समाचारं

चीनस्य “जनरेशन जेड्” इत्यस्य कृते ऑनलाइन मध्यशरदमहोत्सवः ।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शरदस्य चन्द्रः क्रमेण आकाशे उदयमानः आसीत्, यः स्वमातापितृभिः सह रात्रिभोजनं कृतवान्, सङ्गणकं प्रज्वलितवान्, कॅमेरा-स्थानं समायोजितवान्, स्वस्य लाइव-प्रसारण-उपकरणं च आरब्धवान् ऑनलाइन-जगति सः वर्चुअल् एंकरः अस्ति । अस्मिन् अवकाशे सः अनेकैः एंकरैः सह ऑनलाइन-मध्य-शरद-महोत्सव-प्रशंसक-समागमं कर्तुं नियुक्तिं कृतवान् ।
लाइव प्रसारणकक्षं बहुभिः बैरेजैः "भारितम्" अस्ति, सहस्राणि प्रशंसकाः च अनेकेषां गायकानां उपस्थितिम् प्रतीक्षन्ते । सङ्गीतस्य आरम्भे चेन् जिंग्रान् इत्यस्य स्वरः जालस्य परे पार्श्वे बहवः श्रोतृभ्यः प्रसारितः । पर्वतसमुद्रयोः पारं अन्तर्जालद्वारा एतान् जनान् एकस्मिन् काले स्थाने च एकत्र आनयत् ।
५४ तमे "चीनस्य अन्तर्जालविकासस्य स्थितिविषये सांख्यिकीयप्रतिवेदने" ज्ञायते यत् २०२४ तमस्य वर्षस्य जूनमासपर्यन्तं चीनदेशे अन्तर्जालप्रयोक्तृणां संख्या प्रायः १.१ अर्बं भवति, २०२३ तमस्य वर्षस्य डिसेम्बरमासात् ७.४२ मिलियनं वृद्धिः, अन्तर्जालप्रवेशस्य दरः ७८.०% यावत् भवति एकेन सर्वेक्षणेन ज्ञायते यत् "जनरेशन जेड्" इत्यस्य अन्तर्जालप्रवेशस्य दरः ९७% तः अधिकं प्राप्तः अस्ति ।
"जेनरेशन जेड्" अन्तर्जालयुगे एव वर्धिता, परन्तु ते पारम्परिकसंस्कृतेः दूरं न सन्ति । २७ वर्षीयः झाङ्ग झे शङ्घाईनगरस्य एकस्याः सुप्रसिद्धस्य क्रीडाकम्पन्योः संचालन-रक्षण-कर्मचारिणः सदस्यः अस्ति सः अवदत् यत् पारम्परिक-उत्सवेषु क्रीडायां विविधाः क्रियाकलापाः प्रारब्धाः भवन्ति, तथा च सः अस्ति इति ऑनलाइन-जनानाम् संख्या अपि महतीं वर्धिता अस्ति अस्मिन् वर्षे मध्यशरदमहोत्सवस्य समये कम्पनीयां कर्तव्यं अपि अस्ति।
विश्वस्य बृहत्तमः क्रीडाविपणः इति नाम्ना चीनदेशे अन्तिमेषु वर्षेषु उत्तमसांस्कृतिकोत्पादानाम् निरन्तरं उद्भवः दृष्टः, तेषां पृष्ठतः च बहुसंख्याकाः युवानः सन्ति विदेशेषु निर्यातितेषु अनेकेषु क्रीडासु, उपन्यासेषु, अन्येषु च उत्पादेषु अस्य उत्सवस्य सांस्कृतिकतत्त्वानि अपि विश्वस्य ध्यानं आकर्षयन्ति इति आकर्षणं जातम्
"अद्यतनयुवकाः सूचनाविस्फोटस्य अन्तर्जालयुगे जीवन्ति। केवलं उच्चगुणवत्तायुक्तसामग्रीउत्पादाः एव तेषां ध्यानं आकर्षयितुं शक्नुवन्ति।" stories , सारतः, पारम्परिककलाशैलीं समकालीनजनानाम् सौन्दर्यशास्त्रस्य अनुरूपं कर्तुं, तथा च सांस्कृतिककोरं धारयन् लोकप्रियकथाः कथयितुं, यत् न केवलं परम्परया सह सम्बद्धं कर्तुं शक्नोति, अपितु वास्तविकतां अपि प्रक्षेपयितुं शक्नोति।
२०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-बृहत्-आँकडा-उद्योग-प्रदर्शनस्य समये प्रकाशितानि आँकडानि दर्शयन्ति यत् चीनस्य डिजिटल-अर्थव्यवस्थायाः परिमाणं बहुवर्षेभ्यः विश्वे द्वितीयस्थानं प्राप्तवान् अस्ति, अङ्कीय-अर्थव्यवस्थायाः मूल-उद्योगानाम् परिमाणं तीव्रगत्या वर्धितम्, तस्य मूल्यं च सकलराष्ट्रीयउत्पादस्य प्रायः १०% भागः भवति । अस्य पृष्ठतः चीनस्य अन्तर्जाल-उद्योगे प्रौद्योगिक्याः प्रतिभानां च युगपत् उदयः अस्ति, येषु "जेनरेशन जेड्" इति महत्त्वपूर्णं बलम् अस्ति यस्य अवहेलना कर्तुं न शक्यते
अन्तर्जालतः अफलाइनपर्यन्तं अन्तर्जालस्य "जनरेशन जेड्" विश्वस्य अन्वेषणार्थं स्वस्य उत्साहं दर्शयन्ति । २००४ तमे वर्षे जन्म प्राप्य तियानजिन् बालिका लुओ यिशु मध्यशरदमहोत्सवस्य अवकाशे स्वमातापितृभिः सह शान्क्सीनगरं गन्तुं चितवती । लुओ यिशुः, यः एकः गेमरः अपि च यात्रा-उत्साही अपि अस्ति, सः शान्क्सी इत्यस्य चयनं कृतवान् यतः सः अद्यतने लोकप्रियस्य घरेलुक्रीडायाः "ब्लैक् मिथ्: वुकोङ्ग्" इति ।
क्रीडायाः चलच्चित्रनिर्माणस्थानेषु अन्यतमं शान्क्सी अस्मिन् मध्यशरदमहोत्सवस्य अवकाशकाले पर्यटनस्य शिखरं अनुभवति । टोङ्गचेङ्ग् यात्रायाः आँकडानि दर्शयन्ति यत् एतावता दातोङ्ग-शुओझोउ-नगरयोः मध्य-शरद-महोत्सवस्य यात्रा-बुकिंगस्य लोकप्रियता वर्षे वर्षे दुगुणाधिका अभवत्
तस्मिन् एव काले शान्क्सी-नगरस्य होमस्टे-विपण्यम् अपि विकासाय सज्जम् अस्ति -वर्षं मध्यशरदमहोत्सवस्य अवकाशात् पूर्वं केचन होमस्टे विक्रीताः सन्ति।
"अन्तर्जालस्य माध्यमेन वयं अधिकतया अवगन्तुं शक्नुमः यत् विश्वं कियत् विशालम् अस्ति।" अन्तर्जालमाध्यमेन यूके-देशात् एकः अभिवादनः सहस्राणि माइलपर्यन्तं गतः - "वाह, अवकाशदिनानि शुभानि!"
प्रतिवेदन/प्रतिक्रिया