समाचारं

झाङ्ग जेटियनः मिलान-फैशन-सप्ताहे उपस्थितः अभवत्, एकस्याः तारकायाः ​​पार्श्वे उपविश्य किञ्चित् लज्जितः अभवत्, परन्तु तस्य त्वचा महती स्थितिः आसीत्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना झाङ्ग जेटियनः बहुधा फैशन इवेण्ट् इत्यत्र उपस्थितः अस्ति प्रथमं सः लण्डन्नगरे जेडी डॉट कॉम इत्यनेन आयोजिते फैशन डिनर इत्यत्र बॉस लेडी इत्यस्य रूपेण भागं गृहीतवान्, सी स्थाने स्थित्वा अद्य मिलाननगरे ब्राण्ड् इवेण्ट् इत्यत्र भागं गृहीतवान् चर्मस्कर्टं धारयन् फैशन सप्ताहः।

जेडी डॉट कॉम इत्यस्य बॉस लेडी इत्यस्याः आभां शिरः उपरि कृत्वा झाङ्ग जेटियनः यत्र यत्र गच्छति तत्र तत्र जनसमूहस्य केन्द्रबिन्दुः अस्ति सा चन्द्रं धारयन्ती तारा इव अस्ति, झाङ्ग ज़ीयी इत्यस्य अपि पार्श्वे गन्तुं भवति, येन जनान् एतादृशी धारणाम् अयच्छति has completed the transformation from a little girl to a heroine , सा वैनिटी फेयर इत्यत्र समृद्धजीवनं आनन्दयति, परन्तु एते केवलं पृष्ठभागः एव अस्ति यत् सा सुखी अस्ति वा न वा।

पूर्वं रात्रिभोजपार्टिषु उपस्थिताः बहवः नेटिजनाः ईर्ष्यापूर्वकं अवदन् यत् सा अर्धजीवनं दूरम् आसीत्, यदा सा पुनः आगता तदा सा केवलं ३१ वर्षीयः आसीत्, परन्तु तस्याः जीवनं वस्तुतः उत्तमम् आसीत्

ननु सा पूर्वमेव विवाहिता अस्ति, ३१ वर्षे अपि बालकाः सन्ति, तस्याः धनं च तेषां जीवने बहवः जनानां प्राप्यतायां परे अस्ति स्त्रियाः सर्वं भवति, कथं सा जनान् ईर्ष्याम् न ज्ञापयति।

परन्तु जीवनं कदापि सिद्धं न भवति। एकः समाजसेवी इति नाम्ना झाङ्ग जेटियनः अस्मिन् मिलान-फैशन-सप्ताहे tod's-प्रदर्शने अपि भागं गृहीतवती तस्मिन् दिने सा tod's 2024 शरद-शीतकाल-श्रृङ्खलां धारयति स्म, सा श्वेतवर्णीयं कोमलं च दृश्यते स्म, तस्याः त्वचा च उत्तम-स्थितौ आसीत्

सा यत् घड़ीं धारयति तस्य मूल्यं १११,००० युआन् अस्ति, तस्याः कृते अस्मिन् मूल्ये आभूषणं किञ्चित् जर्जरं अपि भवितुम् अर्हति । अन्ततः मनोरञ्जन-उद्योगे प्रसिद्धानां कृते कस्यापि घडिकायाः ​​कृते सप्त-अङ्कानां मूल्यं भवति इति सम्भवति यत् झाङ्ग-जेटियनः विलासिता-वस्तूनि रोचमानः व्यक्तिः नास्ति ।

झाङ्ग ज़ेटियनस्य सौन्दर्यम् अद्यापि अतीव प्रतिरोधकम् अस्ति यत् एतावता अनुभवस्य अनन्तरं तस्य मुखं अद्यापि बालिकाभावेन परिपूर्णम् अस्ति, तस्य चित्राणि अपि अतीव प्रतिरोधी सन्ति।

केवलं ब्राण्ड् तां अगोचरकोणे स्थापितवान्, उभयतः अल्पज्ञाततारकैः परितः नीना एइकुरा, रिझाओ इत्यस्य एकः मॉडलः स्पष्टतया लज्जितव्यञ्जनेन सह अत्र उपविष्टः आसीत्, तस्य स्मितं च बहु आसीत् कठोरतरम् ।

गृहे सर्वे तां जानन्ति, परन्तु यदा सा विदेशं गच्छति, विशेषतः यदा एतावन्तः धनिनः प्रतिष्ठिताः च जनाः एवं दर्शयन्ति तदा तस्याः विषये कोऽपि चिन्तां न करिष्यति, परन्तु तस्याः एतादृशः अवसरः न रोचते, परन्तु तस्याः कृते आगन्तुं भवति दर्शयतु। ।

अन्ततः जेडी डॉट कॉम इत्यस्य इमेज एम्बेस्डर इति नाम्ना सा प्रचारस्य भारं अपि स्कन्धे वहति यत् सामाजिकसम्बन्धाय अत्यावश्यकानि सन्ति यद्यपि तस्याः ब्राण्ड् इत्यस्य जूताः उपरि धारयितुं साहाय्यं कर्तव्यं भवति तथापि तस्याः स्मितं कर्तव्यम् अस्ति सहकार्यं च कुर्वन्ति।

लज्जायाः निवारणाय सा स्वस्य पार्श्वे स्थितैः विदेशिभिः सह संवादं कर्तुं प्रयत्नं कृतवती, स्वस्य आङ्ग्लभाषां च दर्शयति स्म तथापि तीक्ष्णनेत्राः नेटिजनाः आविष्कृतवन्तः यत् झाङ्ग जेटियनः आङ्ग्लभाषां वदन् त्वरितम् अस्ति, ततः सः हस्तौ इशारार्थं प्रयुङ्क्ते स्म, यथा आङ्ग्लभाषा नासीत् न महान्।

केचन नेटिजन्स् मन्यन्ते यत् तस्याः समग्रः व्यक्तिः इदानीं नकली अस्ति न केवलं तस्याः व्यञ्जनानि नकली सन्ति, अपितु सा अन्यैः सह फोटोग्राफं गृह्णन्ती उत्साहपूर्णस्य अभिनयं करोति, तस्याः नेत्राणि च स्पष्टतया चतुराईपूर्णानि सन्ति सा अपि जानीतेव केचन बालिकाव्यञ्जनानि कर्माणि च करोति।

ननु तस्याः जीवनं यथा बहिः जगत् पश्यति तथा सुलभं नास्ति इति भाति यत् तस्याः समग्रं शरीरं अतीव कठिनं भवति, किञ्चित् आरामं कर्तुं न शक्नोति, यदा तु तस्याः पार्श्वे फोटो गृह्णाति बालिका एव अतीव स्वाभाविकतया शिथिलः।

नेटिजन्स् इत्यस्य टिप्पण्याः तस्याः स्थितिः व्याख्यातुं शक्नुवन्ति यतः एकस्य शीर्षस्तरीयस्य धनिकस्य पत्नी इति नाम्ना तस्याः कृते तनावस्य सहनशीलतायाः निश्चितक्षमता विना अद्यावधि जीवितुं असम्भवं स्यात्, अतः तस्याः आरामस्य कोऽपि उपायः नास्ति, अतः तस्याः युद्धं ग्रहणं च करणीयम् .सा अपि अतीव a शक्तिशालिनी अस्ति।