समाचारं

god of war 5 इत्यस्य कोऽपि हिट् नास्ति, तथा च खिलाडयः नकारात्मकसमीक्षां ददति: "black myth: wukong" इत्यस्य विक्रयमात्रा अस्मान् आत्मविश्वासं ददाति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीयक्रीडकानां कृते जागरणक्षणः?

२० सेप्टेम्बर् दिनाङ्के सोनी इत्यस्य प्रथमपक्षस्य कृतिः “god of war 5” इति, यस्याः प्रतीक्षां बहवः pc उपयोक्तारः दीर्घकालं यावत् कुर्वन्ति स्म, अन्ततः steam मञ्चे अवतरत् ।

परन्तु केचन तीक्ष्णनेत्राः चीनीयक्रीडकाः अवलोकितवन्तः यत् एतत् ब्लॉकबस्टरं १३ पूर्णश्रव्यभाषाभिः सह कार्यं करोति (एतासु १३ भाषासु ग्रीक, पोलिश इत्यादीनां लघुभाषा अपि सन्ति, येषु पुर्तगालीभाषा अपि क्रमशः ब्राजील्, पुर्तगालदेशः च सन्ति ).

अवश्यं, नवम्बर २०२२ तमे वर्षे विमोचितः ps मञ्चात् pc मध्ये प्रत्यारोपितः इति क्रीडारूपेण "god of war 5" इति कन्सोल् इत्यनेन सुसज्जितं नास्ति यत् २०१८ तमस्य वर्षस्य "god of war 4" इत्यस्य simplified अपि नास्ति चीनी उपशीर्षकाणि नास्ति (वैसे, "god of war 4" इत्यस्य pc संस्करणं यत् पश्चात् steam मञ्चे प्रारब्धम् आसीत्, तस्य उपशीर्षकाणि सरलीकृतानि चीनीयभाषायां च न आसन्। अहं च तृप्तः अस्मि।

परन्तु यदा २०२४ तमस्य वर्षस्य सेप्टेम्बरमासे एतत् अभवत् तदा बहवः चीनदेशस्य पीसी-उपयोक्तारः एतत् अधिकं धारयितुं न शक्तवन्तः ।

केचन खिलाडयः निर्दयतापूर्वकं "गॉड आफ् वॉर् ५" इत्यस्मै नकारात्मकं समीक्षासङ्कुलं दत्तवन्तः:सोनी चीनीयक्रीडकानां विषये ध्यानं दातुं शक्नोति वा? किं भवन्तः मूल्यं किञ्चित् न्यूनीकर्तुं शक्नुवन्ति ? चीनी डबिंग् भवितुम् अर्हति वा ? किं वयं चीनीयक्रीडकानां यथायोग्यं स्थानं दातुं शक्नुमः?तथा च तस्य समर्थनं कुर्वन्तः चीनदेशीयाः क्रीडकाः बहु सन्ति।

steam platform, nga इत्यादीनां समुदायानाम् टिप्पणीनां आधारेण "कृष्णा मिथ्या : वुकोंग"अत्यन्तं प्रभावशाली विक्रयमात्रा खिलाडिनां कृते सर्वाधिकं विश्वासः अस्ति यत् "गॉड आफ् वॉर् ५" इत्यस्य नकारात्मकसमीक्षां दातुं साहसं भवति यतोहि एतत् क्रीडां न जित्वा

आँकडा दर्शयति यत् तस्य प्रारम्भात् केवलं एकस्मिन् मासे एव steam मञ्चे "black myth" इत्यस्य टिप्पणीनां संख्या ६४०,००० अतिक्रान्तवती (सन्दर्भदत्तांशस्य कृते "black myth" इति २०२२ तमस्य वर्षस्य फरवरीमासे प्रकाशितम्एल्डेनस्य वृत्तम्》टिप्पणीनां संख्या ७,००,००० अस्ति)। अस्य ऑनलाइन-शिखरं २४.१ लक्षं यावत् अभवत्, यत् steam-मञ्चस्य इतिहासे द्वितीयस्थानं प्राप्तवान् । प्रेससमये "ब्लैक् मिथ्" इत्यस्य एकदिवसीयं शिखरं ऑनलाइन-सङ्ख्या अद्यापि ५७६,००० अस्ति ।

अनेकाः खिलाडयः मन्यन्ते यत् "ब्लैक् मिथ्" इत्यस्य सफलतायाः कारणात् सिद्धं जातं यत् चीनीयक्रीडकानां व्ययशक्तिः कस्यापि उच्चगुणवत्तायुक्तस्य सावधानीपूर्वकं उत्पादितस्य च 3a उत्पादस्य समर्थनार्थं पर्याप्तम् अस्ति - परन्तु मुख्यं यत् व्यापारिभिः स्वसेवावृत्तिः अवश्यं दर्शयितव्या। २०२४ तमवर्षम् एव अस्ति, अद्यापि विदेशेषु क्रीडानिर्मातारः किमर्थम् सन्ति ये चीनीयक्रीडकानां भावनानां विषये एतावत् चिन्तां न कुर्वन्ति? किं सर्वथा धनं न प्राप्तुं शक्यते ?

वस्तुतः "god of war 5" इत्यस्य steam इत्यत्र प्रक्षेपणस्य कतिपयेषु दिनेषु एव विदेशीयदत्तांशविश्लेषणकम्पनी vginsights इत्यनेन भविष्यवाणी कृता यत् केवलं steam मञ्चे "black myth" इत्यस्य विक्रयः २ कोटिप्रतिः प्राप्तवान्, यदा तु कुलराजस्वं ९६१ अतिक्रान्तम् मिलियन अमेरिकी डॉलर (प्रायः कुलम् आरएमबी ६.७९ अब्जाधिकम्) ।हुआताई प्रतिभूतिअस्य क्रीडायाः पूर्णवर्षस्य विक्रयः ३० मिलियनतः ४ कोटिपर्यन्तं प्रतिकृतयः यावत् भविष्यति इति पूर्वानुमानम् अस्ति ।

"black myth" इति अद्भुतस्य उत्पादस्य पृष्ठतः यत् उपेक्षितुं न शक्यते तत् steam इत्यत्र चीनीयप्रयोक्तृणां वर्धमानः स्वरः अस्ति ।

अगस्त २०२४ तमस्य वर्षस्य सॉफ्टवेयर-हार्डवेयर-सर्वक्षण-आँकडानां अनुसारं स्टीम-इत्यनेन अद्यतने प्रकाशितस्य सॉफ्टवेयर-हार्डवेयर-सर्वक्षण-आँकडानां अनुसारं अगस्त-मासे सरलीकृत-चीनी-देशस्य उपयोगं कुर्वतां खिलाडयः ३.०५% अधिकः अभवत्, यत् ३५.०३% भागेन आङ्ग्लभाषां (३१.१७%) अतिक्रान्तवान्steam मञ्चे सर्वाधिकं उपयोगस्य अनुपातेन युक्ता भाषा अभवत् ।

यतो हि चीनीयक्रीडकानां स्टीम-मञ्चे एतावत् अधिकं भारः अस्ति, अतः अन्तिमेषु वर्षेषु केचन विदेश-निर्मातारः तीक्ष्णगन्ध-भावनायुक्ताः देशे शतप्रतिशतम् निष्कपटतां दर्शितवन्तः

२०२० तमे वर्षे प्रदर्शितस्य "साइबरपङ्क्: २०७७" इत्यस्य व्यावसायिकं, कर्तव्यनिष्ठं च स्वर-अभिनयम् अस्ति ।निवासी दुष्ट》पुनर्निर्माणसंस्करणं कदापि बाधितं न जातम् अस्मिन् वर्षे प्रकाशितस्य jrpg "याकुजा 8" इत्यस्य जापानीसंस्करणस्य आङ्ग्लसंस्करणस्य च सह केवलं त्रीणि पूर्णानि श्रव्यभाषाः सन्ति।

न वक्तव्यं, यदा cdpr इत्यनेन "the witcher 3" इत्येतत् अग्रिम-पीढी-संस्करणे अद्यतनं कृतम्, तदा न केवलं चीनीय-डबिंग् निःशुल्कं योजितम्, अपितु क्रीडायाः मुख्य-अन्तरफलके महिला-गायन-स्वरस्य स्थाने चीनी-महिला-वाणी अपि स्थापिता, तथा च आमन्त्रितः एकः व्यावसायिकः गायकः (चीनीसंस्करणस्य गायकः dai hananne अस्ति) तूफानस्य वृकस्य प्रदर्शनार्थं ।

एते एव क्रीडाः चीनीयविपण्यस्य कृते निष्कपटतापूर्णाः सन्ति येन अद्यतनस्य सोनी तथा "गॉड आफ् वॉर् ५" इत्येतत् एतावत् स्थानात् बहिः इव दृश्यते। क्रीडकानां स्वाभाविकतया प्रश्नस्य कारणं भवति यत् यदा एतावता भाषासु डबिंग् अस्ति तदा कस्यापि कृतिस्य प्रमुखभाषा चीनी इति किमर्थं गम्यते।

परन्तु "गॉड आफ् वॉर् ५" इत्यादयः बहवः निर्मातारः सन्ति ये चीनीयविपण्ये पर्याप्तं ध्यानं न ददति । किञ्चित्पर्यन्तं बहवः प्रमुखाः विदेशनिर्मातारः स्वस्य निहितप्रतीतिषु अटन्तः इव दृश्यन्ते, अभिमानेन कठोरतया च विश्वासं कुर्वन्ति यत् चीनीयविपण्ये एतावन्तः कन्सोल्-पीसी-उपयोक्तारः नास्ति, तथा च एतावन्तः क्रीडकाः न सन्ति ये कृतिनां कृते धनं दातुं इच्छन्ति . परन्तु यथा यथा समयः गच्छति तथा तथा चीनीयविपण्यं ते सर्वे गलताः इति सिद्धं कर्तुं शक्नोति।

it’s you i’m talking about कोरियाई ऑडियो अस्ति किन्तु "" इत्यस्य चीनी संस्करणं नास्ति ।कर्तव्यस्य आह्वानम्

अद्यत्वे ब्लिजार्ड्, सीडीपीआर, कैप्कॉम्, सेगा इत्यादीनां "शिक्षणस्य" अन्तर्गतं तथा च अनेकानाम् द्विआयामीनिर्मातृणां अधीनं चीनीयक्रीडकाः तथाकथितं "मातृभाषा लज्जा" चिरकालात् विस्मृतवन्तः यदा ते क्रमेण अवगच्छन्ति यत् उत्तमसरलीकृत-चीनी-उपशीर्षकयुक्तः अथवा चीनी-डबिंग्-युक्तः क्रीडा चीनीय-विपण्यस्य पर्याप्तं सम्मानं ददाति, तदा निर्मातृणां कृते सकारात्मक-परिवर्तनस्य समयः अस्ति