समाचारं

जनरल् वन्के लोङ्गु, गेमडेल् च भूमिविकासे सम्मिलितौ भूत्वा बहु निवेशं कृतवन्तौ किं बेइके व्यापाराय विकासकैः सह स्पर्धां कर्तुं गच्छति?

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य बृहत्तमं स्थावरजङ्गम-एजेन्सी-मञ्चं बेइके इदानीं केवलं अचल-सम्पत्-व्यवहारेषु एव सीमितं नास्ति । उष्णनगरेषु भूनिलामेषु बेइके इत्यनेन स्थापितं स्थावरजङ्गमदलं बेइहाओजिया राज्यस्वामित्वयुक्तैः उद्यमैः सह अचलसम्पत्विकासकैः सह स्पर्धां कर्तुं आरब्धवान् अस्ति

१ अरब युआन् अधिकं चेङ्गडु-नगरे सर्वाधिकं भूमिमूल्यं प्राप्तवान्, उच्चस्तरीय-आवासीय-परियोजनानां स्वतन्त्रतया संचालनस्य योजना च अस्ति

क्षियान् इत्यस्य अनन्तरं बेइके उच्चगुणवत्तायुक्ता आवासीयभूमिं प्रति स्पर्धां कर्तुं चेङ्गडु-नगरं सफलतया प्रविष्टवान् ।

२० सितम्बर् दिनाङ्के चेङ्गडु-नगरस्य मध्यनगरीयक्षेत्रे मासस्य प्रथमभूमिनिलामस्य आरम्भः अभवत् २७,३०० युआन्/वर्गमीटर् । एतत् मूल्यं जिन्जियाङ्ग-मण्डलस्य लिञ्जियाबा-भूमि-पार्सल्-इत्येतत् अतिक्रान्तवान् यत् जिन्माओ-महोदयेन पूर्वं अधिग्रहीतम् आसीत्, चेङ्गडु-नगरस्य तल-मूल्ये नूतनं अभिलेखं च स्थापितं

बोलीस्थले एकदर्जनाधिकाः अचलसम्पत्कम्पनयः, beihaojia (chengdu) real estate co., ltd., उपर्युक्तस्य भूमिपार्सलस्य विजेता अभवत्, यस्य प्रीमियमदरः ४२% अधिकः आसीत्

बेई हाओजिया कः ? औद्योगिकव्यापारिकसूचनाः दर्शयति यत् beihaojia (chengdu) real estate co., ltd. इत्यस्य पृष्ठतः प्रमुखः भागधारकः चीनदेशस्य बृहत्तमः रियल एस्टेट् एजेन्सी मञ्चः beike अस्ति

पेपरं बेइहाओजियातः ज्ञातवान् यत् उपर्युक्ता चेङ्गडु परियोजना प्रारम्भे उच्चस्तरीय आवासीय उत्पादरूपेण स्थापिता अस्ति अपेक्षा अस्ति यत् सम्पूर्णा प्रक्रिया बेइहाओजिया इत्यस्य दलेन स्वतन्त्रतया प्रबन्धिता भविष्यति, यत्र भूमि अधिग्रहणं, स्थितिनिर्धारणं, डिजाइनं, विपणनम् इत्यादयः पक्षाः सन्ति .

ज्ञातव्यं यत् शेल्-संस्थायाः भूमिः प्रथमवारं न प्राप्ता । अस्मिन् वर्षे जुलैमासस्य अन्ते शेल् इत्यस्य सहायककम्पनी बेइहाओजिया होल्डिङ्ग्स् इत्यनेन क्षियान्-नगरस्य वेइयाङ्ग-मण्डले द्वौ वाणिज्यिक-आवासीय-भूखण्डौ सफलतया अधिग्रहीतौ, यस्य कुललेनदेनमूल्यं १३४ मिलियन-युआन् अभवत् परन्तु क्षियान् परियोजना बेइहाओजिया इत्यस्य स्वतन्त्रविकासपरियोजना नास्ति । तस्मिन् समये बेइके इत्यनेन प्रतिक्रिया दत्ता यत् एषा बेइहाओजिया इत्यस्य "१+२ मॉडल्" इत्यस्य अन्तर्गतं बहुपक्षीयसहकार्यपरियोजना अस्ति .(अथवा) उत्पादस्थापनयोजना, तथा च वित्तपोषणं विपणनसेवाश्च। तस्मिन् एव काले ग्रीनटाउन प्रबन्धनम्, भागीदाररूपेण, एजेन्सी निर्माणसेवानां, ब्राण्ड् आउटपुट् गारण्टी च उत्तरदायी अस्ति ।

परन्तु बेइके बहुधनेन यत् चेङ्गडु-प्रकल्पं जित्वा तत् स्वतन्त्रतया बेइहाओजिया-संस्थायाः प्रबन्धनं कृतम् । पेपरेन बेइहाओजिया इत्यस्मात् ज्ञातं यत् भविष्ये चेङ्गडु-परियोजना निर्माणसेवाप्रदातृन् न आमन्त्रयिष्यति, परन्तु तदपि डिजाइन-संस्थाभिः, निर्माण-एककैः इत्यादिभिः सह सहकार्यं करिष्यति

शेल् अचलसम्पत्विकासे प्रवेशं आरभते?

बेइके इत्यनेन चेङ्गडु-नगरस्य बृहत्-परिमाणेन भूमि-अधिग्रहणं बेइके इत्यस्य अचल-सम्पत्-विकासे प्रवेशस्य आरम्भः अपि इति मन्यते ।

अस्य प्रतिक्रियारूपेण बेइहाओजिया इत्यस्य अन्तःस्थैः द पेपर इत्यस्य प्रतिक्रिया दत्ता यत् "अचलसम्पत् विकासे प्रवेशः" केवलं एकः पदः अस्ति, यत् बेइहाओजिया इत्यस्य स्थितिः "आँकडा-सञ्चालितः आवासीय-विकास-सेवा-मञ्चः" अस्ति, यत् अतीव स्पष्टम् अस्ति बेइहाओजिया इत्यस्य वाणिज्यिकप्रतिरूपं सम्पत्ति-प्रकाशमञ्चसेवाप्रतिरूपं (१+२ सहकार्यप्रतिरूपम्) इति निर्धारितम् अस्ति ।

यतः सम्पत्ति-प्रकाशमार्गं गृह्णाति, तस्मात् बेइहाओजिया भूमिं एव प्राप्तुं बहु धनं व्ययितुं किमर्थं न संकोचयति, स्वतन्त्रतया कार्यं करोति इति स्पष्टं करोति च?

उपर्युक्तः व्यक्तिः स्पष्टतया अवदत् यत् "1+2 सहकार्यप्रतिरूपस्य" प्रचारप्रक्रियायाः कालखण्डे तेषां ज्ञातं यत् विशिष्टानि उदाहरणानि व्यावहारिककार्यक्रमाः च विना विकासकैः सह विश्वासः स्थापयितुं कठिनं भविष्यति अतः वयं चयनं कर्तुं अतीव सावधानाः स्मः मुख्यधारानगरेषु उपयुक्तपरियोजनानि तथा च अस्माकं स्वस्य परिचालनस्य माध्यमेन, c2m क्षमतां सत्यापयन्ति, उत्तमाः उत्पादाः, उत्तमसेवाः ग्राहकबोधक्षमता च वितरन्ति, ब्राण्डप्रभावं स्थापयन्ति, विकासकान् अन्यसाझेदारान् च beihaojia इत्यत्र अधिकं विश्वासं कुर्वन्ति, येन दीर्घकालीनप्रकाशप्रतिरूपं प्राप्तुं शक्यते विकासः।

चेङ्गडु केवलं बेइहाओजिया इत्यस्य प्रयासः एव भवेत्। तदनन्तरं भूमि-अधिग्रहण-योजनायाः विषये बेइहाओजिया-संस्थायाः प्रतिक्रिया न दत्ता, परन्तु तस्य अनुवर्तनं भूमि-स्थितेः उपरि निर्भरं भविष्यति यत् तस्य स्वतन्त्रतया कार्यं कर्तुं आवश्यकता अस्ति वा इति निर्धारयितुं शक्यते इति

बेइके समूहस्य उपाध्यक्षः बेइहाओजिया इत्यस्य मुख्यकार्यकारी च जू वाङ्गङ्गः अवदत् यत् स्वतन्त्रतया परियोजनायाः संचालनस्य अर्थः न भवति यत् बेइहाओजिया अचलसंपत्तिविकासकः भविष्यति मुख्यतया बेइहाओ सी टू एम उत्पादसमाधानस्य कार्यान्वयनक्षमतायाः उत्तमरीत्या सत्यापनार्थम् “1+2 व्यापारप्रतिरूपे” इति ।

बेइके इत्यस्य परिकल्पनानुसारं "1+2 व्यावसायिकप्रतिरूपं" मूलरूपेण "बृहत्दत्तांशैः समर्थिताः c2m उत्पादसमाधानाः", "लचीलाः विविधाः च वित्तपोषणसमाधानाः" तथा च "एकः कुशलः ग्राहक-अधिग्रहण-विपणन-योजना या ऑनलाइन-अफलाइन-योः एकीकृत्य" सहायक-मोडः अस्ति .

बेइहाओजिया द पेपर इत्यस्मै अवदत् यत् तया प्रस्ताविताः "1+2 व्यावसायिकप्रतिरूपे" बहवः वित्तीयसेवाः भागिनानां आवश्यकतानां आधारेण सन्ति तथा च अन्यैः वित्तीयपक्षैः संयुक्तरूपेण वित्तपोषिताः सन्ति यतोहि बेइहाओजिया येषु परियोजनासु भागं गृह्णाति, तेषां बहवः निवेशाः फाङ्गः अस्ति निवेशं कर्तुं अपि इच्छुकाः। अवगम्यते यत् भविष्ये बेइहाओजिया सम्भाव्यसाझेदारानाम् वित्तपोषणमार्गस्य विस्तारं कर्तुं, उत्पादसमाधानस्य समर्थनद्वारा विकासपरिणामानां निश्चयं वर्धयितुं, निवेशकैः सह लाभं साझां कर्तुं च सहायार्थं कोषस्य स्थापनायां भागं ग्रहीतुं वा प्रायोजकत्वं वा विचारयिष्यति।

पारम्परिकाः अचलसम्पत्त्याः दिग्गजाः सम्मिलिताः भविष्यन्ति

बेइहाओजिया "जनाः गृहं निर्धारयन्ति गृहं च भूमिं निर्धारयति" इति आधारेण "उत्तमगृहाणि" अन्वेष्टुं निर्माणं च कर्तुं बेइके इत्यस्य प्रयासः अस्ति ।

गतवर्षस्य जुलैमासे बेइके इत्यनेन स्वस्य निगमरणनीतिः मूल "एकः शरीरः द्वौ पक्षौ" इति उन्नयनं कृत्वा "एकः शरीरः त्रयः पक्षाः च" इति कृत्वा स्वस्य संगठनात्मकसंरचनायाः समायोजनं कृतम् तेषु "एकः निकायः" अचलसम्पत्दलालसेवाव्यापारं निर्दिशति, तथा "त्रिपक्षेषु" मूलगृहसज्जा अन्तर्भवति, हुइजु इत्यस्य आधारेण बेइहाओजिया योजितः, चत्वारि व्यापाररेखाः निर्मिताः ।

बेइहाओजिया इति बेइके इत्यनेन स्थापितं स्थावरजङ्गमदलम् अस्ति । पत्रे ज्ञातं यत् एकवर्षपूर्वं स्थापनात् आरभ्य बेइहाओजिया एआइ एल्गोरिदम्, डाटा उत्पाद, ग्राहकसंशोधन, डिजाइन तथा निर्माणं, विपणननियोजनं च केन्द्रीकृत्य विविधं व्यावसायिकं च दलं स्थापितवान्। दलस्य बहवः सदस्याः वन्के, लॉन्ग्फोर्, गेम्डेल् इत्यादीनां प्रमुखानां स्थावरजङ्गमकम्पनीनां सन्ति ।

उदाहरणार्थं, यांग बाओगाङ्ग, लॉन्गफोर रियल एस्टेट् इत्यस्य परिचालन-इञ्जिनीयरिङ्ग-विभागस्य पूर्व-उपमहाप्रबन्धकः तथा केडब्ल्यूजी-समूहस्य अभियांत्रिकी-प्रबन्धन-केन्द्रस्य महाप्रबन्धकः, डु शान्शान्, वैन्के-बीजिंग-क्षेत्रस्य पूर्व-मुख्य-नगर-अनुसन्धान-साझेदारः, लॉन्गफोर्-इत्यस्य पूर्वग्राहक-अनुसन्धान-केन्द्रः रियल एस्टेट्, जिन्के तथा गेमडेल् समूहः प्रभारी व्यक्तिः लुओ हौजियान्, लॉन्गफोर् समूहस्य अनुसंधानविकासकेन्द्रस्य पूर्वमहाप्रबन्धकः गुओ जिंग्, वैन्के पूर्वोत्तरक्षेत्रस्य वित्तीयमहाप्रबन्धकः जिओ झेङ्गः च सर्वे बेइहाओजिया-नगरे सम्मिलिताः सन्ति

तेषु याङ्ग बाओगाङ्गः वर्तमानकाले बेइहाओजिया परिचालनकेन्द्रस्य महाप्रबन्धकः अस्ति, परिचालनस्य, अभियांत्रिकी, भर्ती, लागत इत्यादीनां प्रभारी अस्ति; beihaojia r&d and design center इत्यस्य प्रबन्धकः वर्तमानकाले beihaojia वित्तीयकेन्द्रस्य महाप्रबन्धकः अस्ति;

संगठनात्मकसंरचनायाः दृष्ट्या बेइहाओजिया मुख्यालयः, नगरकम्पनयः च सन्ति । मुख्यालयस्य दृष्ट्या बेइहाओजिया इत्यनेन व्यावसायिकविकासकेन्द्रं, सी टू एम नवीनताकेन्द्रं, डिजाइनं तथा अनुसंधानविकासकेन्द्रं, निर्माणप्रबन्धनकेन्द्रं, विपणनकेन्द्रं, तथैव कानूनीजोखिमनियन्त्रणं, वित्तं, मानवसंसाधनकेन्द्रं च कार्यालयं च स्थापितं अस्ति नगरकम्पनीनां दृष्ट्या बेइहाओजिया इत्यनेन सम्प्रति चतुर्षु नगरेषु औपचारिकतया सज्जतासमूहाः (पञ्जीकृतशाखाः च) स्थापिताः: बीजिंग, शङ्घाई, चेङ्गडु, क्षियान् च, अन्येषु प्रमुखनगरेषु अपि प्रासंगिकव्यापारकर्मचारिणः स्थापिताः

बेइहाओजिया इत्यस्य कार्याणि दृष्ट्वा अस्मिन् वर्षे एव बेइहाओजिया प्रथम-द्वितीय-स्तरीय-बाजारेषु लोकप्रिय-भूमि-पार्सल्-मध्ये उद्भवितुं आरब्धा अस्ति, पूर्वं बेइहाओजिया-नगरं बीजिंग-ग्वाङ्गझौ-नगरयोः स्थानीयनिलामेषु समाविष्टम् आसीत्

केचन विकासकाः मन्यन्ते यत् क्रेतुः विपण्यां विकासकस्य बृहत्तमः वितरकः इति नाम्ना बेइके ग्राहक-अधिग्रहण-क्षमतायां नकद-प्रवाहे च स्पष्टाः लाभाः सन्ति अतः पूर्वानुमानं भवति यत् बेइके बृहत्-परिमाणेन भूमिं न प्राप्स्यति, अपितु एजेन्सी-निर्माणं वा प्रवर्तयिष्यति सहकार्यं सम्पत्ति-प्रकाशप्रतिरूपं मुख्याधारः अस्ति।

बेइके इत्यनेन प्रकटितसूचनानुसारं २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं बेइकस्य कुलशेषः नकदः, नकदसमतुल्यः, प्रतिबन्धितः निधिः, अल्पकालीननिवेशः च ५९.७ अरब आरएमबी आसीत्

परन्तु उद्योगे केचन जनाः प्रश्नान् उत्थापितवन्तः यत् यदि बेइके विकासाय भूमिं प्राप्नोति, बेइके इत्यस्य लाभस्य लाभं च लभते, यदि तदनन्तरं विक्रयणं वितरणव्ययस्य समाप्तिम् अकुर्वन् आवासस्य मूल्यं न्यूनीकर्तुं शक्नोति वा, अथवा अन्येषां स्थावरजङ्गमकम्पनीनां अपेक्षया बेइहाओजिया इत्यस्य प्रमुखः लाभः अस्ति वा बेइके उच्चस्तरीयपरियोजनानां निर्माणं कर्तुम् इच्छति यथा "lv" क्रीणन्तः जनाः स्रोतकारखानम् गन्तुं पृच्छन्ति, अद्यापि ब्राण्ड्-मान्यतायाः सत्यापनस्य आवश्यकता वर्तते ।

चीनसूचकाङ्कसंशोधनसंस्थायाः सिचुआनशाखायाः निगरानीयसूचनानुसारं अस्मिन् समये बेइहाओजिया इत्यनेन यत् अधिग्रहीतं तत् वित्तीयनगरस्य तृतीयचरणस्य क्षेत्रीयविनियमसमायोजनस्य अनन्तरं द्वितीया आवासीयभूमिः अस्ति। वित्तीयनगरस्य तृतीयचरणस्य प्रथमं भूमिपार्सल् गतवर्षस्य जूनमासे चीनसंसाधनभूमिद्वारा २०,७०० युआन्/वर्गमीटर् इत्यस्य तलमूल्येन विक्रीतम्। अस्मिन् वर्षे प्रथमार्धे "वित्तीयनगर·जिन्चेन्फु" इत्यनेन सह विपण्यां प्रविष्टवान्, तस्य औसतं कुलमूल्यं च एककोटिरूप्यकाणि आरएमबी-अधिकं जातम् ।

संशयस्य सम्मुखे बेइहाओजिया इत्यस्य मतं यत् चेङ्गडु-नगरस्य जिन्जियाङ्ग-मण्डलस्य वित्तीय-नगरस्य तृतीयचरणस्य एच्१२-भूखण्डस्य उच्चभूमिमूल्यं मुख्यतया भूखण्डस्य उच्चगुणवत्तायाः कारणेन अस्ति, यस्य अर्थः उच्चजोखिमः इति न भवति, परन्तु उच्च मूल्य। इयं परियोजना उत्तमस्थाने अस्ति, क्षेत्रेण विशाला नास्ति, जोखिमाः च तुल्यकालिकरूपेण नियन्त्रणीयाः सन्ति । चेङ्गडु-विपण्यं तुल्यकालिकरूपेण स्वस्थं भवति तथा च परियोजनायाः आकारः मध्यमः अस्ति, येन दीर्घचक्रस्य, बहूनां परियोजनानां च कारणेन उत्पद्यमानं अनिश्चितता परिहृता भवति परियोजना एकस्मिन् कोरक्षेत्रे स्थिता अस्ति तथा च भूमिः उच्चगुणवत्तायुक्ता अस्ति । बेइहाओजिया अपि शान्तचिन्तनस्य, सावधानीपूर्वकं निर्णयस्य च अनन्तरं निर्णयं करोति स्म । बेइहाओजिया पूर्णतया सज्जा अस्ति, समीचीनः दलं संसाधनं च अस्ति, सफलतायाः आत्मविश्वासः च अस्ति ।

“सम्प्रति समग्ररूपेण उद्योगः परिसमापनं कुर्वन् अस्ति, तथा च भूमि-अधिग्रहण-विक्रय-स्तरयोः बेइके-प्रतिस्पर्धा तुल्यकालिकरूपेण अल्पा भविष्यति, सम्प्रति केचन अविशिष्ट-अचल-सम्पत्त्याः कम्पनयः अपि अचल-सम्पत्-उद्योगे कानिचन भू-अधिग्रहण-कार्याणि कुर्वन्ति chain, beike wants to औद्योगिकशृङ्खलां उद्घाटयितुं एकेन वा द्वयोः परियोजनाभिः सह केचन अस्थायी चालनानि कर्तुं रणनीतिकः प्रयासः अस्ति यदा उद्योगः निम्नस्तरस्य भवति" इति उद्योगस्य अन्तःस्थः अवदत्।

अस्मिन् समये बेइके इत्यस्य प्रथमा स्वतन्त्रसञ्चालनपरियोजना चेङ्गडुनगरे अवतरति चेत्, बेइहाओजिया इत्यस्य “१+२ व्यापारप्रतिरूपं” भङ्गं कर्तुं शक्नोति वा इति विपणेन परीक्षितव्यम् अस्ति