समाचारं

त्रिदिनेषु द्वौ "वज्रपातौ" अभवत् ।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फीनिक्स वित्तस्य "कम्पनी अवलोकनसंशोधन संस्थानम्"丨tunan द्वारा निर्मितः लेखः

१८ सितम्बर दिनाङ्के रियल एस्टेट विकास कम्पनी rongqiao group co., ltd. (अतः "rongqiao group" इति उच्यते) इत्यनेन घोषितं यत् तस्य सहायककम्पनी wuhan rongqiao real estate co., ltd. (अतः "wuhan rongqiao real estate" इति उच्यते। ) चीनदेशं यथानिर्धारितरूपेण परिशोधयितुं असफलः अभवत् ओरिएण्ट् एसेट् मैनेजमेण्ट् कम्पनी लिमिटेड् इत्यस्य हुबेई प्रान्तीयशाखायाः (अतः परं "ओरिएंट एसेट्" इति उच्यते) द्वौ ऋणौ स्तः येषु कुलमूलधनं २.२५ अरब युआन् अस्ति अस्मिन् विषये रोङ्गकियाओ समूहेन उक्तं यत् तस्य परियोजनाविकासस्य विक्रयप्रगतेः च अपेक्षितापेक्षया न्यूनतायाः कारणम् अस्ति।

दिनद्वयानन्तरं २० सितम्बर् दिनाङ्के रोङ्गकियाओ समूहेन पुनः घोषितं यत् लिआन्जियाङ्ग झाओचाङ्ग इन्वेस्टमेण्ट् कम्पनी लिमिटेड् इत्यनेन तस्य विरुद्धं मुकदमा दाखिलः, यत्र रोङ्गकियाओ समूहेन प्रायः १२५ मिलियन युआन् ऋणस्य मूलधनं प्रत्यागन्तुं तदनुरूपं व्याजं च दातुं आवश्यकम् अस्ति त्रयः दिवसेषु पूर्वनिर्धारितघोषणाद्वयं जारीकृतम्, कम्पनीयाः प्रासंगिकसंस्थाः उच्चउपभोगात् प्रतिबन्धिताः आसन्, चीनदेशस्य एषः शीर्षशतनिजीउद्यमः, यस्य एकदा "त्रिवर्षेषु १०० अरबं" इति सामरिकलक्ष्यं आसीत्, सः निरन्तरं गरजना आहतः अस्ति , न च धारयितुं शक्नोति ।

प्रायः २.४ अर्ब युआन् ऋणं व्यतीतम् अस्ति, अचलसम्पत्कम्पनीनां "बृहद्भ्राता" च तस्य परिशोधनं कर्तुं कष्टं प्राप्नोति

१८ सितम्बर् दिनाङ्के घोषणायाम् रोङ्गकियाओ समूहेन ओरिएंटल एसेट्स इत्यनेन धारितस्य वुहान रोङ्गकियाओ रियल एस्टेट् इत्यस्य अतिदेयऋणानां विषये निम्नलिखितविवरणं प्रकटितम्। ओरिएण्ट् एसेट् इत्यनेन २०२१ तमे वर्षे चोङ्गकिंग इन्टरनेशनल् ट्रस्ट् कम्पनी लिमिटेड् इत्यनेन सह "एसेट् ट्रांसफर एग्रीमेण्ट्" इत्यत्र हस्ताक्षरं कृत्वा चोङ्गकिंग इन्टरनेशनल् ट्रस्ट् कम्पनी लिमिटेड् इत्यस्मात् १.०५ अरब युआन् इत्यस्य दावानां मूलधनं वुहान रोङ्गकियाओ रियल एस्टेट् इत्यस्मै स्थानान्तरितम् घोषणायाः तिथौ यावत् वुहान रोङ्गकियाओ रियल एस्टेट् निर्धारितानुसारं मूलधनरूपेण २० कोटियुआन् इत्यस्मात् न्यूनं न भवति इति चरणबद्धरूपेण पुनर्भुक्तिं कर्तुं असफलः अभवत्

१८ सितम्बर् दिनाङ्के घोषणया एतदपि ज्ञातं यत् २०२२ तमे वर्षे ओरिएंटल एसेट् इत्यनेन पुनः पिंग एन् ट्रस्ट् कम्पनी लिमिटेड् इत्यस्मात् वुहान रोङ्गकियाओ रियल एस्टेट् इत्यस्मै १.२ अरब युआन् दावानां सम्बन्धितव्याजानां च मूलधनं प्राप्तम् घोषणायाः तिथौ यावत् वुहान रोङ्गकियाओ रियल एस्टेट् निर्धारितरूपेण मूलधनरूपेण ७० कोटि युआन् इत्यस्मात् न्यूनं न भवति इति चरणबद्धरूपेण पुनर्भुक्तिं कर्तुं असफलः अभवत् रोङ्गकियाओ समूहेन स्वघोषणायां विश्लेषितं यत् कुलम् २.२५ अरब युआन् ऋणनिर्वाहद्वयस्य विविधप्रभावाः अपेक्षिताः सन्ति।

(सहायककम्पनीनां अतिदेयऋणानां विषये rongqiao group co., ltd. इत्यस्य घोषणा तथा अन्यविषयेषु)

प्रथमं, प्राच्यसंपत्तिः सम्झौतेः अनुसारं ऋणदातुः अधिकारं देयम् इति घोषयितुं शक्नोति तथा च अनुबन्धस्य उल्लङ्घनस्य उत्तरदायित्वं अनुसरणं कर्तुं शक्नोति। द्वितीयं, अतिदेयऋणविषयाणां नकारात्मकः प्रभावः रोङ्गकियाओ समूहस्य तदनन्तरं उत्पादनसञ्चालने ऋणपुनर्भुक्तिक्षमतायां च भवितुम् अर्हति। वर्तमान समये रोङ्गकियाओ समूहः तस्य अध्यक्षः अध्यक्षश्च लिन् होङ्गक्सिउ च उच्च उपभोगात् प्रतिबन्धितः अस्ति तथा च अन्ये पक्षाः ओरिएंटल एसेट् इत्यनेन सह ऋणस्य विस्तारस्य विषये संवादं कुर्वन्ति, परन्तु अद्यापि कोऽपि परिणामः न प्राप्तः।

अधिकं दुर्गतिम् अकुर्वत् यत् द्वयोः दिवसयोः न्यूनेन समये रोङ्गकियाओ समूहेन २० सितम्बर् दिनाङ्के अन्यं अनुबन्धभङ्गस्य घोषणां कृतम् । घोषणायाम् ज्ञायते यत् लिआन्जियाङ्ग झाओचाङ्ग इन्वेस्टमेण्ट् कम्पनी लिमिटेड् इत्यनेन रोङ्गकियाओ समूहस्य विरुद्धं वादीरूपेण मुकदमा दाखिलः। रोङ्गकियाओ समूहस्य ऋणमूलधनं प्रायः १२५ मिलियन युआन् प्रत्यागन्तुं तदनुरूपं व्याजं च दातुं बाध्यते। वादी रोङ्गकियाओ समूहं परिसमाप्तक्षतिपूर्तिं दातुं, प्रायः ११५,७०० युआन् वकिलशुल्कं वहितुं, मुकदमे व्ययम् अपि वहितुं, क्षतिपूर्तिं प्राप्तुं प्राथमिकताम् अपि दावान् अकरोत् वर्तमान समये अस्य प्रकरणस्य प्रथमः क्रमः अद्यापि न श्रुतः यत् सः मुकदमेन सक्रियरूपेण प्रतिक्रियां दास्यति, वार्तालापेन निपटनाय च प्रयतते। रोङ्गकियाओ समूहस्य वर्तमानकाले ये तरलतासमस्याः सन्ति ते क्रमेण बहुसंख्यकनिवेशकानां कृते उजागरिताः इति द्रष्टुं न कठिनम्।

तरलतायाः समस्याः उजागरिताः, पूंजीशृङ्खला च संकटग्रस्ता अस्ति

फुजियान्-नगरस्य कतिपयेषु बृहत्-परिमाणेषु अचल-सम्पत्-विकासकेषु अन्यतमः इति नाम्ना यत् विपण्यां सूचीकृतं नास्ति, रोङ्गकियाओ-समूहस्य वित्तपोषण-मार्गाः सीमिताः सन्ति अचलसम्पत् उद्योगे महत् वित्तपोषणदबावस्य अधीनं विस्तारार्थं पूंजीबाजारात् ऋणं ऋणं ग्रहीतुं रोङ्गकियाओ समूहस्य मुख्यवित्तपोषणपद्धतिः अभवत्

रोङ्गकियाओ समूहस्य २०२४ तमस्य वर्षस्य अन्तरिमप्रतिवेदनानुसारं ३० जून २०२४ पर्यन्तं रोङ्गकियाओ समूहस्य समेकितकुलसम्पत्तयः ४१.६३९ अरब युआन्, कुलदेयता ३५.४९८ अरब युआन्, सम्पत्ति-देयता-अनुपातः ८५.२५% यावत् अधिकः आसीत् पूर्वं वज्रपातेन आहतः कण्ट्री गार्डन् इत्यनेन अन्तिमे समये ८४.२८% सम्पत्ति-देयता-अनुपातः प्रकटितः । केवलं सम्पत्तिसंरचनायाः दृष्ट्या रोङ्गकियाओ समूहस्य चालू सम्पत्तिः कुलम् २७.१३८ अरब युआन् अस्ति, यस्मिन् केवलं ६१४ मिलियन युआन् मौद्रिकनिधिः अवशिष्टा अस्ति, यदा तु इन्वेण्ट्री १८.८९० अरब युआन् यावत् अधिका अस्ति, यस्य भागः प्रायः ७०% अस्ति

(rongqiao समूह कं, लिमिटेड 2024 अंतरिम रिपोर्ट)

सम्पत्ति-देयता-संरचनायाः अधिक-जोखिमानां अतिरिक्तं परिचालन-आयस्य न्यूनतायाः कारणेन रोङ्गकियाओ-समूहस्य ऋण-भुक्ति-जोखिमः अपि तीव्रः अभवत् २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं रोङ्गकियाओ-समूहस्य कुलसञ्चालन-आयः ८३१ मिलियन-युआन् आसीत्, यत् २०२३ तमे वर्षे समानकालस्य अपेक्षया २.५०८ अरब-युआन् अथवा ७५.११% न्यूनता अभवत्, यस्य परिणामेण ७८९ मिलियन-युआन्-रूप्यकाणां शुद्धहानिः अभवत् ज्ञातव्यं यत् २०२१ तः रोङ्गकियाओ समूहस्य हानिः अभवत् इति चतुर्थं वर्षम् अस्ति ।

२०२१, २०२२, २०२३ च वर्षेषु रोङ्गकियाओ समूहस्य वित्तीयविवरणानां अनुसारं समूहस्य शुद्धहानिः क्रमशः ११९ मिलियन युआन्, ९.३४२ अरब युआन्, ४.८४४ अरब युआन् च अभवत् एकदा भव्यः अचलसम्पत्-विशालकायः समृद्धेः अनन्तरं तरलता-जोखिमस्य दुविधायां पतितः अस्ति, विक्रयः च क्षीणः अभवत् ।

"त्रिंशत् वर्षाणि हेक्सी" एकं बेन्चमार्क विदेशीय चीनी उद्यमरूपेण

१९८९ तमे वर्षे चीनदेशस्य प्रसिद्धः उद्यमी लिन् वेन्जिङ्ग् इत्यनेन चीनदेशस्य फुझोउ-नगरे रोङ्गकियाओ-समूहस्य स्थापना कृता । “फुझोउ-नगरं रोङ्गकियाओ-समूहस्य इतिहासस्य आधा भागः अस्ति ।” "चीनस्य अचलसम्पत्-उद्योगे शीर्ष-दश-प्रभावशालिनः उद्यमाः" "चीन-देशस्य शीर्ष-दश-निजी-उद्यमाः" च रोङ्गकियाओ-समूहस्य उत्कृष्ट-लेबल्-रूपेण अपि अभवन्

(लिन hongxiu, अध्यक्ष एवं अध्यक्ष के rongqiao group co., ltd.)

अद्य रोङ्गकियाओ समूहस्य उत्तराधिकारः लिन् वेन्जिङ्ग् इत्यस्य ज्येष्ठपुत्रः लिन् होङ्गक्सिउ इत्यनेन प्राप्तः । विगतदशवर्षेषु लिन् होङ्गक्सिउ इत्यस्य नेतृत्वे रोङ्गकियाओ समूहः उत्तोलनं वर्धितवान्, भूमौ स्पर्धां च कृतवान् । यथा रोङ्गकियाओ समूहे बहुधा वज्रपातः अभवत्, तथैव भूमिं प्राप्तुं आक्रामकरूपेण उत्तोलनं वर्धयितुं नकारात्मकप्रभावाः क्रमेण उद्भूताः रोङ्गकियाओ समूहः स्वस्य विकासरणनीतिं परिवर्त्य भविष्ये स्वस्य मूलस्थिरगत्या पुनः आगमिष्यति वा इति अपि जीवनस्य सर्वेषां वर्गानां ध्यानस्य केन्द्रं भविष्यति।