समाचारं

एकः प्रसिद्धः सीसीटीवी-प्रस्तोता ४१ वर्षे सहसा मृतः ।मृत्युः दुःखदः आसीत्, तस्य मृत्युकारणं च घटनास्थले एव प्रकाशितम् ।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सामाजिकमाध्यमेषु एकः आश्चर्यजनकः वार्ता शीघ्रमेव प्रसृता : थाईलैण्ड्देशस्य बैंकॉक्-नगरस्य एकस्मिन् अपार्टमेण्टे अज्ञातकारणात् ४२ वर्षीयः प्रसिद्धः क्रीडाटिप्पणीकारः तियान ज़ोङ्गकी पतितः सन् कोलाहलः उत्पन्नः। प्रसिद्धः गणः इति नाम्ना तस्य मृत्युः सम्पूर्णस्य क्रीडाजगतः महती हानिः इति निःसंदेहं, तस्य परिवारस्य मित्राणां च कृते हृदयविदारकं भवति

स्थानीयपुलिसस्य अनुसारं प्रातः १ वादनस्य समीपे तियान ज़ोङ्गकी बैंकॉक्-नगरस्य बैङ्ग-राक्-मण्डले अष्टमहलात्मकस्य अपार्टमेण्ट्-भवनस्य षष्ठतलस्य एकः एव निवसति स्म केनचित् अज्ञातकारणेन सः षष्ठतलात् साक्षात् पतितः, तत्रैव मारितः च । साक्षिणः वर्णितवन्तः यत् तस्य शरीरं ज्ञातुं न शक्यते, रक्तेन आच्छादितः, तस्य कपालः, पादौ च भग्नाः, विकृताः च सन्ति, उद्धारकाणां कृते तं एम्बुलेन्स-याने उत्थापयितुं बहु परिश्रमः कृतः

तियान ज़ोङ्गकी इत्यस्य किं जातम् आत्महत्या वा हत्या?

तियान ज़ोङ्गकी इत्यस्य आकस्मिकमृत्युविषये विविधाः अनुमानाः, असहमतिः च सन्ति । एकः सिद्धान्तः अस्ति यत् सः आत्महत्यां कृतवान् स्यात् । यतः सः अधुना विषादग्रस्तः इति कथ्यते, तस्य जीवनं च अतीव तनावपूर्णम् अस्ति। परन्तु तस्य मित्राणि तत् दृढतया अङ्गीकृतवन्तः यत् तियान् ज़ोङ्गकी प्रायः सूर्य्यस्य भवति, आत्महत्याप्रवृत्तिः कदापि न दर्शिता इति ।

अन्यत् अनुमानं तस्मादपि भयानकम् अस्ति यत् किं कश्चन तस्य विरुद्धं षड्यंत्रं कृतवान् किन्तु, एकः उत्तमः भाष्यकारः यः बहुवर्षेभ्यः सीसीटीवी-संस्थायां कार्यं कृतवान्, तस्य करियरस्य उदयं च कुर्वन् अस्ति, तस्य उत्कृष्टाः उपलब्धयः लोकप्रियता च ईर्ष्याम्, शङ्कां च उत्पन्नवती स्यात् केचन जनाः। किं च, तियान ज़ोङ्गकी अपि स्वस्य प्रारम्भिकवर्षेषु अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवपुरस्कारं प्राप्तवान् यत् तस्य गृहनगरस्य लोकरीतिरिवाजान् प्रतिबिम्बयति स्म, तस्य भविष्यं च उज्ज्वलम् अस्ति

तस्य जीवनकाले तेजस्वी करियर-अनुभवः

निःसंदेहम् अस्याः दुःखदघटनायाः कारणेन बन्धुजनाः, मित्राणि, दर्शकाः च उत्कृष्टं क्रीडा-अभ्यासं त्यक्तवन्तः । तियान ज़ोङ्गकी न केवलं टिप्पणीकारः, अपितु सफलः निर्देशकः अपि अस्ति सः "क्रीडायाः झाङ्ग यिमोउ" इति नाम्ना प्रसिद्धः अस्ति । सः बहुवर्षेभ्यः सीसीटीवी-संस्थायाः कृते कार्यं कृतवान् अस्ति तथा च उत्तमः इवेण्ट्-टिप्पणीकारः कार्यक्रमनिर्देशकः च अस्ति, विशेषतः महिलानां वॉलीबॉल-क्रीडासु टिप्पणीं कर्तुं उत्तमः अस्ति ।

तियान ज़ोङ्गकी चीनीयमहिलावॉलीबॉलदलस्य सदस्यानां लाङ्ग पिंग, झू टिङ्ग् इत्यादीनां परिवारवत् समीपे अस्ति, तथा च महिलानां वॉलीबॉलदलस्य सह अनेकेषु विदेशेषु अभियानेषु कार्यं कृतवती अस्ति बीजिंग-ओलम्पिक-क्रीडायाः समये सः सम्पूर्णप्रक्रियायां महिलानां वॉलीबॉल-दलस्य अनुसरणं कृत्वा राष्ट्रियदलस्य कृते जयजयकारं कृतवान् । हास्यभाष्यशैल्या, व्यावसायिकभाष्यदृष्टिकोणेन च सः बहुसंख्याकान् निष्ठावान् प्रेक्षकान् आकर्षितवान् अस्ति ।

तियान ज़ोङ्गकी स्वेच्छया सीसीटीवी त्यक्त्वा चलच्चित्रनिर्माणं प्रति प्रवृत्तः । तस्य प्रथमचलच्चित्रं "एन्शी नर्सरी राइम्स्" इति बहुविधं अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवपुरस्कारं प्राप्तवान् तथा च तस्य गृहनगरस्य लोकसंस्कृतेः प्रतिबिम्बं कृत्वा शास्त्रीयं इति प्रशंसितम् अस्य चलच्चित्रस्य उत्कृष्टाः उपलब्धयः सामान्यजनात् परं तियान ज़ोङ्गकी इत्यस्य कलात्मकप्रतिभां अधिकं प्रदर्शयन्ति ।

किं खेदजनकं तत् अस्ति यत् तस्य करियरस्य पूर्वमेव

एतादृशस्य प्रतिभाशालिनः युवकस्य जीवनस्य सामर्थ्यस्य उत्कर्षे आकस्मिकं समाप्तिः भवति इति दृष्ट्वा दुःखदं भवति। तस्य मृत्युः समग्रस्य क्रीडाजगतः महती हानिः इति वक्तुं शक्यते ।

जीवनं लघु अस्ति, सम्यक् पोषयतु

एतादृशस्य बहुमूल्यं जीवनस्य आकस्मिकमृत्युस्य सम्मुखे वयं तस्य शोकं न कर्तुं शक्नुमः, जीवनस्य ह्रस्वतायाः अस्थायित्वस्य च विषये जनानां गहनचिन्तनं अपि प्रेरयति। आम्, सर्वेषां जीवनं क्षणिकं क्षणं इव क्षणिकं भवति, भवता क्षणं पोषयित्वा सुजीवितव्यम्।

विशेषं ध्यानं अर्हति यत् युवानां मानसिकस्वास्थ्यसमस्यानां विषये सर्वेभ्यः वर्गेभ्यः महत् ध्यानं प्राप्तव्यम् । बहवः युवानः चिरकालात् जीवनस्य कार्यस्य च भारी दबावस्य सामनां कुर्वन्ति, तेषां भावाः च सहजतया प्रभाविताः भवन्ति । यदि चिरकालं यावत् उपशमः मार्गदर्शनं च न भवति तर्हि अत्यन्तं सति आत्मविनाशमार्गं प्रवर्तयितुं शक्नोति, यस्य परिणामः विनाशकारी भवति ।

अतः सर्वकारेण, नियोक्तृभिः, परिवारेण, मित्रैः च युवानां कृते मनोवैज्ञानिकपरामर्शस्य अधिकानि मार्गाणि प्रदातव्यानि, येन तेषां तनावस्य निराकरणाय एकः आउटलेट् भवति। यथा, व्यावसायिकमनोवैज्ञानिकपरामर्शहॉटलाइनं स्थापयित्वा मानसिकस्वास्थ्यपाठ्यक्रमं प्रदातुं। यदा सर्वे संयुक्तरूपेण अस्मिन् विषये ध्यानं ददति तदा एव युवानः यथार्थतया जीवनस्य प्रति श्रद्धां स्थापयितुं शक्नुवन्ति।

तियान ज़ोङ्गकी इव त्रासदीयाः सम्मुखे अस्माकं गहनतया अवगमनं भवेत् यत् जीवनम् एतावत् बहुमूल्यं भंगुरं च अस्ति। अन्धकारमयविचारेषु भ्रमणस्य स्थाने जीवनस्य सकारात्मकरूपेण आशावादीरूपेण च सामना कर्तुं, जीवने विविधकठिनतानां विरुद्धं परिश्रमेण आशावादेन च युद्धं कर्तुं श्रेयस्करम्। वयं मिलित्वा आह्वानं कुर्मः : कदापि स्वस्य हानिं न कुर्वन्तु, आत्महत्यां किमपि न कुर्वन्तु, जीवनस्य दानं च पोषयन्तु!

जीवनं लघु बहुमूल्यं च अस्ति, वर्तमानक्षणं पोषयित्वा जीवनस्य सकारात्मकतायाः आशावादस्य च सामना कर्तव्यः। तियान ज़ोङ्गकी इत्यस्य मृत्युः अस्मान् एकं उत्कृष्टं क्रीडा-अभ्यासं त्यक्तवान्, तथा च एतेन युवानां मानसिकस्वास्थ्यसमस्यानां गम्भीरता अपि प्रकाशिता। अस्माभिः अस्मात् शिक्षितुं मिलित्वा युवानां पीढीनां कृते उत्तममनोवैज्ञानिकपरामर्शपरामर्शमार्गाः निर्मातव्याः।

मूलकारणं अनुसृत्य युवानः किमर्थं गहनविषादे पतन्ति ?

मनोवैज्ञानिकानां विश्लेषणस्य अनुसारं युवानां अवसादस्य प्रवणतायाः कारणं मुख्यतया अनेककारणानां कारणात् अस्ति ।

स्वस्य करियरस्य स्वर्णयुगे प्रायः तेषां कार्यस्य, जीवनस्य च दबावस्य महती सामना भवति । करियरस्य परिवारस्य च सन्तुलनं कथं करणीयम् इति युवानां मानसिकगुणवत्तायाः सामनाक्षमतायाः च वास्तविकपरीक्षा अस्ति। एकदा सम्यक् न सम्पादितः चेत् नकारात्मकभावनानां सञ्चयः सुलभः भवति ।

आधुनिकनगरेषु जीवनस्य गतिः त्वरिता भवति, स्पर्धायाः दबावः अपि वर्धमानः अस्ति । युवानः दीर्घकालं यावत् उच्चस्तरं तनावं धारयितुं अर्हन्ति एकदा विघ्नाः भवन्ति तदा ते तीव्रचिन्ता, न्यूनआत्मसम्मानं च जनयिष्यन्ति ।

विवाहः, प्रेम, सामाजिकसम्बन्धः इत्यादयः व्यावहारिकाः विषयाः अपि युवानां मनोवैज्ञानिकहन्तारः सन्ति । यथा - दीर्घकालं यावत् एकलत्वेन विवाहस्य भयं जनयितुं शक्यते, संकीर्णसामाजिकवृत्तेन च एकान्तता इत्यादीनि उत्पद्यन्ते, अतः मनोवैज्ञानिकभारः वर्धते

द्रष्टुं शक्यते यत् यथार्थजीवने युवानः यः मनोवैज्ञानिकदबावः भवति सः कथमपि तुच्छः विषयः नास्ति यदि ते दीर्घकालं यावत् निवृत्ताः न भवन्ति तर्हि तेषां हृदयेषु सञ्चिताः नकारात्मकाः भावाः अन्ते विस्फोटिताः भविष्यन्ति, येन केचन हृदयविदारकाः दुःखदघटनानि उत्पद्यन्ते

अतः युवानां कृते पर्याप्तं मनोवैज्ञानिकपरामर्शमार्गं प्रदातुं विशेषतया महत्त्वपूर्णम् अस्ति।

सर्वकाराः, व्यापारिणः, परिवारस्य सदस्याः च कथं साहाय्यं हस्तं दातुं शक्नुवन्ति?

युवानां मानसिकस्वास्थ्यसमस्यानां मौलिकरूपेण समाधानार्थं अस्माकं सर्वकारस्य, नियोक्तृणां, परिवारस्य, मित्राणां च सहकार्यस्य आवश्यकता वर्तते:

सर्वकारेण प्रासंगिककानूनविनियमानाम् सुधारः करणीयः, युवानां मानसिकस्वास्थ्यसेवानां कृते विशेषवित्तपोषणं सुनिश्चितं कर्तव्यं, सामाजिकमनोवैज्ञानिकपरामर्शस्य संकटहस्तक्षेपकेन्द्रस्य च स्थापनायां विकासे च सशक्ततया समर्थनं कर्तव्यम्। तत्सह विद्यालयेषु, उद्यमानाम्, संस्थानां च अनिवार्यमानसिकस्वास्थ्यपाठ्यक्रमाः प्रदातव्याः सन्ति ।

नियोक्तृभिः स्वकर्मचारिणां शारीरिक-मानसिक-स्वास्थ्यस्य महत्त्वं दातव्यम् । न केवलं सर्वेषां कृते उत्तमं कार्यवातावरणं निर्मातव्यं तथा च कार्यस्थले अनुचितदबावस्य न्यूनीकरणं कर्तव्यम्;

परिवारस्य मित्राणां च भूमिका अस्ति । तेषां युवाभिः सह अधिकं संवादः करणीयः, तेषां मानसिकदशायां सावधानीपूर्वकं ध्यानं दत्तव्यं, समये समस्यानां पहिचानं करणीयम्, व्यावसायिकसाहाय्यं प्राप्तुं प्रोत्साहयितव्यम्। तान् वचनेन कर्मणा च पाठयितुं, जीवने स्वस्य आशावादीनां मनोवृत्तेः उपयोगेन च सूक्ष्मतया प्रभावं कर्तुं ततोऽपि महत्त्वपूर्णम् ।

यदा एव सर्वकारः, उद्यमाः, परिवाराः च मिलित्वा युवानां मानसिकस्वास्थ्यस्य विषये पूर्णं ध्यानं दत्त्वा रक्षणं च कुर्वन्ति तदा एव वयं तेषां कृते सूर्य्यप्रकाशस्य आकाशस्य यथार्थतया समर्थनं कर्तुं शक्नुमः |. प्रत्येकं बहुमूल्यं जीवनं स्वस्य यथायोग्यवैभवेन प्रकाशं भवतु, तियान ज़ोङ्गकी इत्यादीनां त्रासदीनां घटने परिहरतु।

जीवनं सुन्दरं वेषं इव अस्ति यद्यपि लघु अस्ति तथापि अतुलेन तेजसा प्रकाशयितुं शक्नोति । जीवनस्य सुन्दरं क्षणं आलिंगयितुं, वर्तमानं पोषयितुं, यथार्थजीवनस्वप्नानां अनुसरणं कर्तुं च परस्परं प्रोत्साहयामः । यत्र यत्र सूर्यः प्रकाशते तत्र तत्र अस्माकं प्रतीक्षमाणः उज्ज्वलः भविष्यः भविष्यति!