समाचारं

२०,००० युआन्-मूल्यानां हुवावे-मोबाइल-फोनान्, शीर्ष-स्तरीय-एप्पल्-फोनान् च कः क्रीणाति?

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकस्मिन् दिने नूतनानि दूरभाषाणि विमोचयितुं चितवन्तौ हुवावे-एप्पल्-कम्पनी च तस्मिन् एव दिने नूतनानि दूरभाषाणि विमोचयितुं चितवन्तौ ।

२० सेप्टेम्बर् दिनाङ्के एप्पल् इत्यस्य iphone 16 इति श्रृङ्खला आधिकारिकतया विक्रयणार्थं आरब्धा । यदा द पेपर-पत्रिकायाः ​​संवाददाता शाङ्घाई-नगरस्य नानजिङ्ग्-ईस्ट्-मार्गे स्थिते एप्पल्-खुदरा-भण्डारे आगतः तदा भण्डारे माल-ग्रहणाय नियुक्ति-कृतानां उपयोक्तृणां प्रथमः समूहः पूर्वमेव अन्तः पङ्क्तिं कृतवान् आसीत् एप्पल् ग्लोबल पोर्ट् भण्डारे आरक्षणं कृतवन्तः उपयोक्तारः अपि स्वस्य नूतनानि दूरभाषाणि प्राप्तुं प्रवेशद्वारे प्रतीक्षन्ते स्म । अनेके उपभोक्तारः अवदन् यत् अस्मिन् वर्षे एप्पल्-संस्थायाः नूतनानि यन्त्र-अद्यतनं तावत् विशालं नास्ति, ए.आइ.-कार्यं च तत्क्षणं उपयोक्तुं न शक्यते, परन्तु तेषां उपयोग-अभ्यासानां कारणात् ते एप्पल्-इत्यस्य चयनं करिष्यन्ति |.

एप्पल् इत्यनेन सह शिरः-शिरः गन्तुं चयनं कृतवान् हुवावे अपि आधिकारिकतया स्वस्य त्रिगुण-पर्दे मोबाईल-फोनम् अपि प्रारब्धवान् huawei mate huawei mate xt कृते आरक्षणस्य कृते धनस्य पूर्वभुक्तिः आवश्यकी नास्ति, तथा च भवद्भिः विशिष्टस्य आधिकारिकसूचनायाः प्रतीक्षा कर्तव्या आगमनतिथिः, अथवा २० दिनाङ्के १०:०८ वादने ऑनलाइन स्नैप अप कुर्वन्तु।

एषः "उच्चमूल्येन" बहुविकल्पीयः प्रश्नः उपयोक्तृणां सम्मुखे स्थापितः केचन नेटिजनाः अपि जिज्ञासुः सन्ति यत् २०,००० युआन् मूल्यस्य मोबाईलफोनः कः क्रीणाति? यदा एप्पल्, यस्य विश्वे सर्वाधिकसंख्याकाः उच्चस्तरीयाः उपयोक्तारः सन्ति, अत्यन्तं ठोसः मूलभूतः आधारः च अस्ति, सः हुवावे इत्यनेन सह मिलति, यः अन्तिमेषु वर्षेषु चीनीयविपण्ये उच्चस्तरीयप्रयोक्तृणां कृते स्पर्धां कर्तुं बहुवारं "अलौकिकचरणं" कृतवान्, तदा कथं किं एतौ मोबाईलफोनौ अस्मिन् वर्षे उच्चस्तरीयं मोबाईलफोनविपण्यं बाधयिष्यति?

भाग्यशालिनः "पराग" त्रि-तह-पर्दानां प्रथमः समूहः: मूल्यस्य प्रति संवेदनशीलः न, प्रौद्योगिक्याः भावनां अनुसृत्य

शङ्घाईनगरे हुवावे इत्यस्य प्रत्यक्षसञ्चालितौ भण्डारौ स्तः, यथा नानजिङ्ग् ईस्ट् रोड् भण्डारः, कियन्तान् ताइको ली भण्डारः च । प्रातः ८ वादनस्य समीपे शङ्घाई-नगरस्य नागरिकः शि महोदयः नानजिङ्ग् ईस्ट् रोड् भण्डारम् आगतः सः स्वस्य कनिष्ठपुत्रस्य कृते त्रिगुणं स्क्रीन-मोबाइल-फोनं क्रेतुं आशां कृतवान् यः आगामिवर्षे महाविद्यालयस्य प्रवेशपरीक्षां दास्यति .अस्य कृते सः तस्य ज्येष्ठपुत्रेण सह, यः पूर्वमेव कार्ये आसीत्, सः कार्यं विभज्य तत् ऑनलाइन क्रेतुं त्वरितवान् , एकस्य व्यक्तिस्य भण्डारे क्रेतुं त्वरितवान्। यद्यपि कर्मचारिणः तस्मै अवदन् यत् तस्मिन् दिने स्टॉक् मध्ये कोऽपि स्टॉकः नास्ति, आरक्षणं च स्वीक्रियते, तथापि शिमहोदयः द्वारस्य बहिः प्रतीक्षां कर्तुं आग्रहं कृतवान्, भण्डारे पत्रकारसम्मेलनस्य समाप्तिपर्यन्तं प्रतीक्ष्य भाग्यस्य प्रयासाय अन्तः गन्तुं आशां कुर्वन् . "कोऽपि उपायः नास्ति। मम कनिष्ठः पुत्रः हुवावे-प्रशंसकः अस्ति। अहम् अपि हुवावे-फोनस्य उपयोगं करोमि।”

कर्मचारिणः प्रत्यक्षतया संचालिते भण्डारे mate xt प्रदर्शयन्ति

तस्मिन् एव दिने हुवावे टर्मिनल् बीजी इत्यस्य अध्यक्षः यू चेङ्गडोङ्गः शङ्घाईनगरस्य नानजिङ्ग् ईस्ट् रोड् इत्यस्मिन् प्रमुखे भण्डारे हुवावे मेट् एक्सटी मास्टर इत्यस्य प्रथमे बैच् डिलिवरी समारोहे भागं गृहीतवान् तथा च प्रसिद्धः मेकअप आर्टिस्ट् माओ गेपिङ्ग् इत्यनेन नूतनं प्राप्तम् यु चेङ्गडोङ्गतः दूरभाषाणि।

दशकिलोमीटर् अधिकं दूरे स्थिते ताइको ली कियन्तान् भण्डारे नूतनस्य दूरभाषस्य वितरणसमारोहः नासीत् । हुवावे मॉल इत्यत्र दृश्यते यत् १०:०८ वादने ऑनलाइन-ग्रहणस्य आरम्भस्य अनन्तरं सेकेण्ड्-मात्रेषु एव ऑनलाइन-विक्रयः प्रायः रिक्तः अभवत् । यू चेङ्गडोङ्ग् इत्यनेन उक्तं यत् विक्रयः अपेक्षां दूरं अतिक्रान्तवान्, सम्प्रति सः उत्पादनक्षमतायाः विस्तारार्थं अतिरिक्तसमयं कार्यं कुर्वन् अस्ति "अल्पकालीनरूपेण अद्यापि (समयः) गृह्णीयात्, अतः कृपया धैर्यं धारयन्तु।

हुवावे प्रथमदिवसस्य विक्रयणस्य प्रथमस्य च स्टॉकिंग्-समूहस्य घोषणां न कृतवती । एकः विक्रेता द पेपर इत्यस्मै अवदत् यत् हुवावे मेट् एक्स्टी यूनिट् इत्यस्य प्रथमः समूहः प्रायः १०,००० यूनिट् यावत् आगमिष्यति, तदनन्तरं प्रेषणं भविष्यति ।

हुवावे नानजिंग पूर्व रोड स्टोर

हुवावे इत्यस्य नानजिङ्ग् ईस्ट् रोड् भण्डारे द पेपर रिपोर्टरः सनमहोदयेन सह मिलितवान्, यः शि महोदयः इव स्वतन्त्रः अपि अस्ति अन्तरं यत् सनमहोदयः नूतनं दूरभाषं सफलतया प्राप्तवान् प्रथमे वितरणसमारोहे भागं गृहीतवान्। सनमहोदयः द पेपर इत्यस्मै अवदत् यत् सः अपि हुवावे इत्यस्य प्रशंसकः अस्ति तथा च त्रि-तन्तुयन्त्रस्य कृष्णवर्णीयं शीर्षं संस्करणं क्रीतवन् अस्ति यत् “अहं हुवावे मेट् ३० तः आरभ्य हुवावे इत्यस्य उपयोगं करोमि, मम गृहे सर्वं हुवावे इत्यस्य अपि अस्ति अतीव रोचते हुवावे, तस्य कारः हुवावे वेन्जी एम ९ अस्ति।”

वित्तीय-उद्योगे अन्ये द्वे जनाः नूतनानि हुवावे-फोनानि प्राप्तवन्तौ तेषु एकः अवदत् यत् सः पूर्वं हुवावे-एक्स्-५-फोल्डिंग्-फोन्-इत्यस्य उपयोगं कृतवान्, एतत् क्रयणम् अपि "प्रवृत्तेः तालमेलं स्थापयितुं" इति अन्यः व्यक्तिः पूर्वं एप्पल् इत्यादीनां मोबाईलफोनानां ब्राण्ड्-प्रयोगं कृतवान् आसीत्, अस्मिन् समये सः हुवावे-इत्यपि "प्रयत्नः" कुर्वन् आसीत् ।

यदा त्रिगुणात्मकस्य पटलस्य उच्चमूल्यस्य विषयः आगच्छति तदा उपर्युक्ताः जनाः अवदन् यत् ते तत् स्वीकुर्वितुं शक्नुवन्ति। सूर्यमहोदयः स्पष्टतया अवदत् यत् तस्य २०,००० युआन्-अधिकं व्ययस्य इच्छा मोबाईल-फोनस्य क्रयणार्थं अधिकं प्रौद्योगिक्याः भावः अनुसरणस्य विषयः अस्ति “पूर्वं आईफोन् प्रौद्योगिक्याः भावस्य प्रतिनिधिः आसीत् अधुना हुवावे अपि प्रतिनिधिः अस्ति of the sense of technology अन्ये निर्मातारः निकटभविष्यत्काले त्रिगुणात्मकं पटलं कर्तुं न शक्नुवन्ति” इति ।

उपर्युक्तेषु वित्तीयव्यावसायिकेषु एकः यः नूतनं दूरभाषं प्राप्तवान् सः स्पष्टतया अवदत् यत् "सर्वस्य भिन्ना आयः भवति। केभ्यः जनाभ्यः इदं रोचते, केभ्यः न।

ज्ञातव्यं यत् तस्मिन् दिने एप्पल्-विक्रय-भण्डारः "वीथि-पारम्" ग्राहकैः चञ्चलः आसीत् phone feels very competitive.

हुवावे-एप्पल्-इत्येतयोः परस्परं शिरः-साक्षात्कारः प्रथमवारं न भवति ।

एकस्मिन् दिने द्वन्द्वयुद्धस्य नाटकं हुवावे-एप्पल्-योः मध्ये बहुवारं क्रीडितम् अस्ति ।

अस्मिन् वर्षे मे-मासस्य ७ दिनाङ्के हुवावे-एप्पल्-योः मध्ये एकस्मिन् एव समये टैब्लेट्-उत्पादाः प्रकाशिताः । यदि वयं समयं अग्रे धकेलामः तर्हि द्वयोः कम्पनीयोः पत्रकारसम्मेलनानि सर्वदा परस्परं बहु समीपे एव भवन्ति, कदाचित् सप्ताहस्य अन्तरं, कदाचित् केवलं एकदिनस्य अन्तरं भवति।

अस्मिन् वर्षे नूतनानां मोबाईलफोनानां तुलने एप्पल्-कम्पन्योः iphone16-श्रृङ्खलायाः उन्नयनं चिप्, आर्टिफिशियल इन्टेलिजेन्स्, कॅमेरा-प्रदर्शनस्य च अधिकवर्धनेन अधिकं प्रतिबिम्बितम् अस्ति परन्तु चीनीय एप्पल् उपयोक्तृभ्यः एप्पल् स्मार्टफोनस्य चीनीयसंस्करणस्य अनुभवाय आगामिवर्षपर्यन्तं प्रतीक्षितव्यं भविष्यति।

एप्पल्-हुवावे-योः भिन्नयोः उपयोक्तृसमूहयोः कृते प्रत्येकस्य दलस्य प्रशंसकाः स्वस्य ब्राण्ड्-चयनस्य अनेकानि कारणानि दातुं शक्नुवन्ति ।

एप्पल् इत्यस्य ग्लोबल पोर्ट् भण्डारे बहवः उपभोक्तारः द पेपर इत्यस्मै अवदन् यत् एप्पल् इत्यस्य नूतनानि यन्त्राणि अस्मिन् वर्षे तावत् बृहत् न सन्ति, तथा च एआइ कार्याणि तत्क्षणं उपयोक्तुं न शक्यन्ते मूलतः तेषां अपेक्षाः तावत् अधिकाः नासीत्, परन्तु उपयोगस्य आदतेः कारणात् अहं अद्यापि apple इति चिनोति।

यतः एप्पल्-कम्पनीयाः iphone इत्यस्य सदैव अतीव उत्तमः सॉफ्टवेयर-हार्डवेयर-अनुभवः अस्ति, अतः उच्चस्तरीय-विपण्ये एप्पल्-कम्पनीयाः तन्तुयन्त्रेण सह स्पर्धां कर्तुं कैण्डी-बार-यन्त्रस्य कृते अतीव चुनौतीपूर्णम् अस्ति उच्चस्तरीयबाजारं अतिउच्चस्तरीयबाजारं च प्रभावितं कर्तुं मोबाईलफोनस्य। हुवावे अपि तन्तुयुक्तानां फ़ोनानां क्षेत्रे अग्रणीस्थाने अस्ति अस्मिन् समये हुवावे इत्यनेन अति-उच्च-अन्त-विपण्यं प्रहारयितुं अग्रणी-उत्पाद-रूपं, त्रिगुणं, कल्पितम् अस्ति । यु चेङ्गडोङ्ग् इत्यनेन उक्तं यत् हुवावे पञ्चवर्षेभ्यः अस्मिन् त्रिगुणित-उत्पादने कार्यं कुर्वन् अस्ति यत् एतत् एकं उत्पादं यत् "सर्वः कल्पयितुं शक्नोति परन्तु निर्मातुम् न शक्नोति" ।

हुवावे स्वस्य उत्पादेषु विश्वस्तः अस्ति तथा च उच्चस्तरीयाः उपयोक्तृसमूहाः बहुसंख्याकाः सन्ति, अतः तस्य मूल्यानि अत्यन्तं उच्चानि सन्ति 256gb संस्करणस्य मूल्यं 19,999 युआन्, 512gb संस्करणस्य मूल्यं 21,999 युआन्, 1tb संस्करणस्य मूल्यं च अस्ति २३,९९९ युआन् इति मूल्ये । यु चेङ्गडोङ्गः व्याख्यातवान् यत् त्रिगुणीकरणस्य व्ययः अतीव अधिकः अस्ति, सः च उपजं सुधारयितुम्, व्ययस्य न्यूनीकरणाय च प्रक्रियां पुनरावृत्तिं करिष्यति त्रि-तन्तु-प्रणाल्यां हुवावे-कम्पनी "तिआङ्गोङ्ग-कञ्ज-प्रणाली" इत्यस्य उपयोगं करोति ।

औद्योगिक-आर्थिक-पर्यवेक्षकः वरिष्ठः लिआङ्ग-झेन्पेङ्गः द पेपर-पत्रिकायाः ​​समीपे अवदत् यत् यद्यपि एप्पल्-हुवावे-योः केषुचित् कार्येषु डिजाइनेषु च भेदः अस्ति तथापि उच्चस्तरीय-उपयोक्तृणां आवश्यकतानां पूर्तये तौ सर्वोत्तमप्रयत्नः कुर्वतः “ग्राहक-आधाराः इति वक्तुं शक्यते of huawei and apple have a high degree of overlap is the market is also becoming increasingly fierce मोबाईलफोनस्य नूतनरूपेण, एतत् द्रष्टव्यं यत् तन्तुयुक्तः फ़ोनः उच्चस्तरीयविपण्यं कथं प्रभावितं करिष्यति द्वयोः नूतनयोः दूरभाषयोः मध्ये उपभोक्तृणां क्रयणस्य इच्छां माङ्गं च वर्धयिष्यति, अथवा अन्येषां मोबाईलफोननिर्मातृणां प्रोत्साहनं करिष्यति, तन्तुपट्टिकायाः ​​मोबाईलफोनस्य अनुसन्धानस्य विकासस्य च गतिं त्वरयिष्यति, परन्तु तन्तुयुक्तानां दूरभाषाणां प्रौद्योगिक्याः व्ययस्य च अद्यापि कतिपयानि सीमानि सन्ति, तथा च अस्ति भविष्ये उच्चस्तरीयविपण्यं सफलतया मारयितुं शक्नुवन्ति वा इति द्रष्टुं” इति।

एप्पल् इत्यस्य विक्रयस्थले बहवः स्कैल्पर्-जनाः द पेपर-पत्रिकायाः ​​समीपे अवदन् यत् अस्मिन् वर्षे विपण्यं उत्तमं नास्ति, अपि च iphone 16 pro max इत्यस्य अधिकतमं मूल्यवृद्धिः केवलं ७०० तः ८०० युआन्-पर्यन्तं भवति नानजिङ्ग् ईस्ट् रोड् इत्यस्मिन् भण्डारस्य समीपे संवाददाता न्यूनातिन्यूनं पञ्च स्कैल्पर् दृष्टवान्, "अस्मिन् वर्षे विक्रयणं किञ्चित् कठिनम् अस्ति। सुवर्णः नूतनः वर्णः अस्ति (विक्रयः ठीकः अस्ति), परन्तु मूल्यं ४०० युआन् यावत् योगं करिष्यति। २५६जी इति सर्वोत्तमः अस्ति, 1tb च न , विक्रेतुं न शक्यते।”

संवाददाता ज्ञातवान् यत् स्कैल्पर्-जनाः पूर्वनिर्धारितरूपेण pro max-इत्येतत् स्वीकृतवन्तः, 16 pro-इत्येतत् स्वीकुर्वितुं च न अस्वीकृतवन्तः । "अस्मिन् वर्षे मार्केट् औसतम् अस्ति, तथा च समवयस्काः तान् nt$600 अधिकं विक्रयन्ति। प्रत्येकं nt$50 अथवा nt$100 लाभं अर्जयति pro max 512g इत्यस्य मूल्यं nt$500 अस्ति तथा च nt$600 मूल्ये विक्रीयते, 1t इत्यस्य शुल्कं 700 युआन् इत्यस्य अतिरिक्तमूल्येन भवति, तथा च 800 युआन् इत्यस्य अतिरिक्तमूल्येन विक्रीयते।

एप्पल् नानजिङ्ग् ईस्ट् रोड् डायरेक्ट् स्टोर् इत्यस्य प्रवेशद्वारम्

हुवावे इत्यस्य नूतनानां दूरभाषाणां "सीमितशिपमेण्ट्" इत्यस्य कारणेन अधिकं प्रीमियमं भवति । बहिःस्थानां दृष्टौ एतत् मॉडलं मुख्यविक्रयचालकस्य न अपितु हुवावे-संस्थायाः तकनीकीबलस्य प्रतीकं भवितुम् अर्हति ।

हुवावे इत्यस्य प्रथमसमूहस्य फ़ोनस्वामिभिः सह संवाददातायाः वार्तालापस्य समये एकः स्कैलपरः उपभोक्तृभ्यः पृष्टवान् यत् ते त्रिगुणा स्क्रीन् फ़ोन् पुनः विक्रेतुं इच्छन्ति वा इति मॉडलस्य विषये पृष्ट्वा सः अवदत् यत् सः १५,००० युआन्, मूल्यं वर्धयितुं शक्नोति। "अद्य एकं प्राप्स्यामि।"

पूर्वं शाङ्घाईनगरस्य एकः डिजिटल-भण्डारस्य स्वामी द पेपर-पत्रिकायाः ​​समीपे अवदत् यत् तस्य मूल्यवृद्धिः २०,००० युआन्-अधिका अस्ति, सः एकं सफलतया विक्रीतवान् इति ।

यथा हुवावे इत्यस्य त्रिगुणपर्दे मोबाईलफोनस्य पूर्वादेशार्थं उपयोक्तृचित्रं अस्ति वा इति विषये हुवावे इत्यस्य नानजिङ्ग् ईस्ट् रोड् भण्डारस्य कर्मचारीः अवदन् यत् एतादृशं उपयोक्तृचित्रं नास्ति।

iresearch इत्यस्य "2023 china folding screen mobile phone user insights report" इत्यस्य अनुसारं, क्षैतिज फोल्डिंग स्क्रीन मोबाईल फोन उपयोक्तृचित्रस्य दृष्ट्या, पुरुषप्रयोक्तारः अधिकं लेखान् ददति, तथा च आयुः वितरणं तुल्यकालिकरूपेण संतुलितं भवति 18-29 आयुषः युवानः ये प्रेम्णा पश्यन्ति try new things and स्थिर आर्थिक आययुक्तः ३०-३९ वर्षीयः समूहः नगरस्य आयवितरणस्य च दृष्ट्या अपेक्षाकृतं उच्चं अनुपातं धारयति, क्षैतिज तन्तुपर्दे मोबाईलफोनस्य अधिकांशः उपभोक्तारः प्रथमस्तरीयाः नवीनाः प्रथमस्तरीयाः च निवसन्ति नगराणि तुल्यकालिकरूपेण श्रेष्ठानि आर्थिकस्थितयः सन्ति, तथा च आर्धाधिकानां उपयोक्तृणां आयस्तरः १०,००० युआन्-अधिकात् न्यूनः अस्ति ।

अस्मिन् वर्षे उच्चस्तरीयं मोबाईलफोनविपण्यं कथं चोदनीयम्

१९ सितम्बर् दिनाङ्के तियानफेङ्ग् अन्तर्राष्ट्रीयविश्लेषकः मिंग-ची कुओ इत्यनेन हुवावे मेट् विभागस्य विषये एकं प्रतिवेदनं प्रकाशितम्, परन्तु अस्माभिः अवश्यमेव ध्यानं दातव्यं यत् विक्रयणस्य आरम्भात् (२० सितम्बर्) अनन्तरं माङ्गं निरन्तरं भविष्यति वा इति।

मिंग-ची कुओ इत्यनेन २०२४ तमे वर्षे तन्तुयुक्तानां मोबाईलफोनानां अनुमानितं वैश्विकं प्रेषणं प्रायः ३० मिलियन यूनिट् तः १५ मिलियन यूनिट् यावत् न्यूनीकृतम्, मुख्यतया यतोहि सॉफ्टवेयर डिजाइन बृहत्तरस्क्रीन् आकारस्य सदुपयोगं कर्तुं न शक्नोति तथा च तस्य स्थायित्वं दुर्बलम् अस्ति तदतिरिक्तं तन्तुयन्त्राणां दुर्बललाभलाभः ब्राण्डनिर्मातृणां तन्तुमोबाइलफोनस्य विकासाय विक्रयाय च इच्छां अपि प्रभावितं करोति । सम्प्रति अन्यः कोऽपि एण्ड्रॉयड् ब्राण्ड् हुवावे इत्यस्य अनुसरणं कृत्वा त्रिगुणं फ़ोनं प्रक्षेपणं कर्तुं योजनां न करोति सर्वाधिकं चिन्ता स्थायित्वम् अस्ति। मिंग-ची कुओ इत्यनेन दर्शितं यत् हुवावे इत्यस्य त्रिगुणं मोबाईल-फोन-प्रक्षेपणस्य रणनीत्याः प्रभावशीलता, स्थायित्वं च अस्मिन् विषये निर्भरं भवति यत् मेट् एक्स्टी-इत्यनेन मोबाईल-फोनस्य तन्तु-प्रवर्तनस्य उपरि उल्लिखितानां वेदना-बिन्दून्-समाधानं कर्तुं शक्यते वा इति

मिंग-ची कुओ इत्यनेन १६ सितम्बर् दिनाङ्के प्रकाशितेन iphone 16 इत्यस्य विषये एकस्मिन् प्रतिवेदने ज्ञातं यत् प्रथमसप्ताहस्य समाप्तेः समये iphone 16 श्रृङ्खलायाः पूर्वादेशविक्रयः प्रायः ३७ मिलियन यूनिट् आसीत् गतवर्षस्य तुलने iphone 15 श्रृङ्खलायाः प्रथमसप्ताहस्य विक्रयः वर्षे वर्षे 12.7% न्यूनः अभवत् तेषु प्रो तथा pro max मॉडल् इत्येतयोः प्रथमसप्ताहस्य पूर्वादेशविक्रयः क्रमशः 27% तथा 16% न्यूनः अभवत् iphone 15 इत्यस्य समानानि मॉडल्। सः मन्यते यत् चतुर्थे त्रैमासिके एप्पल् स्मार्टफोनानां विमोचनेन सह iphone 16 इत्यस्य प्रेषणं अधिकं सुधरति इति अपेक्षा अस्ति, तत्सहितं चरमसीजनप्रचारैः अन्यैः साधनैः च सह, तथा च सः मन्यते यत् एप्पल् २०२५ तमे वर्षे माङ्गं वर्धयितुं अधिकाक्रान्तं उत्पादरणनीतिं स्वीकुर्यात्।

मार्केट रिसर्च फर्म techinsights इत्यस्य विश्लेषकाः भविष्यवाणीं कुर्वन्ति यत् iphone 16 श्रृङ्खलायाः वैश्विकं प्रेषणं २०२४ तमे वर्षे ७३ मिलियन यूनिट् यावत् भविष्यति । तेषु iphone16 pro max इति श्रृङ्खलायां सर्वाधिकं विक्रयणं भवति इति अपेक्षा अस्ति, यस्य कुलविक्रयस्य ३५% भागः भवति ।

डीपिन् टेक्नोलॉजी रिसर्च इन्स्टिट्यूट् इत्यस्य अध्यक्षः झाङ्ग् जिओरोङ्ग् इत्यनेन द पेपर इत्यस्मै एकस्मिन् एव दिने प्रमुखब्राण्ड्-द्वयस्य प्रक्षेपणस्य विषये उक्तं यत् "हुवावे-इत्येतत् प्रसिद्ध्यर्थं स्पर्धां करोति, एप्पल्-कम्पनी च मात्रायाः कृते स्पर्धां करोति । वस्तुतः द्वयोः कम्पनीयोः प्रशंसकवर्गः तुल्यकालिकरूपेण स्थिरः अस्ति

झाङ्ग जिओरोङ्ग इत्यस्य मतं यत् उच्चस्तरीयमोबाईलफोनानां मुख्यविपण्यं अद्यापि मिष्टान्नपट्टिकाः एव सन्ति, हुवावे इत्यस्य मुख्यस्य नूतनस्य फ़ोनस्य mate 70 इत्यस्य उच्चस्तरीयसंस्करणस्य iphone 16 इत्यस्य च मध्ये द्वन्द्वः अधिकं रोचकः अस्ति

उच्चस्तरीयविपण्ये canalys इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वैश्विक उच्चस्तरीयस्मार्टफोनविपण्यस्य (us$६०० तः अधिकस्य विपण्यस्य) विषये प्रतिवेदनं प्रकाशितम् ।एप्पल् इत्यस्य ६२% भागः आसीत्, यत् वर्षे वर्षे ५% वृद्धिः अभवत् २२%, वर्षे वर्षे ३५% वृद्धिः, हुवावे तृतीयः, ९%, वर्षे वर्षे ८०% वृद्धिः । घरेलुबाजारे आईडीसी-दत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे चीनस्य स्मार्टफोन-बाजार-शिपमेण्ट्-मध्ये हुवावे-कम्पनी पुनः प्रथमस्थानं प्राप्तवान् यत्र प्रथमे द्वितीये च त्रैमासिके मोबाईल-फोन-शिपमेण्ट्-वृद्धिः ११०% आसीत् तथा ११०% क्रमशः ५०.२%, विकासदरेण उद्योगस्य अग्रणी ।