समाचारं

अधुना टिप्पणीं कुर्वन्तु丨स्मार्टकारेषु जहाजे रेडियो कृते अपि स्थानं भवितुमर्हति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शताधिकवर्षेभ्यः कारैः सह स्थितः भौतिकरेडियो "याने आगन्तुं" बाध्यः भवेत् । अद्यतनकाले उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन "वाहनवायरलेसप्रसारणप्राप्तिप्रणाली" इत्यस्य अनिवार्यराष्ट्रीयमानकनिर्माणस्य पुनरीक्षणयोजनायाः विषये सार्वजनिकरूपेण मतं याचितम् अस्ति
दीर्घकालं यावत् रेडियोः कारयोः मानकसाधनम् आसीत् । वाहनचालनकाले रेडियोश्रवणम् अपि असंख्य "वृद्धचालकानाम्" आदतिः अस्ति । परन्तु अन्तिमेषु वर्षेषु वाहन-बुद्धेः तरङ्गस्य अधीनं कार-अन्तर्गत-भौतिक-रेडियो-इत्येतत् क्रमेण केभ्यः कार-ब्राण्ड्-द्वारा निराकृतम्, तस्य स्थाने दत्तांश-प्रवाह-माध्यमेन प्रसारित-रेडियो-सॉफ्टवेयर-इत्यनेन स्थापितं अस्य कृते राष्ट्रियजनकाङ्ग्रेसस्य प्रतिनिधयः गतवर्षे राष्ट्रियजनकाङ्ग्रेसस्य तथा राष्ट्रियजनकाङ्ग्रेसस्य "नवीन ऊर्जावाहनेषु रेडियोप्रसारणग्राहकटर्मिनलानां अनिवार्यस्थापनस्य" प्रस्तावः प्रस्तौति स्म
काररेडियोषु इच्छानुसारं किमर्थं न्यूनीकरणं न कर्तव्यम् ? यतः एषा केवलं विसर्जनीया मनोरञ्जनव्यवस्था नास्ति, अपितु अपूरणीयभूमिकां अपि निर्वहति । अस्मिन् समये टिप्पणीनां मसौदे दर्शयति यत् वाहन-स्थापिता वायरलेस्-प्रसारण-प्राप्ति-प्रणाली एकः महत्त्वपूर्णः आधारभूत-संरचना अस्ति यत् एतत् सुनिश्चितं करोति यत् आपत्कालेषु जनसमूहः शीघ्रं प्रभावीरूपेण च आधिकारिक-आपातकालीन-सूचनाः प्राप्तुं शक्नोति |. अन्येषु शब्देषु आपत्कालस्य साधनरूपेण स्मार्टकारयुगे अद्यापि काररेडियोनां स्थानं भवितुमर्हति ।
वस्तुतः अस्मिन् परियोजनानिवेदने बोधं विना अपि अद्यत्वे किञ्चित् "नॉस्टेल्जिक-भावना" विद्यमानानाम् भौतिक-रेडियोनां अपूरणीयतां अनुभवितुं अद्यापि कठिनं न भवति यथा, मकरवृक्षः किञ्चित्कालपूर्वं हैनान्-नगरे अवतरत्, येन केषुचित् स्थानेषु जलस्य, विद्युत्-विच्छेदस्य च कारणं जातम्, संचार-आधार-स्थानकस्य च विच्छेदः जातः, यस्य परिणामेण केचन स्थानीयजनाः एकदा प्रासंगिक-सूचनाः प्राप्तुं रेडियो-इत्यस्य उपरि अवलम्बन्ते स्म
अन्यस्य उदाहरणस्य कृते २०२१ तमस्य वर्षस्य जुलैमासे झेङ्गझौ-नगरे दुर्लभः प्रचण्डः वर्षा-तूफानः अभवत् ।अस्मिन् काले केषुचित् स्थानेषु जलं, विद्युत्-अन्तर्जालं च च्छिन्नम् अभवत्, अनेके नागरिकाः, फसन्तः जनाः च सूचनां श्रुतवन्तः वा कार-रेडियो-माध्यमेन साहाय्यं याचन्ते स्म, अथवा प्रसारणं कृतवन्तः help. केचन जनाः अपि आविष्कृतवन्तः यत् "द वाण्डरिंग् अर्थ्" इति विज्ञानकथाचलच्चित्रे आपत्काले एकवारादधिकं रेडियोप्रसारणं दृश्यते ।
गतवर्षस्य सितम्बरमासे रेडियो, चलचित्रदूरदर्शनस्य राज्यप्रशासनं, उद्योगसूचनाप्रौद्योगिकीमन्त्रालयः, बाजारविनियमनराज्यप्रशासनेन च संयुक्तरूपेण वाहन-माउण्टेड्-वायरलेस्-प्रसारण-ग्राहक-टर्मिनल्-प्रबन्धनस्य मानकीकरणाय, सक्रियरूपेण च मार्गदर्शनं कर्तुं सूचना जारीकृता, तथा च घरेलुबाजारे उत्पादितानां विक्रीतानां च सर्वेषु घरेलु-आयातित-कारयोः वायरलेस्-प्रसारण-ग्राहक-टर्मिनल-उपकरणानाम् विन्यासं प्रवर्धयति।
विभिन्नाः घटनाः दर्शयन्ति यत् वाहनस्य अन्तः वायरलेस् रेडियो इत्यस्य भूमिकां प्रतिस्थापयितुं न शक्यते ।
कठोररूपेण वक्तुं न शक्यते यत् अद्यतनस्मार्टकारयोः रेडियो नास्ति। भौतिकरेडियोनां तुलने अपि केषुचित् श्रव्य-अनुप्रयोगेषु प्रसारणसामग्री समृद्धतरं मनोरञ्जकं च भवति । परन्तु एतेषां श्रव्यसामग्रीणां दत्तांशसंकेतैः समर्थितानां तथा एनालॉग् संकेतानां माध्यमेन प्रसारितानां भौतिकरेडियोनां मध्ये महत्त्वपूर्णः अन्तरः अस्ति अर्थात् यदा संचारमूलस्थानकं लकवाग्रस्तं भवति तथा च संकेतः नष्टः भवति तदा अपि उत्तराणि सेवां दातुं शक्नुवन्ति, येन सशक्ततराः आपत्कालीनक्षमताः दर्शिताः सन्ति .
अतः ऑनलाइन-श्रव्य-प्रसारणस्य पारम्परिक-कार-रेडियो-इत्यस्य च आदर्शः सम्बन्धः परस्परं प्रतिस्थापनं न कृत्वा परस्परं पूरकं भवितुम् अर्हति । भवतु नाम अधिकांशतः, अद्यत्वे बहवः जनाः श्रव्यसामग्रीम् श्रोतुं एप् उद्घाटयितुं अभ्यस्ताः सन्ति, परन्तु महत्त्वपूर्णक्षणेषु, ये काररेडियोः एतावत् "आधुनिकाः" न दृश्यन्ते, ते कार्ये आगन्तुं शक्नुवन्ति।
स्मार्टकारयुगे केनचित् कारकम्पनीभिः उपकरणानां न्यूनीकरणे काररेडियोः समाविष्टः इति बहवः व्यावहारिककारणानि सन्ति यथा, पारम्परिककाररेडियोनां अस्थिरध्वनिप्रभावाः सरलीकरणस्य अधिकाधिकं अनुसरणं कुर्वतां केन्द्रकन्सोलानां "सौन्दर्यशास्त्रं" अपि प्रभावितं कर्तुं शक्नुवन्ति परन्तु अन्तिमविश्लेषणे अद्यापि अस्य पृष्ठतः व्ययविचाराः सन्ति । अन्ततः यदि काररेडियो वास्तवतः मानकमॉड्यूलरूपेण गण्यते तर्हि कारकम्पनयः काररेडियोस्य आधुनिककारप्रणालीनां च मध्ये उत्तमं संगततां प्राप्तुं प्रासंगिकं डिजाइनं अनुसन्धानविकासप्रयत्नाः च वर्धयितुं शक्नुवन्ति।
तस्मिन् एव काले समग्ररूपेण डिजाइन-अवधारणायाः दृष्ट्या कार-कम्पनयः कार-रेडियो-इत्यस्य उपयोगं महत्त्वपूर्ण-विन्यासरूपेण अपि कार-सुरक्षा-प्रदर्शनस्य सेवां कर्तुं शक्नुवन्ति किं च, केषाञ्चन उपयोक्तृणां अद्यापि काररेडियो श्रोतुं आवश्यकता, आदतिः च अस्ति, अतः तस्य धारणं उपयोक्तृणां प्रति सम्मानस्य चिह्नं न भवति ।
द पेपर विशेष भाष्यकार यू हेङ्ग
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया