समाचारं

मूल्येषु सौदान् कर्तुं "भाडाविद्युत्" इत्यस्य उपयोगेन लेडाओ टेस्ला इत्यस्य "शिकारं" करोति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतवर्षे अपि एनआईओ-संस्थायाः अध्यक्षः मुख्यकार्यकारी च ली बिन् इत्यनेन भविष्यवाणी कृता यत् “आगामिवर्षे कार-दौड-युद्धं अधिकं तीव्रं भविष्यति” इति, परन्तु एनआइओ-इत्यस्य युद्धे कदापि सम्मिलितुं अनुमतिः नासीत् तथापि वेइलै न पतति, परन्तु "नवागताः" प्रसन्नाः सन्ति यत् एतत् कर्तुं शक्नोति, लक्ष्यं च प्रत्यक्षतया टेस्ला मॉडल् वाई इत्यस्य लक्ष्यं कृतम् अस्ति । १९ सितम्बर् दिनाङ्के सायं एनआईओ इत्यस्य उपब्राण्ड् लेडो इत्यस्य प्रथमं मॉडल् लेडो एल६० इति आधिकारिकरूपेण प्रक्षेपणं कृतम् मानकपरिधिः ६० किलोवाट् घण्टायाः संस्करणस्य मूल्यं २०६,९०० युआन् अस्ति, दीर्घकालीनस्य ८५ किलोवाट् घण्टायाः संस्करणस्य मूल्यं च २३५,९०० युआन् अस्ति starting price टेस्ला मॉडल वाई इत्यस्य तुलने ४३,००० युआन् न्यूनम् अस्ति ।

२०२१ तमे वर्षे एव ली बिन् इत्यनेन उक्तं यत् वेइलै इत्यस्य सम्बन्धितसज्जता त्वरिता अभवत्, सः नूतनब्राण्ड् इत्यस्य माध्यमेन जनविपण्ये प्रवेशं करिष्यति इति । अस्मिन् वर्षे मेमासे वेइलै इत्यस्य द्वितीयस्य ब्राण्ड् इत्यस्य नाम "लेडाओ" इति अभवत्, तस्य प्रथमस्य मॉडल् एल६० इत्यस्य पूर्वविक्रयमूल्यं २१९,९०० युआन् इत्यस्मात् आरभ्यते इति घोषितम् । विक्रयपूर्वमूल्येन सह तुलने अस्य मॉडलस्य आधिकारिकप्रक्षेपणमूल्यं १३,००० युआन् न्यूनीकृतम् अस्ति । तस्मिन् एव काले weilai इत्यनेन समर्थितः ledao इत्ययं l60 इत्यस्य मूल्यपरिधिं अधिकं विस्तारयितुं baas (बैटरी-भाडा-सेवा) इत्यस्य प्रत्यक्षतया उपयोगं अपि करोति । ledo auto इत्यस्य अध्यक्षः ai tiecheng इत्यनेन घोषितं यत् baas बैटरी भाडासेवायाः सह ledo l60 इत्यस्य आरम्भमूल्यं 149,900 युआन् यावत् न्यूनीकरिष्यते, यस्मिन् मानकसह्यता बैटरी (60kwh) इत्यस्य मासिकं किरायाशुल्कं 599 युआन् अस्ति वाहनस्य इलेक्ट्रॉनिकसम्पत्त्याधिकारस्य च पृथक्त्वस्य लाभं गृहीत्वा अस्य मॉडलस्य आरम्भमूल्यं प्रत्यक्षतया १५०,००० युआन् इत्यस्मात् न्यूनं भवति । केचन नेटिजनाः अवदन् यत् "किं लेडाओ नूतनकारनिर्माणबलानाम् मध्ये byd भविष्यति?"

एकः ब्राण्ड् यः bba ​​(mercedes-benz, bmw, audi) इत्यनेन सह स्पर्धां करोति, et5 श्रृङ्खलायाः प्रक्षेपणात् पूर्वं, nio मॉडल् मूल्यानि 300,000 युआन् अतिक्रान्तवन्तः परन्तु उच्चमूल्यानां कारानाम् विपण्यभागः सीमितः अस्ति येषां ब्राण्ड्-समूहानां कृते विक्रयणं अधिकं वर्धयितुं आवश्यकं भवति, उच्च-निम्न-अन्त-माडलयोः मेलनं कृत्वा विक्रयं कथं वर्धयितुं शक्यते इति मुख्यं जातम् पूर्वं ईंधनवाहनानां युगे बहवः कारकम्पनयः उच्चस्तरीयजनविपण्यं प्राप्तुं बहु-ब्राण्ड्-विन्यासानां उपयोगं कुर्वन्ति स्म, यथा टोयोटा, लेक्सस् च, एनआईओ तु लेडो-माध्यमेन स्वस्य विक्रयं वर्धयति स्म "विक्रयस्य दृष्ट्या लेडो इत्यस्य उपरितनसीमा बहु अधिका अस्ति, तथा च १५% अधिकं सकललाभमार्जिनं निर्वाहयितुम् एकं उचितं लक्ष्यम् अस्ति ली बिन् इत्यस्य भविष्यवाणी अस्ति यत् आगामिवर्षे लेडो इत्यस्य मासिकवितरणस्य मात्रा २०,००० वाहनानि यावत् भविष्यति।

तथ्याङ्कानि दर्शयन्ति यत् अस्य वर्षस्य प्रथमार्धे एकलक्ष-१५०,००० युआन्-खण्डे मॉडल्-विक्रयः प्रायः १.१८४ मिलियनः आसीत्, यत् समग्र-नवीन-ऊर्जा-वाहन-विपण्यस्य २९% भागं भवति तथापि अस्य खण्डस्य प्रवेश-दरः केवलं ३९% । चीन-आटोमोबाइल-विक्रेता-सङ्घस्य विशेषज्ञ-समितेः सदस्यः यान-जिंगहुई इत्यनेन उक्तं यत् लेडो-एनआईओ-योः ब्राण्ड्-स्थापनस्य विषये स्पष्टः अन्तरः अस्ति, एनआईओ-इत्येतयोः कृते उच्चस्तरीय-बाजारे ध्यानं निरन्तरं वर्तते, यदा तु लेडो-इत्येतत् प्रथमं सम्पूर्ण-वाहनानां विक्रयणं करिष्यति तथा च "किराये विद्युत्" विक्रयमाडलम् ।

अवगम्यते यत् लेडो इत्यनेन पूर्वं पूर्व-आदेश-उपयोक्तृणां विषये सर्वेक्षणं कृतम् अस्ति, तथा च परिणामेषु ज्ञातं यत् ३९% उपयोक्तारः प्रथमं टेस्ला मॉडल् वाई इत्यस्य तुलनां लेडो एल६० इत्यनेन सह कृतवन्तः । यदा लेडो एल६० इत्यस्य प्रक्षेपणं जातम् तदा ऐ टिचेङ्ग् इत्यनेन अपि टेस्ला मॉडल् वाई इत्यस्य तुलना लेडो एल६० इत्यनेन सह बहुवारं कृता । प्रथमं शरीरस्य आकारस्य दृष्ट्या लेडो एल६० इत्यस्य चक्रस्य आधारः २९५० मि.मी., टेस्ला मॉडल् वाई इत्यस्य चक्रस्य आधारः २८९० मि.मी. सीएलटीसी क्रूजिंग् रेन्जस्य दृष्ट्या लेडो एल६० मानकसंस्करणस्य क्रूजिंग् रेन्जः ५५५ किलोमीटर् अस्ति, टेस्ला मॉडल् वाई मानकसंस्करणस्य क्रूजिंग् रेन्जः ५५४ किलोमीटर् अस्ति

तदतिरिक्तं ऐ टिचेङ्ग् इत्यनेन उक्तं यत् लेडो एल६० वैश्विकं ९०० वी उच्च-वोल्टेज-वास्तुकलाम् अङ्गीकुर्वति तथा च स्वयमेव विकसितेन ९०० वी सिलिकॉन् कार्बाइड् मोटरेण सुसज्जितम् अस्ति ऊर्जायाः खपतः केवलं १२.१ किलोवाट् घण्टा/१०० किलोमीटर् अस्ति, यदा तु टेस्ला मॉडल वाई इत्यस्य ऊर्जायाः उपभोगः भवति इति १२.५ किलोवाटघण्टा/१०० किलोमीटर् । मूल्यस्य दृष्ट्या टेस्ला मॉडल् वाई इत्यस्य तुलने लेडो एल६० इत्यस्य आरम्भमूल्यं ४३,००० युआन् न्यूनम् अस्ति । तथ्याङ्कानि दर्शयन्ति यत् गतवर्षे चीनीयविपण्ये टेस्ला-क्लबः ६ लक्षाधिकानि वाहनानि विक्रीतवान्, यत्र मॉडल् वाई सर्वाधिकं विक्रेता अस्ति । यान् जिंगहुई इत्यस्य दृष्ट्या टेस्ला इत्यस्य समग्रविक्रयेण स्केल इफेक्ट् निर्मितः अस्ति तथा च विद्युत्वाहनानां विश्वस्य सर्वोच्चविक्रेता अभवत्, तथा च विभिन्नानां कारकम्पनीनां प्रतिस्पर्धात्मकं लक्ष्यं अपि अभवत्

न केवलं टेस्ला, अपितु लेडो l60 इत्यत्र baas बैटरी-भाडा-सेवायाः उपयोगः भवति इति कारणतः अपि आरम्भ-मूल्यं न्यूनीकृतम् अस्ति, यत् deep blue s07, byd song l ev, xpeng g6 इत्यादिभिः मॉडलैः सह प्रत्यक्ष-प्रतिस्पर्धायां अपि स्थापयति अतः मूल्यस्य अतिरिक्तं ऐ टिचेङ्ग् इत्यनेन उक्तं यत् सर्वाणि लेडो एल६० श्रृङ्खलानि मानकरूपेण ओएसडी लेडो इंटेलिजेण्ट् ड्राइविंग् सिस्टम् इत्यनेन सुसज्जितानि सन्ति, येषु उच्चगति-नगरीय-एक्सप्रेस् पायलट्-सहायता एनओए इत्यस्य राष्ट्रियकवरेजः ९९.९९% यावत् भवति pilot assist noa 726 नगरेषु वितरितः अस्ति 2,700+ काउण्टी-स्तरीयप्रशासनिकजिल्हेषु कवरं कृत्वा स्मार्टपार्किङ्गस्य सफलतायाः दरः 99% तः अधिकः अस्ति।

नवीन ऊर्जावाहनविपण्ये वर्तमानस्य तीव्रप्रतिस्पर्धायाः सम्मुखीभूय एनआईओ इत्यस्य बैटरी-अदला-बदली-प्रणाल्याः उपरि अवलम्बनं अपि लेडो-सङ्घस्य प्रतिस्पर्धात्मकं शस्त्रं जातम् अवगम्यते यत् लेडो ऑटोमोबाइल एनआईओ पावरस्य "पुनर्चार्जीयं, प्रतिस्थापनीयं, उन्नयनीयं च" पूर्णपरिदृश्य ऊर्जापुनर्पूरणसेवाप्रणालीं साझां कर्तुं शक्नोति । योजनायाः अनुसारम् अस्य वर्षस्य अन्ते यावत् लेडाओ कृते १,००० तः अधिकाः बैटरी-अदला-बदली-स्थानकानि उपलभ्यन्ते, उपभोक्तारः च स्वकारं गृह्णन्ति चेत् ३ निमेषेषु पूर्णतया स्वचालित-बैटरी-अदला-बदली-इत्यस्य सुविधाजनक-शक्ति-पुनर्पूरणस्य अनुभवं कर्तुं शक्नुवन्ति तस्मिन् एव काले लेडाओ-संस्थायाः चार्जिंग-प्रणाल्यां २३,००० तः अधिकानि स्वयमेव निर्मिताः सुपरचार्जिंग-पिल्स्, दशलाखाधिकाः तृतीयपक्ष-चार्जिंग्-पिल्स् च सन्ति उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् लेडो इत्यस्य लाभाः अनुसन्धानविकासस्य एनआईओ प्रणालीक्षमतायाः च आधारेण सन्ति यस्मिन् एनआईओ निवेशं कृतवान् एनआईओ इत्यस्य बैटरी स्वैप प्रणाली अपि लेडो इत्यस्य कृते प्लस् बिन्दुः अभवत्

बीजिंग बिजनेस डेली रिपोर्टर लियू ज़ियाओमेङ्ग

प्रतिवेदन/प्रतिक्रिया