समाचारं

पत्रकारस्य टिप्पणीः - "नम्बर् १ चीनीयशतरंजक्रीडकस्य" वाङ्ग तियानस्य प्रकरणस्य विषये सूचनां दत्त्वा मया किं अनुभवः?

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सहस्रं आह्वानं कृत्वा बहिः आगतं।

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १९ दिनाङ्के चीनीयशतरंजसङ्घः आधिकारिकतया "नम्बर-१ चीनीयशतरंजक्रीडकस्य" वाङ्ग-तिआन्यी-महोदयस्य संलग्नतायाः घोषणां कृतवान् ।

अहम् अन्ते शान्तः भूत्वा गतमासेषु मम अनुभवान् अभिलेखयितुं शक्नोमि।

चीनी शतरंजसङ्घः १९ सितम्बर् दिनाङ्के ज्ञापितवान् यत् -

२०२३ तमस्य वर्षस्य एप्रिलमासे शतरंजस्य "रिकार्डिंग् काण्डम्" इति घटना सामाजिकं ध्यानं आकर्षितवती । चीनी शतरंजसङ्घः अस्य महत्त्वं ददाति, सम्बन्धितपक्षैः सह मिलित्वा गहनं अन्वेषणं च कृतवान् ।वाङ्ग तियान्यी, वाङ्ग युएफेइ इत्यादयः क्रीडकाः क्रीडायाः हेरफेरार्थं शतरंजस्य क्रयणविक्रयम् इत्यादीनि अवैधकार्यं कृतवन्तः इति ज्ञातम्, शतरंजस्य विकासे गम्भीरं क्षतिं जनयति ।

चीनी शतरंजसङ्घः अवदत् यत् -

“संशोधनानन्तरं वाङ्ग तियान्यी, वाङ्ग युएफेइ च प्रतियोगितायाः आजीवनं प्रतिबन्धं दत्तवन्तौ, चीनीयशतरंजसङ्घेन प्रदत्तानां सर्वेषां तकनीकीपदवीनां निरस्तीकरणं, ग्राण्डमास्टरसहितस्य, चीनीयैः आयोजितेषु वा अधिकृतेषु वा सर्वेषु कार्येषु संलग्नतायाः भागग्रहणस्य च निषेधः कृतः शतरंजसङ्घः तस्य सदस्य-एककाः च शतरंज-प्रतियोगिताः, आयोजनानि च।”

अस्मिन् समये शतरंजस्य "रिकार्डिंग् काण्डस्य" घटनायाः एकवर्षं पञ्चमासाः च अभवन्, चीनीयशतरंजस्य दिग्गजेन लियू दहुआमहोदयेन वास्तविकनामप्रतिवेदनं कृत्वा ११ मासाः अभवन्, श्री .wang tianyi hangzhou पुलिसेन हृतः, अस्माकं प्रथमलेखात् 4 मासाधिकं गतम् अस्मिन् विषये प्रतिवेदनं मासद्वयाधिकं पूर्वं प्रकाशितम्, द्वितीयं च प्रतिवेदनं एकमासात् न्यूनं पूर्वं प्रकाशितम्।

अहं पूर्वं वाङ्ग तियान्यीमहोदयस्य विषये किमपि न जानामि स्म ये कतिपये पुरातनमित्राः शतरंजक्रीडां रोचन्ते ते २०२४ तमस्य वर्षस्य मेमासे वाङ्ग तियान्यीमहोदयस्य परिचयं कर्तुं आरब्धवन्तः, यत् सः एतावता वर्षेभ्यः चीनीयशतरंजजगति "अप्रतिमः" अस्ति इति genius दश-एकादशवर्षेभ्यः क्रमशः स्तरस्य दृष्ट्या प्रथमस्थानं प्राप्तवान्, तथा च सम्पूर्णे चीनीयशतरंजसमुदाये न्यूनातिन्यूनं ५०% यातायातस्य भागः एकः व्यक्तिः अस्ति - केचन मित्राणि अपि वदन्ति यत् सः प्रायः ८०% भागं ग्रहीतुं शक्नोति यातायातस्य ।

ततः, अधुना एव अफवाः अभवन् यत् वाङ्ग तियान्यी महोदयस्य किमपि घटितम्, सः च किञ्चित्कालं यावत् सार्वजनिकरूपेण न प्रकटितः - सः प्रायः प्रतिसप्ताहं लाइव्-वीडियो-प्रसारणं करोति स्म शतरंजप्रशंसकाः तस्य विषये अतीव चिन्तिताः सन्ति तथा च तस्य स्थानं ज्ञातुं विविधपद्धतीनां उपयोगं कुर्वन्ति ते "किन् फू टोङ्ग" इति कार्यक्रमस्य अपि उपयोगं कृत्वा तत् निरोधकेन्द्रं अन्वेष्टुं पुष्टिं च कृतवन्तः यत्र सः हाङ्गझौनगरे निरुद्धः आसीत्।

मित्राणि अपि मां अवदन् यत् २०२३ तमस्य वर्षस्य एप्रिलमासस्य समीपे चीनीयशतरंजजगति "रिकार्डिङ्ग् गेट्" इति आश्चर्यजनकः काण्डः प्रवृत्तः ।

तथाकथितः "रिकार्डिंग् काण्डः" सरलतया वक्तुं शक्यते यत् चीनदेशस्य शतरंजस्य ग्राण्डमास्टरद्वयस्य वाङ्ग युएफेईमहोदयस्य हाओ जिचाओमहोदयस्य च मध्ये कृतस्य दूरभाषस्य रिकार्डिङ्ग् अस्ति, यत् अन्तर्जालस्य प्रसारणं आरब्धम् अस्मिन् रिकार्डिङ्ग् मध्ये द्वौ पुरुषौ वाङ्ग तियान्यी महोदयस्य उल्लेखं कृतवन्तौ, तथा च वाङ्ग युएफेई महोदयस्य वाङ्ग तियान्यी महोदयस्य च "शतरंजस्य क्रयणे" शतरंजक्रीडायां हेरफेरस्य च विषये चर्चां कृतवन्तौ, तेषां शतरंजक्रीडायां "विशेषसाधनानाम्" उपयोगस्य अपि शङ्का आसीत् क्रीडा।

एतेन शतरंजसमुदायः केचन शतरंजप्रशंसकाः च चिन्तयितुं आरभन्ते यत् वाङ्ग तियान्यीमहोदयः दशवर्षेभ्यः क्रमशः प्रथमस्थानं कथं प्राप्तवान् इति। किं वाङ्ग तियान्यीमहोदयस्य वास्तविकशतरंजक्षमता अन्येभ्यः श्रेष्ठा अस्ति वा?

चीनी शतरंजसमुदायस्य दिग्गजः व्यक्तिः लियू दहुआ महोदयः अद्यापि २०२३ तमस्य वर्षस्य अक्टोबर् मासे अन्तर्जालस्य उपरि आसीत्, सः स्वस्य परिचयपत्रस्य उपयोगेन वास्तविकनाम्ना सूचनां दातुं शक्नोति स्म, तदानीन्तनस्य शतरंज-कार्ड-क्रीडा-प्रबन्धन-केन्द्रस्य उपनिदेशिका सुश्री गुओ लिपिङ्ग् राज्य क्रीडा सामान्य प्रशासन।

लियू दहुआ महोदयः अवदत् यत्, “दीर्घकालं यावत् सा (गुओ लिपिङ्ग्) चीनीयशतरंजसमुदायस्य दुष्टशक्तयः रक्षति, षड्यन्त्रं च कृतवती, सङ्गणकसॉफ्टवेयरस्य आधुनिकप्रौद्योगिकीसाधनानाञ्च मुक्ततया उपयोगेन विविधबृहत्प्रमाणस्य परिणामस्य पुरस्कारवितरणस्य च हेरफेरः कृतवती domestic competitions, making chinese chess a चीनीराष्ट्रस्य एकः सांस्कृतिकः निधिः शतरंजजगति बदमाशानां लघुसमूहस्य कृते विजयस्य व्यापाराय लाभाय घूसग्रहणाय च साधनरूपेण न्यूनीकृतः अस्ति

लियू दहुआ महोदयेन इदमपि उक्तं यत् चीनीयशतरंजजगति आश्चर्यजनकस्य काण्डस्य अन्वेषणं गुओ लिपिङ्ग् न कृतवती तस्य स्थाने सा घोटालस्य उदघाटनार्थं अग्रे आगतानां क्रीडकानां प्रशिक्षकाणां विरुद्धं सर्वथा दमनं कृतवती प्रतिकारं च कृतवती।

"विशेषसाधनम्" (कम्प्यूटरसॉफ्टवेयर, प्रौद्योगिकीसाधनम्) वञ्चनाय उपयुज्यते वा इति विषये मित्राणि अपि एतादृशी कथां कथयन्ति स्म ।

तत्र चीनीयः शतरंजस्य ग्राण्डमास्टरः झेङ्ग वेइटोङ्ग् इति नामकः अस्ति, यः "सहस्राब्दद्वितीयः" इति प्रसिद्धः यतः सः सर्वदा वाङ्ग तियान्यीमहोदयेन ताडितः भवति । एकदा झेङ्ग वेइटोङ्ग् महोदयः केवलं सिग्नल् जैमरं वहन् वाङ्ग तियान्यी महोदयेन सह स्पर्धां कर्तुं अगच्छत् ।

एषा सूचना कथा च मम रुचिं जनयति स्म । अतः अहं काश्चन मूलभूतसूचनाः पठितुं आरब्धवान्, झेजियाङ्ग-नगरे मम मित्रैः सह सम्पर्कं कृतवान् - यतः कथ्यते यत् वाङ्ग-तिआन्यी-महोदयस्य अपराधः झेजियाङ्ग-नगरे अभवत् ।

मम महत् आश्चर्यं यत् झेजियांग्-सर्वकारस्य अन्तः मित्रद्वयं निवेदितव यत् यूसी इत्यनेन वाङ्ग-तिआन्यी-महोदयस्य विषये अतीव कठोरः "शान्त-आदेशः" निर्गतः, तस्य विषये प्रकटयितुं वा जिज्ञासितुं वा अनुमतिः नासीत्

एतेन मम मनसि अधिकं रोचकता अभवत् ।

अतः, अहं अधिकान् मित्राणि साहाय्यार्थं संयोजयितुं आरब्धवान्।

परिश्रमः फलं दत्तवान्, अहं च वाङ्ग तियान्यी-महोदयस्य प्रकरणे संलग्नतायाः, तत्कालीनस्य च प्रगतेः विषये त्रयाणां विश्वसनीयानाम् अपेक्षाकृतं प्रत्यक्ष-माध्यमानां च विषये ज्ञातवान् - अवश्यं शतरंज-प्रशंसकाः इत्यादिभ्यः स्रोतेभ्यः न |.

अतः, अहं प्रथमं प्रतिवेदनं लिखितवान्, २०२४ तमस्य वर्षस्य जूनमासस्य २६ दिनाङ्के च "आफ्रिकाराज्यस्य अधिकारिणः घूसग्रहणं कुर्वन्ति इति चीनीशतरंजस्य “प्रथमः खिलाडी” वाङ्ग तियान्यी इत्यस्य अन्वेषणं क्रियते》 इति शीर्षकेण प्रकाशितम् ।

अस्य प्रतिवेदनस्य मूलसूचना सम्भवतः निम्नलिखितविन्दवः सन्ति।

1. वाङ्ग तियान्यी महोदयः २०२३ तमस्य वर्षस्य एप्रिल-मासस्य २३ दिनाङ्के, तस्य ३५ तमे जन्मदिने अपहृतः;

2. प्रकरण-निबन्धन-एककेषु हाङ्गझौ-पुलिस-आर्थिक-अनुसन्धान-विभागः;

3. वाङ्ग तियान्यीमहोदयस्य शङ्कितेषु अपराधेषु अराज्यकर्मचारिभिः घूसग्रहणं;

4. राज्यक्रीडासामान्यप्रशासनस्य शतरंज-कार्ड-क्रीडा-प्रबन्धन-केन्द्रस्य चीनी-शतरंज-परियोजनायाः प्रभारी उपनिदेशिका सुश्री गुओ लिपिङ्ग्, यस्याः वास्तविकनाम्ना श्री लियू दहुआ-महोदयेन सूचना दत्ता, तस्याः स्थानान्तरणं शतरंज-क्रीडायाः स्थानान्तरणं कृतम् अस्ति तथा कार्ड् स्पोर्ट्स् मैनेजमेण्ट् सेण्टर् लियू दहुआ इत्यस्य आरोपस्य विषये सुश्री गुओ इत्यनेन उक्तं यत् अन्ते संस्थायाः आधिकारिकं उत्तरं प्रतीक्षितुम् आवश्यकम्।

प्रतिवेदनस्य प्रकाशनानन्तरं केचन विषयाः निरन्तरं भवन्ति स्म, येन अहं क्रुद्धः, हास्यं च अनुभवामि स्म ।

प्रथमं तु अन्तर्जालमाध्यमेन मम विषये विविधाः आलोचनाः, संशयाः च सन्ति, यत्र व्यक्तिगत-आक्रमणानि अपि सन्ति । अन्तर्जालस्य उपरि एतादृशाः बहवः भिडियाः, स्वमाध्यमलेखाः च सन्ति ।

उदाहरणतया:

अत्र अपि जनाः सन्ति ये मम अपमानार्थं सामाजिकमाध्यमेषु निजीसन्देशान् प्रेषयन्ति सर्वाधिकं विशिष्टं वेइबो इत्यत्र एतत् पोस्ट् अस्ति यत् "अहं केवलं भवतः अपेक्षया उत्तमं जीवनं जीवामि":

एतादृशाः टिप्पण्याः न केवलं मां ताडयन्ति, अपितु मम कुटुम्बस्य अपि क्षतिं कुर्वन्ति।

अन्ये अवदन् यत् अहम् अस्य लेखस्य लेखनार्थं लियू दहुआ महोदयात् ५०,००० युआन् घूसम् गृहीतवान्।

मया २०२३ तमस्य वर्षस्य मार्चमासस्य अन्ते एप्रिलमासस्य आरम्भे च एतादृशीः विषयाः अनुभविताः यतः अहं झाङ्ग जिके महोदयेन स्वसखीयाः निज-वीडियाः स्वस्य ऋणदातृभ्यः दत्तस्य विषये उक्तवान् परन्तु अस्मिन् समये चीनीयशतरंजक्षेत्रे भ्रष्टाचारविरोधीघटनायाः विषये प्रतिवेदनं कुर्वन् अहं पुनः तथाकथितस्य "साइबरहिंसायाः" सम्मुखीभविष्यामि स्म - यद्यपि प्रतिवेदनात् पूर्वं शतरंजमण्डले मित्राणि तत् अवदन् वाङ्ग तियान्यी महोदयस्य केचन प्रशंसकाः, अपि तु चरमम्।

वाङ्ग तियान्यीमहोदयस्य समर्थकानां अन्यत् "प्रतिक्रिया" अस्माकं वृत्तपत्रकार्यालयं प्रति आगन्तुम् अस्ति। ते १२३४५ नागरिकसेवा-हॉटलाइनं बहुवारं आहूतवन्तः यत् वयं अफवाः निन्दां च प्रसारयामः, ततः १२३४५ इति क्रमाङ्कः अग्रे प्रेषितः, वृत्तपत्रेण उत्तरं दातव्यम् आसीत्

अस्माकं वृत्तपत्रं मम कृते आह्वानं प्रेषयितुं आरब्धवान्, ये आह्वानं कुर्वन्ति तेषां प्रतिक्रियां दातुं मां प्रार्थयति स्म ।

मम २१ वर्षेषु संवाददातारूपेण प्रथमवारं एतादृशी स्थितिः अभवत् ।

अहं हृदये अतीव प्रतिरोधकः आसीत्, तत् स्थगयन् एव आसम् अन्ते अहं लघुपाठ उत्तरं लिखित्वा वृत्तपत्रकार्यालये मम सहकारिणः मम कृते तत् कर्तुं पृष्टवान्। यतः अहं चिन्तितः अस्मि यत् यदि अहं प्रत्यक्षतया ये जनाः शिकायतुं प्रवृत्ताः सन्ति तेषां कृते आह्वानं करोमि तर्हि अहं स्वस्य साहाय्यं कर्तुं न शक्नोमि...

वृत्तपत्रकार्यालयः एतादृशानां १२३४५ दूरभाषाणां प्रतिक्रियां बहुवारं दातुं बाध्यः अभवत्, यत् मम सहकारिणां कृते यथार्थतया कठिनम् आसीत् ।

अतः अपि अतिशयोक्तिपूर्णं किमपि अस्ति, एकस्मिन् दिने।त्रयः पुलिस-अधिकारिणः अपि अस्माकं वृत्तपत्रकार्यालयम् आगत्य अवदन् यत् तेषां कृते पुलिस-सञ्चारमाध्यमेन फ़ोनः प्राप्तः, तेषां अन्वेषणार्थं वृत्तपत्रकार्यालयम् आगन्तुम् अस्ति इति।

अहं उपस्थितः नासीत्, मम सहकारिणः एव तत् प्राप्तवन्तः। मूलभूतस्थितेः सूचनां श्रुत्वा पुलिस असहायः अभवत्, तेषां शङ्का अस्ति यत् पुलिसं प्रति आह्वानं वाङ्ग तियान्यीमहोदयस्य प्रशंसकानां कारणेन अभवत्, तथा च पुलिसं आहूय व्यक्तिं कदापि न दृष्टवान्।

जुलै-अगस्त-मासपर्यन्तं अहं ज्ञातवान् यत् वाङ्ग-तिआन्यी-महोदयस्य प्रकरणं अधिकं किण्वनं जातम् ।

अहं सर्ववर्गस्य शक्तिशालिनः मित्राणां साहाय्यं याचमानोऽस्मि अगस्तमासस्य २३ दिनाङ्के द्वितीयः लेखः " इति ।"शतरंजक्रयणम्" "शतरंजविक्रयणं" च इति द्वयोः शङ्का । "चीनीशतरंजः क्रमाङ्कः १" वाङ्ग तियान्यी इत्यस्य गृहीतुं अनुमोदनं प्राप्तम्

प्रथमलेखस्य तुलने मम लेखः तुल्यकालिकरूपेण अधिकः ठोसः अस्ति तथा च अधिकानि सूचनानि सन्ति, यथा-

1. हाङ्गझौ-नगरस्य अभियोजकेन वाङ्ग-तिआन्यी-महोदयस्य गिरफ्तारी अनुमोदनं कृतम् अस्ति।

2. वाङ्ग तियान्यीमहोदयेन सम्बद्धाः विषयाः न केवलं क्रीडायां "शतरंजक्रयणस्य" शङ्काः सन्ति, अर्थात् विजयार्थं स्वविरोधिभ्यः स्वयमेव वा अन्यस्य चीनीयशतरंजस्य ग्राण्डमास्टरस्य वाङ्ग युएफेईमहोदयस्य माध्यमेन वा लाभं दातुं शङ्किताः सन्ति क्रीडां कृत्वा शतरंजस्य क्रमाङ्कने लाभं प्राप्नुवन् सः "शतरंजस्य क्रयणम्" इति अपि शङ्कितः अस्ति "शतरंजस्य विक्रयणं" इत्यस्य अर्थः प्रतिद्वन्द्वीतः धनं स्वीकृत्य क्रीडायां जानी-बुझकर शतरंजस्य हानिः भवति

3. वाङ्ग तियान्यी महोदयः वाङ्ग युएफेइ महोदयः च "शतरंजक्रयणस्य" शङ्कायां कुलधनराशिः 800,000 युआन् अतिक्रान्तम्।

4. वाङ्ग तियान्यी महोदयेन झेजियाङ्ग-नगरस्य चीनीयशतरंज-ग्राण्डमास्टरं एकस्य क्रीडायाः कृते 200,000 युआन्-रूप्यकाणां "शतरंजशुल्कं" (लाभशुल्कं) दत्तम् । शतरंजस्य ग्राण्डमास्टरः त्रिवारं पुलिसैः अन्वेषणार्थं नीतः, तृतीयवारं २०२४ तमस्य वर्षस्य जुलैमासस्य आरम्भे, ततः परं सः "सम्पर्कात् बहिः" अस्ति

5. वाङ्ग तियानस्य प्रकरणं नियन्त्रयन्ते सति सार्वजनिकसुरक्षाअङ्गानाम् अनेकाः हस्तक्षेपकारकाः सम्मुखीभवन्ति स्म पश्चात् प्रकरणस्य "उन्नयनं" कृत्वा उच्चस्तरीयजनसुरक्षाविभागेन पर्यवेक्षणं कृतम्।

प्रतिवेदनस्य प्रकाशनानन्तरं तया जनस्य ध्यानं अधिकं प्रेरितम्, सहकारिणां प्रतिवेदनैः च अनुवर्तनं कृतम् ।

कथ्यते यत् वाङ्ग तियान्यीमहोदयस्य गिरफ्तारी तस्मिन् समये अनेकेषां उष्णसन्धानानाम् उपरि आसीत् .

वाङ्ग तियान्यीमहोदयस्य समर्थकानां प्रतिक्रियायाः विषये केचन मित्राणि अवदन् यत् केचन मूलतः त्यक्तवन्तः, केषाञ्चन तु अद्यापि भ्रमाः, अथवा आशाः सन्ति यत् एषा वार्ता मिथ्या अस्ति इति।

किं रोचकं यत् एतयोः प्रतिवेदनयोः माध्यमेन मया ज्ञातानां मित्राणां मध्ये सप्त वा अष्ट वा चीनीयशतरंज-उत्साहिणः “विस्फोटिताः” अभवन्, तेषु अधिकांशः वाङ्ग-तिआन्यी-महोदयस्य पूर्व-“प्रशंसकाः” अपि सन्ति

वाङ्गमहोदयस्य समर्थकाः अस्मान् उत्तरं दातुं बाध्यं कर्तुं १२३४५ इति दूरवाण्याः क्रमाङ्कं निरन्तरं कुर्वन्ति ।

अपि च, ते केवलं मम उपरि आक्रमणं कर्तुं विविधाः स्वमाध्यमलेखाः लिखन्ति एव।

यथा मम "पत्रकारिताव्यावसायिकनीतिशास्त्रे" प्रश्नं कुर्वन् : १.

सत्यं वक्तुं शक्यते यत् अस्य लेखस्य अधः स्थापितानि बहूनि टिप्पण्यानि अहं बहुकालं यावत् अतीव रुचिपूर्वकं पठितवान्। अत्र सर्वाधिकं पसन्दं प्राप्तवन्तः शीर्षस्थानानि सन्ति-

"अपराधविषयाणि" अपि सन्ति येषां विषये अहं निवेदयितुम् इच्छामि:

कथ्यते यत् विडियो वेबसाइट् इत्यत्र जनाः सन्ति ये स्वस्य परिचयपत्रस्य उपयोगं कृत्वा स्वस्य वास्तविकनाम्ना मां "रिपोर्ट्" कुर्वन्ति - मया कदापि डौयिन्, कुआइशौ इत्यादीनां विडियो वेबसाइट् इत्यस्य उपयोगः न कृतः इति एकः मित्रः मां अवदत् यत् मम आलोचनायाः सम्मुखीभवन्तः जनाः सन्ति अथवा अधिकं आक्रमणस्य विषये चर्चां कुर्वन्तु।

चीनदेशस्य शतरंजसङ्घस्य वाङ्ग तियान्यीमहोदयस्य प्रकरणस्य आधिकारिकरूपेण घोषणायाः द्वौ दिवसौ पूर्वं १७ सितम्बर् दिनाङ्के अद्यापि एतादृशाः लेखाः आसन् ये अस्मान् "तृतीयश्रेणीयाः टैब्लॉइड्" इति आह्वयन्ति स्म

मया पुनः वृत्तपत्रस्य कृते कष्टं कृत्वा अस्माकं "आर्थिकपर्यवेक्षकं" दुर्भाग्येन "तृतीयश्रेणीयाः टैब्लॉइड्" इति कृतम्।

१९ सितम्बर् दिनाङ्के चीनीशतरंजसङ्घः आधिकारिकतया वाङ्ग तियान्यीमहोदयस्य प्रकरणस्य घोषणां कृतवान् ।

अहं मन्ये तस्य व्यजनाः अस्मिन् समये त्यक्तव्याः, परन्तु शतरंजमण्डले मित्राणि मां अवदन् यत् केचन जनाः अद्यापि न त्यजन्ति । अन्ये वदन्ति यत् भविष्ये वाङ्ग तियान्यी महोदयस्य "बहिः आगमनस्य" अनन्तरं सः "एक कपः स्वर्गः" प्रतियोगितायाः आयोजनार्थं २० लक्षं युआन् निवेशं करिष्यति...

अन्यः प्रश्नः। चीनी शतरंजसङ्घस्य सूचनायां केवलं तयोः नामकरणं कृतम् आसीत् चीनीयशतरंजसङ्घस्य शब्दाः " इति ।वाङ्ग तियान्यी, वाङ्ग युएफेइ इत्यादयः क्रीडकाः क्रीडायाः हेरफेरार्थं शतरंजस्य क्रयणविक्रयम् इत्यादीनि अवैधकार्यं कृतवन्तः इति ज्ञातम्” इति ।अयम्‌"प्रतीक्षतु"ते के सन्ति?"

यावत् अहं जानामि, केवलं वाङ्ग तियान्यी महोदयः, वाङ्ग युएफेई महोदयः च एव सार्वजनिकसुरक्षाअङ्गैः अनिवार्यपरिहारस्य अधीनाः न सन्ति।

चीनी शतरंजसङ्घः अन्येषां शतरंज-ग्राण्डमास्टरानाम् दण्डं कथं दास्यति ये गृहीतुं अनुमोदिताः सन्ति, ये निरोधकेन्द्रेषु सन्ति वा अस्थायीरूपेण जमानतेन मुक्ताः सन्ति, तेषां विवादस्य लम्बनं भवति? यदि दण्डः भवति तर्हि परिणामः जनसामान्यं प्रति घोषितः भविष्यति वा?