समाचारं

वसन्तमहोत्सवस्य गालायाम् अनन्तरं प्रसिद्धा अभवत् ततः सा स्नानं कृत्वा २३ तमे तलतः कूर्दितवती यदा सा म्रियते स्म तदा सा अवदत्- अम्ब, अहं बहु खेदं अनुभवामि।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वसन्तमहोत्सवगालायां नूतनतारकात् आरभ्य भवनात् पतनस्य दुःखदगीतं यावत् : श्वः xie jin’s कः मारितवान्?

"अम्ब, अहं बहु खेदं अनुभवामि!" किं कारणं अयं वसन्तमहोत्सवगालायां नित्यं आगन्तुकः अन्ततः एतादृशेन निर्णायकरूपेण जगतः विदां कर्तुं चयनं कृतवान्?

प्रकाशे छायाः : प्रसिद्धिः अतीव प्राक्, अतीव महती?

"नीलमुखः dou erdun राजअश्वं हरति" इति गायन्तीं बालिकां स्मर्यते वा? सङ्गीतक्षेत्रे उदयमानः तारकः ज़ी जिन् स्वस्य अद्वितीयस्वरस्य युवावस्थायाः च जीवनशक्तिः च शीघ्रमेव देशे सर्वत्र प्रसिद्धः अभवत् । वसन्तमहोत्सवस्य गाला-मञ्चे सा तस्मिन् समये सर्वेषां दृष्टौ भाग्यशालिनी आसीत्, तस्याः भविष्यं च उज्ज्वलम् आसीत् ।

दैवः तस्याः उपरि क्रूरं हास्यं कृतवान् इव आसीत् । एकः प्रदर्शनदुर्घटना, आवेगपूर्णः थप्पड़ः च तस्याः करियरस्य शिखरात् अधः यावत् पतितवती । एतत् विशालं अन्तरं निःसंदेहं एकस्य युवकस्य कृते विनाशकारी आघातः अस्ति यः अद्यापि मानसिकरूपेण न परिपक्वः अस्ति।

केचन जनाः वदन्ति यत् ज़ी जिन् इत्यस्य त्रासदी मनोरञ्जन-उद्योगस्य क्रूर-वास्तविकतायाः सूक्ष्म-विश्वः अस्ति । रात्रौ प्रसिद्धः भूत्वा रात्रौ पतित्वा, वैनिटी फेयरस्य चमकस्य, ग्लैमरस्य च पृष्ठतः, अत्यधिकाः अज्ञाताः कटुताः, दबावाः च निगूढाः सन्ति। कति जनाः स्वप्नानुसरणमार्गे नष्टाः, अन्ते यशः सौभाग्येन च निगलिताः भवन्ति ।

कुटुम्बस्य तापमानम् : किं उष्णशब्दः भवतः हृदये हिमं द्रवयितुं शक्नोति ?

ज़ी जिन् इत्यस्याः जीवनस्य अन्धकारमयक्षणे तस्याः परिवारः तस्याः प्रबलतमः समर्थनः भवितुम् अर्हति स्म । वयं यत् पश्यामः तत् मातुः व्यङ्ग्यात्मकानि टिप्पण्यानि, पारिवारिकसम्बन्धे भावनात्मकसमर्थनस्य अभावः च निःसंदेहं विषयान् दुर्गतिम् अयच्छति । कल्पयतु, यदि कोऽपि तां उष्णं आलिंगनं, प्रोत्साहनवचनं च दातुं शक्नोति तर्हि अन्त्यः भिन्नः भविष्यति वा?

एतेन जनाः चिन्तयन्ति, अद्यतनसमाजस्य मध्ये किं वयं भौतिकस्थितौ अधिकं बलं दद्मः, आध्यात्मिकपरिचर्यायाः अवहेलनां कुर्मः च? किं वयं स्वसन्ततिषु अतिशयेन दबावं कृत्वा तान् श्रोतुं विस्मरामः?

सामाजिकचिन्तनम् : किं वयं सर्वे xie jin इत्यस्य क्षमायाचनां ऋणीः स्मः ?

ज़ी जिन् इत्यस्याः त्रासदी न केवलं तस्याः व्यक्तिगतदुर्भाग्यम्, अपितु सम्पूर्णसमाजस्य त्वरिततां उपयोगितावादं च प्रतिबिम्बयति। वयं सफलतां अनुसृत्य मानवस्वभावस्य आवश्यकतां उपेक्षयामः किन्तु ते अपि सामान्याः जनाः सन्ति येषां अवगमनं, परिचर्या च आवश्यकी इति विस्मरामः;

सम्भवतः, अस्माकं प्रत्येकं xie jin क्षमायाचनां ऋणी अस्ति। विलम्बित अभिवादनं निष्कपटं निःश्वासं जीवनस्य श्रद्धां च।

यदि जीवनं पुनरावृत्तिः भवितुम् अर्हति स्म...

यदि भवान् पुनः स्वजीवनं प्राप्तुं शक्नोति तर्हि अपि ज़ी जिन् मनोरञ्जन-उद्योगे प्रवेशं कर्तुं चयनं करिष्यति वा? यदि वयं समयं पश्चात् प्रेषयितुं शक्नुमः तर्हि तस्याः अधिकं उष्णतां न्यूनं हानिं च दातुं शक्नुमः वा?