समाचारं

अचलसम्पत् प्रारम्भिकसन्दर्भः |.प्रथमेषु अष्टमासेषु राष्ट्रव्यापीरूपेण नूतनानां वाणिज्यिकगृहाणां विक्रयः प्रायः ६ खरब युआन् आसीत्;

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

丨बुधवार, सितम्बर १८, २०२४丨

no.1 प्रथमाष्टमासेषु राष्ट्रव्यापिरूपेण नूतनानां वाणिज्यिकगृहाणां विक्रयः प्रायः ६ खरब युआन् आसीत्

१४ सितम्बर् दिनाङ्के राष्ट्रियसांख्यिकीयब्यूरो इत्यस्य आँकडानुसारम् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं राष्ट्रिय-अचल-सम्पत्-विकास-निवेशः ६,९२८.४ अरब-युआन् आसीत्, यत् वर्षे वर्षे १०.२% न्यूनता (यस्य तुलनीय-आधारेण) , आवासीयनिवेशः ५,२६२.७ अरब युआन् आसीत्, १०.५% न्यूनता । अचलसम्पत्विकास उद्यमानाम् आवासनिर्माणक्षेत्रं ७,०९४.२ मिलियनवर्गमीटर् आसीत्, यत् वर्षे वर्षे १२.०% न्यूनता अभवत् । नवीनतया आरब्धस्य आवासनिर्माणस्य क्षेत्रफलं ४९४.६५ मिलियनवर्गमीटर् आसीत्, यत् २२.५% न्यूनता अभवत् । सम्पन्नं आवासक्षेत्रं ३३३.९४ मिलियनवर्गमीटर् आसीत्, यत् २३.६% न्यूनता अभवत् । नवनिर्मितव्यापारिकभवनानां विक्रयक्षेत्रं ६०६.०२ मिलियनवर्गमीटर् आसीत्, यत् वर्षे वर्षे १८.०% न्यूनता अभवत्, यस्मिन् आवासीयविक्रयक्षेत्रे २०.४% न्यूनता अभवत् नवनिर्मितव्यापारिकगृहाणां विक्रयः ५,९७२.३ अरब युआन् अभवत्, यत् २३.६% न्यूनम्, यस्मात् आवासीयविक्रयः २५.०% न्यूनः अभवत् ।

टिप्पणियाँ : १.राष्ट्रीय-अचल-सम्पत्-विकास-निवेशः १०.२% न्यूनः अभवत्, यत् विपण्य-विश्वासं, कठिन-पूञ्जी-शृङ्खलां च प्रतिबिम्बयति । विभिन्ननिर्माणक्षेत्रसूचकानाम् वर्षे वर्षे न्यूनता उद्योगस्य सम्मुखे संकोचनचुनौत्यं अधिकं प्रकाशयति। एतेन ज्ञायते यत् अचलसम्पत्बाजारे गहनसमायोजनं भवति तथा च अल्पकालीनरूपेण पुनः प्राप्तुं कठिनं भविष्यति विकासकम्पनीनां परिवर्तनं नूतनव्यापारवृद्धिबिन्दून् अन्वेष्टुं च तत्काल आवश्यकता वर्तते।

no.2 ताइयुआन् वाणिज्यिकगृहेषु क्रयस्थानांतरणप्रतिबन्धान् रद्दं करोति

शान्क्सी प्रान्तीय आवासः तथा नगरीय-ग्रामीणविकासविभागः सहितः सप्तविभागाः हालमेव "अचल सम्पत्तिबाजारस्य स्थिरं स्वस्थं च विकासं अधिकं प्रवर्धयितुं शान्क्सी प्रान्तस्य कृते अनेकाः उपायाः" जारीकृतवन्तः, यत्र ताइयुआन-नगरस्य वाणिज्यिक-आवास-क्रयण-प्रतिबन्ध-नीतेः रद्दीकरणं, विभिन्नप्रकारस्य वाणिज्यिकआवासस्य स्थानान्तरणप्रतिबन्धकालस्य रद्दीकरणं, साधारणनिवासी-असामान्य-आवास-आवास-मानकानां रद्दीकरणं, बहु-सन्तति-परिवारानाम् उन्नत-आवास-आवश्यकतानां सशक्ततया समर्थनं, व्यक्तिगत-आवास-ऋण-नीतीनां कार्यान्वयनम्, आवास-भविष्य-निधि-समर्थनं वर्धयितुं च , आवासस्य "पुराण-नव" क्रियाकलापानाम् आरम्भस्य समर्थनं कुर्वन्ति, तथा च सक्रियरूपेण अचलसंपत्तिप्रवर्धनक्रियाकलापानाम् आयोजनं कुर्वन्ति तथा च अन्ये 17 उपायाः सितम्बर 2024 तः कार्यान्विताः भविष्यन्ति एतत् 5 दिनाङ्कात् प्रभावी भविष्यति तथा च 3 वर्षाणि यावत् वैधं भविष्यति।

टिप्पणियाँ : १.ताइयुआनस्य क्रयप्रतिबन्धानां रद्दीकरणस्य तथा वाणिज्यिकगृहेषु स्थानान्तरणकालप्रतिबन्धानां विक्रयणं उत्तेजितुं विद्यमानं विपण्यं पुनः सजीवं कर्तुं च उद्दिष्टम् अस्ति, यत् अल्पकालीनरूपेण लेनदेनस्य मात्रायां वृद्धिं जनयितुं शक्नोति। परन्तु एतादृशाः उपायाः देशे सर्वत्र अनेकस्थानेषु अल्पकालीनलाभांशं एव आनयन्ति इति सिद्धं जातम्, दीर्घकालीनप्रभावाः च द्रष्टव्याः सन्ति, यत् अधिकं महत्त्वपूर्णं तत् आपूर्ति-माङ्ग-संरचनायाः असन्तुलनस्य, गृहस्य समस्यायाः च समाधानम् | क्रेता विश्वासः।

no.3 हाङ्गकाङ्गस्य द्वितीयहस्तस्य आवासीयपञ्जीकरणस्य मात्रा प्रथमाष्टमासेषु वर्षे वर्षे २.६% न्यूनीभूता

१४ सितम्बर् दिनाङ्के वार्तानुसारम् अस्मिन् वर्षे प्रथमाष्टमासेषु हाङ्गकाङ्ग-देशे सेकेण्ड-हैण्ड्-आवास-पञ्जीकरणानां संख्या २७,१६८ आसीत्, यत् वर्षे वर्षे प्रायः २.६% न्यूनता अभवत् हाङ्गकाङ्ग-अचल-सम्पत्-अनुसन्धान-विभागस्य निदेशकः वाङ्ग-पिण्डी-इत्यनेन सूचितं यत्, आँकडानां ज्ञायते यत्, nt$5 मिलियन-रूप्यकाणां वा तस्मात् न्यूनानां वा आवासीय-पञ्जीकरणानां संख्या वर्षे वर्षे ३१.२% वर्धिता, १४,६०३ प्रकरणानाम् अभवत् nt$5 मिलियनतः nt$10 मिलियनपर्यन्तं 27% न्यूनीकृत्य 9,373 प्रकरणाः अभवन् । तदतिरिक्तं nt$10 मिलियनतः अधिकानां आवासीयपञ्जीकरणानां संख्या १८.८% न्यूनीकृत्य ३,१९२ अभवत् ।

टिप्पणियाँ : १.हाङ्गकाङ्गस्य प्रथमाष्टमासेषु सेकेण्डहैण्ड् आवासस्य पञ्जीकरणमात्रायां २.६% न्यूनता अभवत्, न्यूनमूल्यानां आवासस्य पञ्जीकरणमात्रायां वृद्धिः अभवत्, उच्चमूल्यकर्तृगृहस्य पञ्जीकरणमात्रायां तु महती न्यूनता अभवत्, येन दर्शितं यत् क्रयशक्तिः विपण्यं महत्त्वपूर्णतया स्तरितं भवति। उच्चमूल्येन आवासीयबाजारस्य दुर्बलता समग्ररूपेण आर्थिकवातावरणेन, व्याजदरस्तरेन, बाजारस्य अपेक्षाभिः च निकटतया सम्बद्धा अस्ति भविष्यस्य प्रवृत्तीनां विषये अद्यापि नीति-आर्थिक-प्रवृत्तिषु ध्यानस्य आवश्यकता वर्तते।

no.4 होङ्गयाङ्ग रियल एस्टेट् इत्यस्य परिसमापनयाचिकायाः ​​सुनवायी आगामिवर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं स्थगिता अस्ति

१६ सितम्बर् दिनाङ्के होङ्गयाङ्ग रियल एस्टेट् इत्यनेन परिसमापनयाचिकायाः ​​नवीनतमप्रगतेः घोषणां कृत्वा अन्तः सूचनाघोषणा जारीकृता । घोषणायाः अनुसारं होङ्गयाङ्ग रियल एस्टेट् इत्यनेन २०२४ तमस्य वर्षस्य फरवरी-मासस्य १६ दिनाङ्के, २०२४ तमस्य वर्षस्य मार्च-मासस्य १३ दिनाङ्के च सम्बन्धित-परिसमापन-याचिकासु घोषणाः जारीकृताः । एतत् अद्यतनं दर्शयति यत् उच्चन्यायालयेन बैंक आफ् न्यूयॉर्क मेलोन् लण्डन् शाखा (याचिकाकर्ता) तथा होङ्गयाङ्ग रियल एस्टेट् इत्यनेन संयुक्तरूपेण १६ सितम्बर् २०२४ दिनाङ्के दाखिलस्य विस्तारानुरोधस्य अनुमोदनं कृतम् अस्ति तदनुसारं समापन-याचिकायाः ​​सुनवायी २०२५ तमस्य वर्षस्य मार्च-मासस्य ३१ दिनाङ्कपर्यन्तं स्थगितवती अस्ति । होङ्गयाङ्ग रियल एस्टेट् इत्यनेन उक्तं यत् सर्वेषां पक्षेषु सहमतिः प्राप्तुं पुनर्गठनकार्यं व्यवस्थितरूपेण अग्रे सारयिष्यति।

टिप्पणियाँ : १.होङ्गयाङ्ग रियल एस्टेट् इत्यस्य परिसमापनस्य सुनवायी २०२५ तमे वर्षे स्थगितवती यद्यपि तया कम्पनीयाः पुनर्गठनार्थं समयः क्रीतवन् तथापि तस्य आन्तरिकऋणं वित्तीयदबावः च निरन्तरं वर्तते इति अपि दर्शितम् पुनर्गठनं कथं व्यवस्थितरूपेण अग्रे सारयितुं ऋणदातृणां मध्ये सहमतिः कथं प्राप्तुं शक्यते इति कम्पनीयाः सामान्यसञ्चालनेषु पुनरागमनस्य कुञ्जी अस्ति, परन्तु एतत् तस्याः भविष्यस्य व्यावसायिकरणनीत्याः विपण्यवातावरणस्य च उपरि निर्भरं भवति यत् कम्पनीयाः ऋणसमस्यायाः सम्यक् समाधानं कर्तुं शक्यते वा इति अद्यापि अनिश्चिततायाः पूर्णः।

no.5 ऋणं परिशोधयितुं हाङ्गकाङ्ग-नगरे जू जियायिन् इत्यस्य ३४.८ वर्गमीटर्-परिमितस्य गृहस्य नीलामीकरणं भविष्यति

१७ सितम्बर् दिनाङ्के खबरानुसारं चीनस्य एवरग्राण्ड् इत्यस्य परिसमापनस्य आदेशः पूर्वमेव दत्तः आसीत् यत् एवरग्राण्डे संस्थापकः जू जियायिन् इत्ययं citic समूहस्य सहायककम्पनीं हेक्सिन् हेङ्ग्जु इत्यस्य ऋणं ५.३ अरब युआन् अधिकं दातव्यः अन्यथा तस्य ऋणं दातव्यम् to rely on an absolute charging order , ऋणं परिशोधयितुं स्वनाम्ना सम्पत्तिं विक्रयति। तदनन्तरं हेक्सिन् हेङ्गजुः अपीलं कृतवान्, यत्र जू जियायिन् इत्यनेन न्यायालयस्य निर्देशनेन त्सिम शा त्सुई इत्यस्मिन् रिक्तं सम्पत्तिं समर्पयितुं विक्रेतुं च आग्रहः कृतः absence of xu jiayin's party during the hearing the property was नीलामस्य अनन्तरं ऋणस्य भागं परिशोधयितुं तस्य उपयोगः भविष्यति। अत्र सम्मिलितं सम्पत्तिः चेउङ्ग किङ्ग् भवनस्य ६ तलस्य कक्षः ए, क्रमाङ्कः १४४ ऑस्टिन रोड्, कोलून, यस्य क्षेत्रफलं प्रायः ३४.८ वर्गमीटर् अस्ति तस्य प्रारम्भिकेषु वर्षेषु अचलसम्पत्व्यापारे प्रथमः सुवर्णस्य घटः वर्तमानं विपण्यमूल्यं ४.९६ मिलियन हॉगकॉग डॉलर अस्ति ।

टिप्पणियाँ : १.ऋणं परिशोधयितुं जू जियिन् हाङ्गकाङ्ग-नगरे सम्पत्तिनिलामं कर्तुं बाध्यः अभवत्, यत् चीन-एवरग्राण्ड्-समूहस्य राजधानी-शृङ्खलायाः भङ्गस्य गम्भीरसमस्यां प्रतिबिम्बयति वरिष्ठनेतृणां व्यक्तिगतवित्तीयकठिनताभिः कम्पनीयाः ऋणं अधिकं दुर्बलं जातम् एवरग्राण्डे इत्यस्य समग्रऋणसमस्यायाः समाधानस्य मार्गः अद्यापि अनिश्चिततायाः पूर्णः अस्ति, यस्य अचलसम्पत्बाजारे, तत्सम्बद्धनिवेशकानां विश्वासे च महत् नकारात्मकं प्रभावः भवति।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया