समाचारं

किं पुनः चार्जीयं स्वैपयोग्यं च भवति, यस्य मूल्यं १५०,००० युआन् इत्यस्मात् न्यूनं भवति, तत् वास्तवमेव लोकप्रियं भवितुम् अर्हति वा?

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव एनआईओ इत्यस्य नूतनस्य ब्राण्ड् लेटाओ इत्यस्य प्रथमं मॉडल् एल६० आधिकारिकतया प्रक्षेपणं कृतम् अस्ति यत् एतत् नूतनं कारं द्वयोः विन्यासयोः उपलभ्यते: मानकबैटरीजीवनं दीर्घकालं च बैटरीजीवनं, यस्य मूल्यं क्रमशः २०६,९०० युआन्, २३९,९०० युआन् च अस्ति तदतिरिक्तं लेडो-संस्था baas बैटरी-भाडा-योजना अपि प्रदाति, यत्र नग्नकारस्य मूल्यं केवलं १४९,९०० युआन्-रूप्यकात् आरभ्यते ।

एतत् मूल्यं बहिः आगत्य खलु अन्तर्जालस्य बहु उत्साहं जनयति स्म । भवान् अवश्यं ज्ञातव्यः यत् l60 एकं नूतनं मॉडल् अस्ति यस्य उत्पादक्षमता model y इत्यनेन सह पूर्णतया तुलनीया अस्ति, भवेत् तत् डिजाइनं, अन्तरिक्षं, बुद्धिः वा, अस्मिन् tesla इत्यस्य चुनौतीं दातुं क्षमता अस्ति। तदनुपातेन लेडो एल६० टेस्ला इत्यस्मात् ४०,०००-६०,००० तः ६०,००० यावत् सस्ता अस्ति, यत् अद्यापि मूल्यसंवेदनशीलानाम् उपभोक्तृणां कृते अतीव आकर्षकम् अस्ति ।

रूपस्य डिजाइनस्य दृष्ट्या लेडो एल६० इत्यस्य डिजाइनं पूर्व बेन्ट्ले डिजाइनर राउल् पाइरेस् इत्यनेन कृतम् अस्य रूपम् अतीव उत्तमम् अस्ति तथा च "उच्च-अन्तस्य भावः" अस्ति यत् एनआईओ इत्यस्य सदैव आसीत् ।

आन्तरिकस्य कृते लेडो एल६० सरलं डिजाइनशैलीं स्वीकुर्वति, यस्मिन् वेइलै इत्यस्य छायायाः किञ्चित् भागः अस्ति, परन्तु मूल्यस्य बाधायाः कारणात् समग्रं वातावरणं गृहस्य वातावरणं प्रकाशयति केन्द्रकन्सोल् इत्यत्र १७.२ इञ्च् 3k रिजोल्यूशन १६:१० स्क्रीनः क्षैतिजविन्यासेन सह अन्तर्निर्मितः qualcomm 8295p उच्चप्रदर्शनचिप् च अस्ति । एनआईओ इत्यस्य banyan प्रणाल्याः भिन्नं ledo l60 इत्यत्र अनन्यं coconut "coconut" स्मार्टकारप्रणालीं तथा skyos tianshu पूर्णवाहननियन्त्रणं च उपयुज्यते, यत् एआइ, बुद्धिमत्ता, सॉफ्टवेयर, हार्डवेयर इत्येतयोः दृष्ट्या एनआईओ इत्यस्मात् भिन्नं करोति

उल्लेखनीयं यत् ledo l60 इत्यस्य इन्स्ट्रुमेण्ट् पैनल डिजाइनं नास्ति तस्य स्थाने 13-इञ्च् hud हेड-अप डिस्प्ले इत्यनेन सुसज्जितम् अस्ति, यत् वाहनस्य गतिः, मार्गस्य स्थितिः, स्मार्ट-ड्राइविंग्, नेविगेशन इत्यादीनां विविधानां सूचनानां प्रदर्शनं कर्तुं शक्नोति . तदतिरिक्तं नूतनं कारं इलेक्ट्रॉनिकगियरबॉक्स, पैनोरमिक कैनोपी, द्वयमोबाइलफोन वायरलेस् चार्जिंग्, पृष्ठीयमनोरञ्जनपट्टिका इत्यादिभिः विन्यासैः अपि सुसज्जितम् अस्ति

शरीरस्य आकारस्य दृष्ट्या लेडो एल६० इत्यस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४८२८/१९३०/१६१६मि.मी., चक्रस्य आधारः २९५०मि.मी., पञ्चसीट्-विन्यासं च स्वीकुर्वति तुलनायै टेस्ला मॉडल वाई इत्यस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४७५०/१९२१/१६२४मि.मी., चक्रस्य आधारः २८९०मि.मी.

नूतनस्य टेस्ला मॉडल् ३ इव लोडो एल६० इत्यस्य पृष्ठभागे ८ इञ्च् मनोरञ्जनदृश्यपर्दे अपि अस्ति, यत् विडियो प्ले कर्तुं वा वाहनस्य वातानुकूलनम्, आसनानि, मल्टीमीडिया इत्यादीनि सूचनानि नियन्त्रयितुं वा शक्नोति

अन्यत् उल्लेखनीयं वस्तु अस्ति यत् लेडो-मिडिया-योः मिलित्वा अनुकूलितं ५२l अति-बृहत्-क्षमता-संपीडक-फ्रिज-यंत्रं विकसितम्, यत् ट्रंक-तलस्य अधः गुप्त-भण्डारण-स्लॉट्-मध्ये स्थापितं भवति, येन बहिः यौन-दृश्येषु कार-फ्रिजस्य व्यावहारिकतायां सुधारः भवति

स्मार्टड्राइविंग् इत्यस्य दृष्ट्या, व्यय-प्रभावशीलतायां केन्द्रीकरणस्य कारणात्, ledo l60 शुद्धेन दृश्य-स्मार्ट-ड्राइविंग्-समाधानेन सुसज्जितम् अस्ति, एतत् एकेन nvidia orin-x चिपेन सह मानकरूपेण आगच्छति, 30 धारणा-हार्डवेयरेन च, यत्र 1 4d इमेजिंग मिलीमीटर् तरङ्ग-रडारः अपि अस्ति , 7 उच्च-परिभाषा-कॅमेरा तथा 4 एकः 360-डिग्री-कॅमेरा मुख्य-दृष्टि-एल्गोरिदम्-माध्यमेन उच्च-स्तरीय-एनओए-पायलट-सहायक-वाहनचालनस्य, बुद्धिमान्-पार्किङ्गस्य च साक्षात्कारं करोति

शक्तिस्य दृष्ट्या सर्वे लेडो मॉडल् एनआईओ इत्यस्य तृतीय-पीढीयाः प्रौद्योगिकी-मञ्चस्य nt3.0 इत्यस्य आधारेण विकसिताः सन्ति विनिमयजालम्। विशेषतः, लेडो एल६० पूर्णतया ९००वी सिलिकॉन् कार्बाइड् मञ्चे निर्मितं भविष्यति, यत्र एकमोटर-पृष्ठ-ड्राइवस्य, द्वय-मोटर-चतुश्चक्र-ड्राइवस्य च विकल्पाः सन्ति

लेडो एल६० पूर्वनिर्धारितरूपेण एक-मोटर-पृष्ठ-ड्राइव्-इत्यस्य उपयोगं करोति, यत्र ३२६ अश्वशक्तिः ३०५n·m च भवति, तथा च ५.९ सेकेण्ड्-मध्ये ०-१००कि.मी./घण्टातः त्वरणं कर्तुं शक्नोति । यदि भवतः कार्यक्षमतायाः आवश्यकताः सन्ति तर्हि अतिरिक्त-२०,००० युआन्-रूप्यकाणां कृते द्वय-मोटर-चतुश्चक्र-चालन-प्रणालीं उन्नयनं कर्तुं शक्नुवन्ति .

बैटरी-जीवनस्य दृष्ट्या ledo l60 60kwh तथा 85kwh लिथियम-लोह-फॉस्फेट-बैटरी-प्रदानं करोति क्रमशः ५२५कि.मी., ७००कि.मी. तस्मिन् एव काले ledo l60 900v ओवरचार्जिंग् अपि समर्थयति, केवलं 25 निमेषेषु 10% तः 80% पर्यन्तं चार्जं करोति, अपि च 3.3kw बाह्य निर्वहनं समर्थयति ।

तदतिरिक्तं, एतत् baas बैटरी-भाडा-समाधानं, dc-फास्ट्-चार्जिंग्, ac-स्लो-चार्जिंग् च समर्थयिष्यति, तथैव nio-बैटरी-स्वैप्-जालं च साझां करिष्यति । यदि भवान् बैटरी क्रेतुं ५७,००० युआन् व्यययितुम् इच्छति तर्हि पट्टे योजनायाः माध्यमेन कारं क्रेतुं शक्नोति प्रवेशस्तरीयसंस्करणस्य मूल्यं केवलं १४९,९०० युआन् भवति, बैटरी पट्टेशुल्कं च प्रतिमासं ५९९ युआन् अस्ति तथापि तत्र is currently no official plan to convert lease to buying out पर्याप्तधनयुक्तानां उपभोक्तृणां कृते भ्राता जियांगः अनुशंसितः नास्ति।

तदतिरिक्तं ज्ञातव्यं यत् लेडो मॉडल् प्रथम-द्वितीय-पीढीयाः बैटरी-अदला-बदली-स्थानकानाम् समर्थनं न करोति, तथा च केवलं तृतीय-पीढीयाः अथवा ततः उपरि बैटरी-अदला-बदली-स्थानकेषु अदला-बदली कर्तुं शक्यते

द्रष्टुं शक्यते यत् ledo l60 इत्येतत् सरलं अवनयनं पुनर्ब्राण्डिंगं च नास्ति यत् अद्यापि रूपस्य, स्थानस्य, प्रौद्योगिकीविन्यासस्य अन्येषां च पक्षेषु महतीः प्रयासाः कृताः येषां विषये गृहप्रयोक्तारः अधिकं चिन्तिताः सन्ति। अपि च, वेइलै इत्यस्य विक्रयोत्तरसेवायाः बैटरीप्रतिस्थापनजालस्य च सहकार्यं कृत्वा नूतनब्राण्ड्रूपेण सेवायां स्वस्य दोषान् पूरयिष्यति

परन्तु सम्प्रति 800v प्रौद्योगिक्या, बृहत् बैटरीपैक्, 200,000 तः 300,000 पर्यन्तं मूल्यपरिधिषु 600km अधिकं नाममात्रं बैटरी जीवनं च सुसज्जितैः नूतनैः मॉडलैः बहूनां संख्यायां मार्केट् पूरितम् अस्ति, यथा xpeng g6, zhiji ls6, jikrypton 001 , इत्यादि अस्मिन् क्षेत्रे प्रबलः प्रतियोगी अस्ति । एषः प्रकारः वाहनस्य पारम्परिकविद्युत्वाहनानां अपेक्षया शीघ्रं चार्जं करोति, तस्य बैटरी-जीवनं च अधिकांशं दैनिककार-उपयोग-परिदृश्यं आच्छादयितुं पर्याप्तं भवति, अस्य परिधि-चिन्ता, तेषां विन्यासः, कार्यक्षमता, व्यय-प्रभावशीलता च कार्यप्रदर्शनस्य अन्ये पक्षाः च न्यूनीकर्तुं तुल्यकालिकरूपेण स्पष्टा क्षमता अस्ति सर्वे तस्य कृते उत्तमाः सन्ति।

आधिकारिकस्थापनस्य अनुसारं लेडो ब्राण्ड् गृहप्रयोक्तृणां वर्चस्वयुक्तस्य मुख्यधाराविपण्यस्य प्रति उन्मुखः भविष्यति, एनआईओ ब्राण्डस्य उच्चस्तरीयरणनीत्याः पूरकत्वेन एतत् वक्तुं शक्यते यत् एनआईओ स्वरस्य निर्धारणाय उत्तरदायी अस्ति, यदा तु लेडो मार्केटस्य मात्रायाः उत्तरदायी अस्ति .

तीव्रविपण्यप्रतिस्पर्धायाः युगे नूतनस्य ब्राण्डस्य प्रथममाडलरूपेण ledo l60 प्रथमं शॉट् ग्रहीतुं शक्नोति वा? गुणवत्ता, गुणवत्तानियन्त्रणं, प्रतिष्ठा च निरन्तरं लोकप्रियं लोकप्रियं च भवितुम् अर्हति वा? किं भवान् ledopin l60 तथा ledo ब्राण्ड् इत्येतयोः सम्भावनायाः विषये आशावादी अस्ति?