समाचारं

सहस्राधिकाः जनाः वर्षायाः साहसं कृत्वा लाई किङ्ग्डे इत्यस्य जन्ममण्डले के वेन्झे इत्यस्य समर्थनार्थं सङ्घटनं कृतवन्तः, प्रोफेसरः डीप् ग्रीनः च डीपीपी-पक्षस्य आलोचनां कृतवान्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानस्य जनपक्षेण ताइवानदेशस्य सर्वाणि काउण्टीनि नगराणि च संयोजयित्वा दलस्य अध्यक्षं को वेन्झे इत्येतम् उद्धारयितुं तैनान् स्थलं २१ दिनाङ्के सायं ६:३० वादने अभवत् तथा वर्षा, नाराधारिणः, प्रक्रियात्मकन्यायस्य न्यायिकनिष्पक्षतायाः च उपरि बलं दत्तवन्तः , अभियोजकानाम् आलोचनां कृत्वा जनान् स्वीकारं प्राप्तुं निरोधं कुर्वन्ति। जनपक्षस्य तैनाननगरपक्षसमितेः पूर्वाध्यक्षः कै वानकिन् इत्यस्य मतं यत् उत्तरदक्षिणयोः मध्ये "अटपटे" प्रचारक्रियाकलापाः दलस्य अन्तः वरिष्ठनेतृणां मध्ये "शक्तिप्रतियोगितायाः" मञ्चः अभवन्

जनपक्षस्य तैनान् सिटी पार्टी मुख्यालयेन २१ दिनाङ्के सायं जिओबेई चेङ्गोङ्ग नाइट मार्केट् इत्यत्र "न्यायिकन्यायरात्रिः" आयोजिता। निरन्तरं वर्षा भवति चेदपि वर्षाकोटधारिणः मृताः क्षियाओकाओः आसन् ये तस्य समर्थनार्थं घटनास्थले आगच्छन्ति स्म, तस्य मुखं वर्षा-अश्रुयोः भेदं कर्तुं असमर्थः सन् सः के वेन्झे-समर्थनार्थं गृहनिर्मितं नारां दृढतया उत्थापितवान् यतो हि ताइनान्-नगरं ताइवान-देशस्य नेता लाई चिङ्ग्-ते-इत्यस्य जन्मस्थानम् अस्ति, अतः अयं कार्यक्रमः विशेषं ध्यानं आकर्षितवान् ।

राष्ट्रीयचेङ्गकुङ्गविश्वविद्यालयस्य प्राध्यापकः गहरे राजनैतिकवर्णः जू झोङ्गक्सिन् इत्ययं कार्यक्रमे उपस्थितः आसीत् सः राजधानीनगरस्य प्रकरणस्य विषये तस्य विश्लेषणं अवैधं नासीत् ." समर्थकाः दर्शितवन्तः यत् डीपीपी-सङ्घस्य तैनान्-स्लैग्-प्रकरणं, टीका-प्रकरणं, चाओसी-अण्ड-प्रकरणं च समाधानं विना एतावत्कालं यावत् विलम्बितम् अस्ति, परन्तु के वेन्झे-इत्यस्य नेतृत्वे दलं यदि अस्ति तर्हि तत् वस्तुतः "आक्रोशजनकम्" अस्ति एकं पंथं आह्वयति स्म, "अहं क्रिश्चियनत्वेन गर्वितः भवेयम्।"

कै वानकिन् इत्यनेन उक्तं यत् राजनीतिः राजनीतिः कानूनस्य च अस्ति प्रचारव्याख्यानानि केवलं तृणमूलानां मनोदशां शान्तयितुं साहाय्यं कर्तुं शक्नुवन्ति उत्तर-दक्षिण-सङ्घर्षः यत् अधिक-तृणमूल-जनानाम् आकर्षणं कर्तुं शक्नोति इति द्रष्टुं शक्यते। दलस्य अन्तः स्तरस्य अधिकारिणः।

"दक्षिणजन"-समागमः प्रचार-कार्यक्रमः वर्षा-दिने सम्पन्नः जनपक्षस्य ताइनान्-नगरस्य पार्टी-मुख्यालयेन अनुमानितम् यत् सहस्राधिकाः जनाः उपस्थिताः आसन् तैनान्-नगरस्य दलस्य मुख्यालयेन समर्थकानां धन्यवादः यत् ते घटनास्थले आगतवन्तः वर्षणं च समर्थनार्थं स्वस्य दृढनिश्चयं दर्शयन् को.

जलडमरूमध्य हेराल्ड ताइवान संवाददाता लिन jingxian