समाचारं

जी लिन् - मातापितरौ अफलाइन-सहचरतां न विस्मर्तव्याः

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगनगरे अस्माकं संवाददाता ली जिंग् इत्यस्मात् प्रतिवेदनम्

चीनबालविकाससेवाकेन्द्रस्य मीडियाशिक्षाकेन्द्रस्य निदेशकः "युवानीलपुस्तकस्य" उपमुख्यसम्पादकः च जी लिन् २००६ तमे वर्षात् आरभ्य १८ वर्षाणि यावत् "नीलीपुस्तक" सर्वेक्षणपरियोजनायां भागं गृहीतवान् अस्ति १८ वर्षाणां अनुसरणं अवलोकनं च पश्चात् पश्यन् जी लिन् अवदत् यत् - "नाबालिकानां अन्तर्जाल-उपयोग-दत्तांशस्य निरन्तर-निरीक्षणस्य अवलोकनस्य च दृष्ट्या नीलपुस्तकं सर्वाधिकं दीर्घकालं यावत् चलितवती परियोजना भवितुम् अर्हति, तथा च एतेन बहवः प्रथमाः आविष्काराः, अधिकेषु महत्त्वपूर्णाः परिणामाः च उत्पन्नाः दशवर्षेभ्यः अपेक्षया अधिकं।"

यथा, जी लिन् इत्यनेन उक्तं यत् २०१० तमे वर्षे "ब्लू बुक्" इत्यनेन प्रथमवारं ज्ञातं यत् नाबालिगानां ऑनलाइन सूचनायां विश्वासः परिवर्तितः इति । २०१२ तमे वर्षे प्रथमवारं नाबालिकानां अन्तर्जालप्रवेशस्य वेगः, दरः च प्रौढानां अपेक्षया अधिकः इति ज्ञातम् । चीनदेशः १९९४ तमे वर्षे अन्तर्जालक्षेत्रे प्रवेशं आरब्धवान्, २०१२ तमे वर्षे च तत् सम्यक् १८ वर्षाणि अभवन् । अतः २०१२ तमे वर्षे "नीलपुस्तके" अपि चीनदेशे नाबालिकानां "अन्तर्जालयुगस्य आदिवासिनः" इति अवधारणा प्रथमवारं प्रस्ताविता । प्रतिकारस्य सुझावस्य च दृष्ट्या "नीलपुस्तकम्" अपि प्रथमवारं अन्तर्जालस्य वास्तविकनामव्यवस्थायाः प्रस्तावम् अकरोत्, प्रथमवारं नाबालिगानां कृते विशेषक्षेत्रस्य स्थापनां प्रस्तावितवान्, अन्तर्जालहिंसायाः विषये प्रथमं अन्वेषणं कृतवान्, तथा च नाबालिगानाम् अधिकारानां हितानाञ्च रक्षणाय प्रमुखनिर्णयानां कार्यान्वयनार्थं अनुकूलानां युवानां विधानानाम् अन्येषां च व्यापकप्रयोगं प्रवर्धितवान्।

अस्मिन् वर्षे प्रकाशितस्य "नीलपुस्तकस्य" विषये जी लिन् इत्यस्य एकः प्रमुखः भावना अस्ति यत् नाबालिकानां मध्ये अन्तर्जालस्य उपयोगे मातापितृणां साक्षरतायां सुधारः भवति।

प्रथमं तु मातापितरौ क्रमेण स्वसन्ततिनां अन्तर्जालप्रयोगस्य विषये सहानुभूतिम् अवगमनं च प्राप्तवन्तौ । "अनेकवर्षेषु अन्वेषणस्य क्रमे अस्माकं नाबालिगानां कृते प्रश्नावलीः विशेषतया मातापितृणां कृते प्रश्नावलीः आसन्, परन्तु तदनन्तरं सर्वेक्षणेषु मातापितृणां कृते प्रश्नावलीः निरन्तरं न कृताः इति जी लिन् व्याख्यातवान् यत् बहुवर्षपर्यन्तं एतत् कर्तुं प्रक्रियायां बालकाः तेषां अन्तर्जालस्य मूल्याङ्कनं तुल्यकालिकरूपेण सकारात्मकम् अस्ति।

"अस्मिन् वर्षे प्रकाशितः "नीलपुस्तकः" इति आँकडा दर्शयति यत् यदा किशोरवयस्काः अन्तर्जालस्य उपयोगं कुर्वन्ति तदा मनोरञ्जनस्य, शिक्षणस्य, संचारस्य च त्रयाणां प्रमुखकार्यस्य मूल्यानि तुल्यकालिकरूपेण समाः अभवन्, क्रमेण तृतीयतृतीयांशं जगत् निर्मितवन्तः, यत्... किशोरवयस्काः केवलं क्रीडनार्थं अन्तर्जालस्य उपयोगं न कुर्वन्ति इति अर्थः ।

तदतिरिक्तं यदि भवान् किशोरस्य दृष्ट्या चिन्तयति तर्हि प्राथमिकविद्यालयस्य छात्राः प्रातः सप्तवादनस्य समीपे विद्यालयं आगत्य सायं पञ्चवादनस्य समीपे विद्यालयं समाप्तं कुर्वन्तु। गृहं प्रत्यागत्य अद्यापि तेषां गृहकार्यं कर्तव्यं भवति, कनिष्ठ-उच्चविद्यालयस्य उच्चविद्यालयस्य च छात्राणां सायं स्वाध्ययनं भवति, केषाञ्चन बालकानां पाठ्येतरवर्गाः च भवन्ति । जी लिन् अवदत् - "मम विचारेण नाबालिगाः सोमवासरात् शुक्रवासरपर्यन्तं १२ तः १४ घण्टापर्यन्तं उच्चतीव्रतायुक्तं कार्यं कुर्वन्ति, यत् अधिकांशप्रौढानां अपेक्षया अधिकं तीव्रं दीर्घकालं च भवितुम् अर्हति। अतः मातापितरौ एकतः आरभ्यताम् अस्माभिः बालकानां अन्तर्जालस्य उपयोगं पश्यितव्यम् सम्यक् तेषां सामान्यसञ्चारस्य आरामस्य च आवश्यकतायाः आधारेण” इति ।

अपि च, जी लिन् इत्यस्य मतं यत् बालकानां अन्तर्जालस्य उपयोगे मातापितृणां मार्गदर्शनं कथं सुदृढं कर्तुं शक्यते, युवानां आदर्शानां उपयोगः, निगमसामाजिकदायित्वं, लोकविज्ञानस्य लेखाः इत्यादयः सन्ति, सम्पूर्णसमाजस्य संयुक्तप्रयत्नाः आवश्यकाः सन्ति। विशेषतः, केवलं मनोरञ्जनवस्तूनि न अपितु नाबालिकानां कृते लाभप्रदानि केचन अन्तर्जालविशेषताः विकसितुं ध्यानं कुर्वन्तु ।

जी लिन् इत्यनेन अपि बोधितं यत् अन्तर्जालयुगे मातापितृणां कृते अन्तर्जालसाक्षरतायां सुधारः अवश्यमेव अतीव महत्त्वपूर्णः, परन्तु अफलाइनसहचरतायाः विषये न विस्मर्तुं तस्मादपि महत्त्वपूर्णम्। “यदा मातापितरौ यथार्थतया स्वसन्ततिभिः सह गच्छतः तदा एव ते स्वसन्ततिभिः सह प्रतिध्वनितुं शक्नुवन्ति” इति ।

प्रतिवेदन/प्रतिक्रिया