समाचारं

फेडस्य चत्वारिंशत् वर्षाणां मौद्रिकनीतिः : ग्रीनस्पैन् इत्यस्य चमत्कारः, बर्नान्के इत्यस्य क्यूई, पावेल् च यत् त्यक्तुं सज्जः अस्ति इति च

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतचतुर्दशकेषु फेडरल् रिजर्वस्य मौद्रिकनीतिः अनेकेषां राष्ट्रपतिनाम् अग्रे गता, येषु प्रत्येकं तत्कालस्य आव्हानानां प्रति अद्वितीयरीत्या प्रतिक्रियां दत्तवान्

महङ्गानि नियन्त्रयितुं वोल्करस्य लोहमुष्टियुक्तव्याजदरवृद्ध्या आरभ्य, आर्थिकउत्साहद्वारा ग्रीनस्पैन् इत्यस्य अमेरिकादेशस्य नेतृत्वं यावत्, वित्तीयसंकटस्य अनन्तरं आर्थिकवातावरणस्य पुनः आकारं दातुं बर्नान्के इत्यस्य परिमाणात्मकं शिथिलीकरणं यावत्, येलेन् इत्यस्य व्याजदरवृद्धिचक्रे प्रवेशः च अद्यत्वे फेडरल् रिजर्व् इतिहासस्य जटिलतमा वैश्विक-आर्थिक-स्थितेः सम्मुखीभवति ।

गुरुवासरे पावेल् व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कर्तुं ऐतिहासिकं घोषणां कृतवान्, पुनः एकवारं शिथिलीकरणचक्रस्य नूतनं दौरं आरब्धवान्। किं सः पूर्वनेतृणां सफलानुभवस्य प्रतिकृतिं कृत्वा अमेरिकी-अर्थव्यवस्थां मृदु-अवरोहणं प्रति नेतुम् अर्हति ? ऐतिहासिकप्रक्रियायां सः किं चिह्नं त्यक्ष्यति ?

'वोल्कर मोमेण्ट्' : मन्दतायाः मूल्ये अपि महङ्गानि नियन्त्रयितुं दृढनिश्चयः

१९७० तमे दशके अमेरिकादेशः स्तब्धमहङ्गानि मग्नः आसीत्, महङ्गानि च अधिका एव आसन् । गम्भीरस्थितेः सम्मुखे तत्कालीनः फेडरल् रिजर्वस्य अध्यक्षः पॉल् वोल्करः व्याजदराणां वर्धनस्य अपूर्वं कट्टरपंथी नीतिं स्वीकृतवान् ।

१९८१ तमे वर्षे १९९० तमे वर्षे च संघीयनिधिदरः १९-२०% ऐतिहासिक उच्चतमं स्तरं यावत् उच्छ्रितः । यद्यपि एतेन कदमेन महङ्गानि सफलतया नियन्त्रितानि तथापि तया मन्दता अपि आरब्धा तथा च बेरोजगारी-दरः प्रायः ११% यावत् उच्छ्रितः, यत् महामन्दी-पश्चात् सर्वोच्चस्तरः अस्ति

तस्मिन् एव काले फेडरल् रिजर्व्-व्याजदरेषु बहुधा उतार-चढावः भवति स्म, १९८१ तमे वर्षे नवम्बर्-मासस्य २ दिनाङ्के १३-१४% लक्ष्यपरिधिपर्यन्तं तीव्ररूपेण पतितः, ततः १९८२ तमे वर्षे प्रथमचतुर्मासेषु १५% यावत् वर्धितः, ततः १९८२ तमे वर्षे जुलै-मासस्य २० दिनाङ्के पुनः पतितः ११.५-१२% यावत् । चल अभिलेखाः दर्शयन्ति यत् अस्मिन् १० वर्षेषु "प्रभावी" संघीयनिधिदरः औसतेन ९.९७% आसीत् । १९८४ तमे वर्षे नवम्बरमासात् आरभ्य व्याजदराणि १०% अधिकं न अभवन् ।

अद्यत्वे व्याजदराणां प्रत्यक्षसमायोजनेन महङ्गानि नियन्त्रयितुं पद्धत्या विपरीतम्, वोल्करस्य मौद्रिकनीतिः धनप्रदायस्य वृद्धिं सीमितं कर्तुं केन्द्रीकृता आसीत् यद्यपि तस्य रणनीत्याः आलोचना अभवत् तथापि अन्ततः १९८६ तमे वर्षे महङ्गानि २% तः न्यूनानि अभवन् ।

एलन ग्रीनस्पैन् : अमेरिकी अर्थव्यवस्थां मृदु-अवरोहणं प्रति सफलतया मार्गदर्शनं कृतवान्

फेडरल् रिजर्वस्य अध्यक्षत्वेन (१९८७-२००६) एलन ग्रीनस्पैन् अमेरिकी-मौद्रिकनीतिषु, आर्थिकप्रबन्धने, वैश्विक-आर्थिक-कार्येषु च महत्त्वपूर्णां भूमिकां निर्वहति स्म

१९९० तमे वर्षे अगस्तमासे अमेरिकी-अर्थव्यवस्था अष्टमासानां मन्दगतिषु पतिता, ग्रीनस्पैन् इत्यनेन फेडरल् रिजर्व् इत्यनेन सफलतया प्रतिक्रिया दत्ता, अन्ततः २००० तमे वर्षे मे-मासे संघीयनिधिदरः ६.५% इति उच्चतमं यावत् वर्धितः, तदानीन्तनः अभिलेखः स्थापितः १९९२ तमे वर्षे सेप्टेम्बरमासे व्याजदराणि ३% इत्येव न्यूनानि अभवन्, यत् दशवर्षेषु न्यूनतमं स्तरम् अस्ति ।

१९९५ तमे वर्षे ग्रीनस्पैन् इत्यनेन अमेरिकी-अर्थव्यवस्थां मृदु-अवरोहणं प्रति सफलतया मार्गदर्शनं कृत्वा तदनन्तरं आर्थिक-उत्साहस्य मार्गः प्रशस्तः अभवत् ।

१९९४ तमे वर्षे महङ्गानां दबावानां निवारणाय फेडरल् रिजर्व् इत्यनेन व्याजदराणि महत्त्वपूर्णतया वर्धितानि । १९९५ तमे वर्षे श्रमविपण्यं महतीं शीतलं जातम् । परन्तु १९९५ तमे वर्षे मेमासे मासिकरोजगारवृद्ध्या नकारात्मकवृद्धिः अभवत् ।

फेडरल् रिजर्व् १९९५ तमे वर्षे १९९६ तमे वर्षे च त्रिवारं व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं कृत्वा सफलतां प्राप्तवान् । १९९६ तमे वर्षे मध्यभागे औसतमासिकं रोजगारसृजनं पुनः प्रायः २५०,००० इत्येव अभवत्, महङ्गानि च दीर्घकालं यावत् अमेरिकी-अर्थव्यवस्थायाः प्रमुखा समस्या न अभवन्

ग्रीनस्पैन् इत्यस्य कार्यकालः फेडरल् रिजर्व्-सङ्घस्य इतिहासे सर्वाधिकं दीर्घः आसीत् । तस्य नेतृत्वे फेड् इत्यनेन प्रथमवारं २% महङ्गानि लक्ष्यं अपि अनौपचारिकरूपेण स्थापितं, एतस्य निर्णयस्य आधुनिकमौद्रिकनीत्यां गहनः प्रभावः अभवत् ।

बेन् बर्नान्के - स्वहस्तेन क्यूई आरब्धवान्

यदा २००८ तमे वर्षे विनाशकारी वित्तीयसंकटः प्रारब्धः तदा बेन् बर्नान्के इत्यनेन फेडरल् रिजर्व् इत्यस्य नेतृत्वे अमेरिकी अर्थव्यवस्थां रसातलात् उद्धारयितुं क्यूई (मात्रायां शिथिलीकरणम्) तथा शून्यव्याजदराणि प्रारब्धानि

पूर्वं व्याजदराणि ५.२५% उच्चतमं स्तरं प्राप्तवन्तः आसन्, ततः परं फेडरल् रिजर्व् इत्यनेन व्याजदराणि १०० आधारबिन्दुभिः न्यूनीकृत्य शून्यस्य समीपे अभवन् ।

अस्मिन् काले अमेरिकी-सङ्घीय-संरक्षण-संस्थायाः परिमाणात्मक-शिथिलीकरण-नीतिः कार्यान्विता, या बृहत्-परिमाणेन सम्पत्ति-क्रयणम् (lsap) इति नाम्ना प्रसिद्धा । दीर्घकालीनव्याजदराणि न्यूनीकर्तुं आर्थिकवृद्धिं च उत्तेजितुं उद्दिश्य एतत् कदमम् अभवत्, येन फेडस्य तुलनपत्रं प्रारम्भिकं ८७० अरब डॉलरतः ४.५ खरब डॉलरं यावत् गुब्बारे अभवत्

२०१५ तमस्य वर्षस्य अनन्तरं फेड् इत्यनेन प्रत्येकं समये केवलं २५ आधारबिन्दुभिः व्याजदराणि वर्धितानि, २०१८ तमे वर्षे व्याजदराणि २.२५-२.५% यावत् अभवन् ।

येलेन् : qe निर्गमनात् व्याजदरवृद्धिचक्रपर्यन्तं

२०१४ तमस्य वर्षस्य फेब्रुवरीमासे फेड्-सङ्घस्य अध्यक्षा जेनेट् येलेन् इत्यनेन बर्नान्के इत्यस्मात् फेड्-सङ्घस्य पतङ्गं स्वीकृत्य महामन्दी-पुनरुत्थानस्य माध्यमेन अर्थव्यवस्थायाः नेतृत्वं कृतम् ।

२०१५ तमस्य वर्षस्य डिसेम्बरमासात् आरभ्य फेड्-संस्थायाः व्याजदराणि केवलं २५ आधारबिन्दुभिः एव वर्धितानि, २०१७ पर्यन्तं फेड्-संस्थायाः व्याजदराणि त्रिवारं वर्धितानि, २०१८ तमे वर्षे च चतुर्वारं व्याजदराणि वर्धितानि । संघीयनिधिदरः २.२५-२.५% इति शिखरं प्राप्तवान् ।

पावेल् मञ्चे अस्ति चेत् अमेरिकी अर्थव्यवस्था कुत्र गच्छति ?

२०१८ तमस्य वर्षस्य फेब्रुवरीमासे वर्तमानः फेडरल् रिजर्व् अध्यक्षः जेरोम् पावेल् मञ्चे आगतः ।

उष्णमहङ्गानि, मन्दवृद्धिः च सम्मुखीकृत्य अर्थव्यवस्थां पुनः वर्धयितुं २०१९ तमे वर्षे व्याजदरेषु त्रिवारं कटौतीं कर्तुं फेड्-संस्थायाः निर्णयः अभवत् - १९९० तमे दशके ग्रीनस्पैन्-संस्थायाः "बीमा"-कटाहस्य सदृशम्

यावत् नूतनस्य कोरोना-महामारीयाः उद्भवः न अभवत् तावत् नूतनयुगस्य आरम्भस्य घोषणां कृतवती । फेडरल् रिजर्व् इत्यनेन १३ दिवसेषु आपत्कालीनसभाद्वयेषु व्याजदरेषु शून्यं यावत् कटौती कृता ।

संकटस्य अनन्तरं पुनः अमेरिकादेशस्य कृते महङ्गानि प्रथमाङ्कस्य आर्थिकधमकी अभवन् । फेडरल् रिजर्व् इत्यनेन प्रथमवारं २०२२ तमस्य वर्षस्य मार्चमासे २५ आधारबिन्दुभिः व्याजदराणि वर्धितानि, ततः एकवर्षात् अधिकं यावत् "त्वरकस्य उपरि पदानि" स्थापितानि, येन बेन्चमार्कव्याजदराणि ५.२५-५.५% उच्चतमं यावत् वर्धितानि

अस्मिन् सप्ताहे अन्ततः फेडरल् रिजर्व् इत्यनेन २०२२ तमस्य वर्षस्य एप्रिल-मासस्य अनन्तरं प्रथमवारं व्याजदरेषु कटौती कृता, येन बेन्चमार्क-व्याजदरः ४.७४%-५% इति स्थापितः ।

“केन्द्रीयबैङ्काः अन्तिमयुद्धे विजयं प्राप्तुं केन्द्रीभवन्ति” इति जार्ज मेसनविश्वविद्यालयस्य मर्कटस्-केन्द्रे मौद्रिकनीतेः अध्यक्षः एमेरिटस् स्कॉट् समनर् अवदत् ।

"यदि महङ्गानि अधिकानि सन्ति, तर्हि अधिकं हॉकी वृत्तिः गृह्णाति। यदि महङ्गानि लक्ष्यात् अधः सन्ति, तर्हि फेडः चिन्तयति यत्, 'अच्छा, कदाचित् अस्माभिः अधिकविस्तारः भवितुमर्हति।' powell was determined when he took office , and if there is another recession, they अधिकानि आक्रामकनीतिः स्वीकुर्यात् इति अहं व्यक्तिगतरूपेण मन्ये यत् एषा रणनीतिः आरम्भे तुल्यकालिकरूपेण सफला आसीत्, परन्तु सा अतिदूरं धृता आसीत्” इति ।