर्चां कुर्वन्ति, साझां कुर्वन्ति च यत् जटिला ऑनलाइन-सूचना नाबालिगानां कृते सत्य-असत्ययोः भेदं कर्तुं, अन्धरूपेण प्रवृत्तीनां अनुसरणं कर्तुं, सहजतया च भ्रमितुं कष्टस्य स्रोतः भवितुम् अर्हति इति। १३.५% नाबालिकानां मतं यत् अन्तर्जालस्य अन्वेषणेन ते समाजस्य जनानां च विषये नकारात्मकसूचनाः अधिकं ज्ञायन्ते ।

तदतिरिक्तं युवाविधानस्य वास्तविकप्रयोगस्य दरः अद्यापि न्यूनः अस्ति, तथा च अवधारणा, सामग्री, प्रौद्योगिकी इत्यादीनां पक्षेभ्यः अधिकं अनुकूलितं कर्तुं आवश्यकम् अस्ति "नीलपुस्तकम्" सर्वेक्षणं दर्शयति यत् केवलं ६.६% जनाः एव युवाविधानस्य उपयोगं कुर्वन्ति । अधिकांशमञ्चानां युवाविधिः अद्यापि अवधारणात्मकस्तरस्य दृढं पर्यवेक्षणं स्वीकुर्वति, यत् नाबालिकानां अन्तर्जालस्य उपयोगे अतीव उत्तमं न भवति तथा च प्रतिबन्धितं अनुभवति, तथा च तेभ्यः अधिकं अनुकूलनं न आनयति सामग्रीविषये उच्चगुणवत्तायुक्तस्य सामग्रीयाः अभावः अस्ति यत् यथार्थतया नाबालिगानां अन्तर्जालसर्फिंगस्य आवश्यकतां पूरयति तान्त्रिकस्तरस्य अद्यापि संवेदनशीलशब्दानां संवेदनशीलचित्राणां च छानने केन्द्रितं भवति, तथा च अधिकबुद्धिमान् व्यक्तिगतरूपेण च धक्कायाः ​​अभावः अस्ति mechanism इति एतासां समस्यानां समाधानं यथाशीघ्रं करणीयम्।

वर्तमानस्थितेः, नाबालिगानां अन्तर्जालस्य उपयोगस्य विद्यमानसमस्यानां च सम्मुखे जी वेइमिन् इत्यनेन उक्तं यत् नाबालिगानां स्वस्थवृद्धिं प्रवर्धयितुं एआइ-सशक्तं "सहचर-आधारितं अन्तर्जालं" निर्मातुं आवश्यकम् अस्ति। अस्मिन् विषये "नीलपुस्तकम्" समाजस्य सर्वेषां क्षेत्राणां कृते आह्वानं करोति यत् ते अन्तर्जालस्य विकासं "नाबालिग-उन्मुखं, नाबालिगानां कृते मैत्रीपूर्णं, नाबालिगानां सशक्तिकरणं च" इति यथार्थतया साक्षात्कारं कुर्वन्तु

प्रथमं अस्माभिः पूर्णतया अध्ययनं कृत्वा न्यायः करणीयः यत् एआइ-प्रौद्योगिक्याः नूतना पीढी अन्तर्जालस्य उपयोगेन नाबालिगानां कृते ये अवसराः आव्हानानि च आनयिष्यति, तथा च नाबालिगानां एआइ-साक्षरतायां सुधारं कर्तुं ध्यानं दातव्यम् |. एआई शिक्षा नवीनता तथा नाबालिगानां एआई साक्षरतासुधारार्थं देशेन, समाजेन, विद्यालयैः, परिवारैः च संयुक्तरूपेण नाबालिगानां मार्गदर्शनं शिक्षा च प्रदातुं संयुक्तरूपेण अनुसन्धानं निर्णयं च आवश्यकम्। वयं साक्षरतामानकानां निर्माणं कर्तुं, सर्वेषां पक्षानाम् दायित्वं स्पष्टीकर्तुं, एआइ-साक्षरता-प्रशिक्षण-व्यवस्थां निर्मातुं, जननात्मक-कृत्रिम-बुद्धि-प्रौद्योगिक्याः नूतन-पीढीया: आनितानां विकास-अवकाशानां ग्रहणं कर्तुं, एआइ-साक्षरता-शिक्षायाः लोकप्रियतां संयुक्तरूपेण प्रवर्धयितुं, सुरक्षितं प्रभावी च निर्मातुं च शक्नुमः | नाबालिगानां कृते वृद्धिः तथा शिक्षणवातावरणम्।

द्वितीयं, अन्तर्जाल-उपयोगविषये लघुबालानां शिक्षां सुदृढं कुर्वन्तु, सहपाठिनां प्रदर्शनस्य भूमिकायां ध्यानं ददतु, नाबालिकानां सम्यक् अन्तर्जालमूल्यानां स्थापनायां यथोचितरूपेण सहायतां कुर्वन्तु। लघुबालानां कृते अन्तर्जाल-उपयोगस्य प्रारम्भिकः चरणः उत्तम-अन्तर्जाल-उपयोग-अभ्यासानां स्थापनार्थं महत्त्वपूर्णः कालः अस्ति । सम्प्रति नाबालिकानां अल्पवयसि एव अन्तर्जालस्य उपयोगः भवति इति प्रवृत्तिः अधिकाधिकं स्पष्टा भवति । नाबालिकानां कृते अनुकरणं शिक्षितुं च सहपाठिसमूहः महत्त्वपूर्णः वस्तु अस्ति, अतः अस्माभिः नाबालिकानां कृते अन्तर्जालस्य उपयोगस्य प्रक्रियायां सहपाठिनां भूमिकायां ध्यानं दातव्यं, नाबालिकानां कृते आदर्शं प्रदातव्यं, नाबालिगानां कृते तेषां अन्तर्जालसाक्षरतासु सुधारं कर्तुं सूक्ष्मतया साहाय्यं कर्तव्यम्।

तृतीयम्, युवानां कृते व्यक्तिगतसहचरताप्रतिमानं निर्मातुं एआइ-प्रौद्योगिक्याः उपयोगं अन्वेष्टुं मञ्चाः प्रोत्साहिताः भवन्ति । एकतः प्रत्येकं मञ्चं जननात्मककृत्रिमबुद्धिप्रौद्योगिक्याः नूतनपीढीं पूर्णतया अन्वेष्टुं, अधिकं लक्षितं संजाल-छनन-सॉफ्टवेयरं विकसितुं, मातापितृनिरीक्षण-अनुप्रयोगं च विकसितुं प्रोत्साहितं भवति, यथा शुद्ध-अन्वेषण-विधायाः उपयोगः यत् सूचना-प्रवाहं + अन्वेषणं संयोजयति, उपयुक्ता सूचनां जनयति भिन्न-भिन्न-आयु-समूहानां कृते उच्च-गुणवत्ता-युक्तः सामग्री-समूहः यस्य आवश्यकता वयस्कानाम् अस्ति, तथा च भिन्न-भिन्न-आयु-समूहानां कृते उपयुक्तं व्यक्तिगत-सहचर-युवानां प्रतिरूपं, उपयोगयोग्य-प्रभावी-प्रभावी-प्रयोगात् सुलभ-प्रेम-प्रयोगाय संक्रमणं प्राप्तुं अपरपक्षे, प्रत्येकं मञ्चं साइबरस्पेस् मध्ये स्वायत्ततायाः अन्वेषणस्वतन्त्रतायाः च नाबालिकानां आवश्यकतानां पूर्तये विभिन्नवयसः नाबालिकानां अन्तर्जालप्रयोगलक्षणानाम् आधारेण पर्याप्तं अनुकूलितं लचीलं च सामग्रीं अपि प्रदातव्या तदतिरिक्तं, मञ्चेन नाबालिगानां ऑनलाइन-व्यवहारानाम् मनोवैज्ञानिक-स्थितीनां च बुद्धिपूर्वकं पहिचानाय, असामान्य-व्यवहारानाम् शीघ्रं आविष्कारं कर्तुं चेतयितुं च, मातापितृणां मञ्चानां च लक्षित-हस्तक्षेपं कर्तुं सहायतां कर्तुं, प्रतिक्रिया-आधारितं गतिशीलं समायोजन-तन्त्रं स्थापयितुं च एआइ-प्रौद्योगिक्याः उपयोगस्य अन्वेषणमपि करणीयम् नाबालिगानाम् विकासे, परिवर्तने, उपयोगे च, प्रबन्धनरणनीतयः प्रौद्योगिकीनां च समये समायोजनार्थं अनुशंसतन्त्रं च।

प्रतिवेदन/प्रतिक्रिया