समाचारं

2025 xingtu lanyue नई कार के उत्पाद मूल्यांकन

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशे प्रमुखतृतीयपक्षस्य वाहनगुणवत्तामूल्यांकनमञ्चरूपेण chezhi.com इत्यनेन "नवीनकारविपणनमूल्यांकनम्" इति स्तम्भः प्रारब्धः यः बहूनां वाहनस्य उत्पादपरीक्षणनमूनानां वैज्ञानिकदत्तांशमाडलस्य च आधारेण कृतः अस्ति प्रतिमासं वरिष्ठमूल्यांककाः व्यावसायिकसाधनानाम् उपयोगं कुर्वन्ति येन घरेलुप्रक्षेपणस्य वर्षद्वयस्य अन्तः विक्रयणार्थं स्थापितानां अनेकानाम् आदर्शानां व्यवस्थितपरीक्षणं मूल्याङ्कनं च भवति तथा च वस्तुनिष्ठदत्तांशस्य व्यक्तिपरकभावनायाश्च माध्यमेन वस्तुनिष्ठदत्तांशस्य व्यक्तिपरकभावनायाश्च माध्यमेन समग्रं व्यापकरूपेण प्रदर्शयितुं विश्लेषणं च कर्तुं शक्यते उपभोक्तृभ्यः वाहनक्रयणकाले वस्तुनिष्ठं सत्यं च मतं प्रदातुं घरेलुवाहनविपण्ये नूतनकारानाम् वस्तुस्तरः।

यद्यपि अन्तर्जालस्य उपरि xingtu ब्राण्ड् इत्यस्य उच्चः एक्सपोजर-दरः नास्ति तथापि उपयोक्तृषु तस्य प्रतिष्ठा दुष्टा नास्ति । मध्यमतः बृहत्पर्यन्तं suv इति रूपेण xingtu lanyue इत्यनेन अनेके उपभोक्तृभ्यः प्रभाविताः कृताः ये तस्य विशालस्थानस्य उच्चविन्यासस्य च सह मूल्यप्रदर्शनस्य उत्पादस्य च शक्तिं मूल्यं ददति। अगस्तमासस्य ५ दिनाङ्के २०२५ तमस्य वर्षस्य xingtu lanyue इत्यस्य आधिकारिकरूपेण प्रक्षेपणं कृतम् अस्ति यत् नूतनं कारं मूलरूपेण स्वरूपे, आन्तरिकं, इञ्जिनं इत्यादिषु पक्षेषु उन्नयनं कृतम् अस्ति । chezhi.com इत्यस्य आँकडानुसारं प्रेससमयपर्यन्तं २०२५ तमस्य वर्षस्य xingtu lanyue इत्यस्य प्रक्षेपणात् परं किमपि शिकायतां न प्राप्तवती, अल्पकालीनरूपेण च तस्य प्रतिष्ठा स्थिरा अस्ति अतः, २०२५ तमस्य वर्षस्य xingtu lanyue इत्यस्य विद्यमानं प्रतिष्ठाप्रदर्शनं निरन्तरं कर्तुं शक्नोति वा? किं काश्चन नूतनाः समस्याः भविष्यन्ति येषां आविष्कारः सामान्यग्राहिणां कृते कठिनः भवति? "नवीनकारव्यापारिकमूल्यांकनस्य" एषः अंकः भवतः कृते कोहरां स्वच्छं करिष्यति, तथा च वस्तुनिष्ठदत्तांशस्य व्यक्तिपरकभावनानां च द्वयोः आयामयोः माध्यमेन सच्चं 2025 xingtu lanyue पुनःस्थापयिष्यति।

1. वस्तुनिष्ठदत्तांशः

इयं परियोजना मुख्यतया शरीरस्य कारीगरी, रङ्गचलचित्रस्तरः, आन्तरिकवायुगुणवत्ता, कंपनः शोरश्च, पार्किङ्गरडारः, तथा च नवीनकारानाम् प्रकाश/दृश्यक्षेत्रं इत्यादीनां १२ वस्तूनाम् स्थलपरीक्षणं करोति, तथा च वस्तुनिष्ठदत्तांशस्य उपयोगं कृत्वा व्यापकरूपेण सहजतया च प्रदर्शयति विपण्यां नूतनानां कारानाम् प्रदर्शनं यौनप्रदर्शनम्।

शरीरप्रक्रियापरीक्षणप्रक्रियायां वाहनस्य कुलम् १० प्रमुखभागाः चयनिताः, प्रत्येकस्मिन् प्रमुखभागे अन्तरालस्य एकरूपतायाः मूल्याङ्कनार्थं मापनार्थं प्रत्येकस्य प्रमुखभागस्य कृते ३ प्रमुखबिन्दवः चयनिताः परीक्षणपरिणामात् न्याय्यं चेत्, मूल्याङ्कनकारस्य अधिकांशभागस्य औसतं अन्तरं मूल्यं 4mm अन्तः नियन्त्रितं भवति तथापि दक्षिणस्य अग्रभागस्य फेण्डरस्य इञ्जिनकम्पार्टमेण्टकवरस्य च संयोजने औसतं अन्तरं मूल्यं अधिकं भवति, वामभागे च अन्तरं भवति तथा दक्षिणः बृहत् अस्ति, यत् अन्तिमपरीक्षाफलं प्रभावितं करोति।

रङ्गपटलस्तरपरीक्षायां परीक्षणपरिणामात् ज्ञातुं शक्यते यत् मूल्याङ्कनवाहनस्य रङ्गपटलस्य औसतमोटाई प्रायः १३७.३ μm भवति, तथा च आँकडास्तरः उच्चस्तरीयकारानाम् (१२० μm-१५०) मानकमूल्यं प्राप्नोति μm). विभिन्नानां प्रमुखभागानाम् परीक्षणदत्तांशतः न्याय्यं चेत्, सर्वेषां भागानां रङ्गपटलस्य मोटाई उच्चस्तरीयकारानाम् मानकमूल्यं प्राप्नोति, तथा च विभिन्नभागानाम् मध्ये संख्यात्मकं उतार-चढावः लघुः भवति सम्पूर्णस्य वाहनस्य रङ्गपटलस्य मोटाई, स्प्रे एकरूपता च उल्लेखनीयाः सन्ति .

कार-अन्तर्गत-वायु-गुणवत्ता-परीक्षणे, वाहनम् आन्तरिक-भू-पार्किङ्ग-स्थले स्थापितं यत्र मूल्याङ्कन-वाहने वास्तविकं फॉर्मेल्डीहाइड्-सामग्री ०.०१ मिग्रा/मी the original environmental protection agency उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन तथा च सामान्यप्रशासनेन संयुक्तरूपेण जारीकृते "यात्रीकारयोः वायुगुणवत्तामूल्यांकनार्थं मार्गदर्शिकाः" (चीनगणराज्यस्य राष्ट्रियमानकं gb/t 27630-2011) इत्यस्मिन् प्रासंगिकमानकानि चीनगणराज्यस्य गुणवत्ता पर्यवेक्षणं, निरीक्षणं, निरोधः च।

स्थिरशब्दपरीक्षायां मूल्याङ्कनकारस्य अन्तः वास्तविकं मापितं शोरमूल्यं यदा सः स्थिरः आसीत् तदा ३६.१db आसीत् । यथा यथा इञ्जिनं आरभ्यते तथा तथा कारमध्ये प्रसारितं शोरमूल्यं क्रमेण वर्धमानं प्रवृत्तिं दर्शयति परीक्षणदत्तांशतः यदा इञ्जिनं निष्क्रियं भवति तदा 2000 आरपीएम तथा 3000 आरपीएम तदा कारमध्ये प्रसारितशब्दमूल्यानि 40.4db तथा 50.6db भवन्ति क्रमशः db तथा 56.1db।

वातानुकूलनशब्दपरीक्षायां प्रथमं वातानुकूलकस्य वायुनिर्गमात् प्रायः १०से.मी.दूरे परीक्षणयन्त्रं स्थापयन्तु, ततः वातानुकूलकस्य वायुमात्रा लघुतः बृहत्पर्यन्तं वर्धयन्तु, चालकस्य स्थाने कोलाहलमूल्यानि मापयन्तु भिन्न-भिन्न-गियार्-स्थानेषु । वास्तविकपरीक्षणानन्तरं मूल्याङ्कनकारस्य वातानुकूलनसमायोजनं 7 स्तरेषु विभक्तं भवति यदा उच्चतमं गियरं चालू भवति तदा मापितं शोरमूल्यं 64.6db भवति, यत् पूर्वं परीक्षितानां मॉडलानां तुलने मध्यपरिधिस्तरस्य भवति समानवर्गः ।

स्थिरकार-अन्तर्गत-कम्पनपरीक्षायां निष्क्रियवेगेन मूल्याङ्कनकारस्य अग्र-द्वितीय-तृतीय-पङ्क्ति-आसनयोः स्पन्दन-मूल्यानि सुसंगतानि आसन्, सुगतिचक्रात् किञ्चित् न्यूनानि च आसन् भारस्य अधीनं सर्वेषां भागानां स्पन्दनमूल्यानि किञ्चित् वर्धन्ते स्म, सुगतिचक्रस्य स्पन्दनमूल्यं च महतीं वर्धते स्म, परन्तु वास्तविकशरीरस्य भावः स्पष्टः नासीत्

तदतिरिक्तं वयं पार्किङ्गरडारस्य, प्रकाशस्य/दृश्यता, नियन्त्रणप्रणाली, टायर, सनरूफ्, आसनानि, ट्रङ्क् च परीक्षितवन्तः । परीक्षणानन्तरं चालकस्य आसनस्य समायोजन-आघातः, समीक्षाकारस्य सुगतिचक्रस्य अग्रे-पृष्ठतः समायोज्य-अन्तरं च लघुः इति ज्ञातम्, अद्यापि सुधारस्य स्थानं वर्तते मूल्याङ्कनकारः मिशेलिन् ई·प्राइमेसी श्रृङ्खला टायरैः सुसज्जितः अस्ति अस्य टायरस्य उपयोगः अनेकेषु शुद्धविद्युत्माडलयोः कृतः अस्ति : धारणप्रतिरोधः मौनम् च ।

2. व्यक्तिपरकभावनाः

अस्याः परियोजनायाः व्यक्तिपरकरूपेण मूल्याङ्कनं बहुभिः समीक्षकैः भवति यत् नूतनकारस्य वास्तविकस्य स्थिरस्य गतिशीलस्य च कार्यप्रदर्शनस्य आधारेण भवति । तेषु स्थिरपक्षे चत्वारः भागाः सन्ति : बाह्यः, आन्तरिकः, अन्तरिक्षः तथा मानव-कम्प्यूटर-अन्तर्क्रिया च, गतिशीलपक्षे पञ्च भागाः सन्ति : त्वरणं, ब्रेकिंग्, सुगतिः, वाहनचालनस्य अनुभवः, वाहनचालनस्य सुरक्षा च अन्ते प्रत्येकस्य समीक्षकस्य व्यक्तिपरकमूल्यांकनमतानाम् आधारेण कुलस्कोरः दीयते, यत् व्यक्तिपरकभावनानां दृष्ट्या व्यावसायिकतायाः दृष्ट्या नूतनकारस्य वास्तविकप्रदर्शनं प्रतिबिम्बयति।

बाह्यभावनानां मूल्याङ्कने यतः मूल्याङ्कनकारः मध्यमतः बृहत्पर्यन्तं एसयूवीरूपेण स्थापितः अस्ति, तस्मात् प्रथमा धारणा भवति यत् तस्य आभाः प्रबलः अस्ति अग्रे मुखं बृहत्-आकारस्य वायु-सेवन-जालम् अङ्गीकुर्वति, अपि च आन्तरिकं स्थूल-क्षैतिज-क्रोम-ट्रिम्-पट्टिकाभिः अलङ्कृतम् अस्ति कारस्य पृष्ठभागस्य पूर्णाकारः अस्ति, तथा च थ्रू-टाइप् टेल्लाइट् समूहः वर्तमानस्य फैशन-प्रवृत्तेः अनुरूपः अस्ति । परन्तु उच्चभूमिनिष्कासनस्य कारणात् केषाञ्चन उपभोक्तृणां कृते कारमध्ये प्रवेशः बहिः च गन्तुं किञ्चित् कठिनं भवितुम् अर्हति यदि विद्युत्पैडलं वा स्थिरपैडलं वा प्रदातुं शक्यते तर्हि उत्तमः कारस्य अनुभवः आनयिष्यति

आन्तरिक-अनुभवस्य मूल्याङ्कने मूल्याङ्कनकारेन जनानां कृते déjà vu इत्यस्य भावः प्राप्तः, समग्ररूपेण आन्तरिकविन्यासः च केषाञ्चन जर्मन-विलासिता-ब्राण्ड्-माडलानाम् सदृशः आसीत् एकीकृतः त्रिगुणपर्दे डिजाइनः आन्तरिकस्य प्रौद्योगिकीबोधं वर्धयति तथा च युवानां उपभोक्तृणां आवश्यकतां पूरयितुं शक्नोति। कारमध्ये मृदुचर्मवेष्टनानां बहुसंख्या उपयुज्यते, येन समग्ररूपेण प्रभावीरूपेण सुधारः भवति । इलेक्ट्रॉनिक-हस्तरेल-विन्यासः अग्रपङ्क्तौ स्थानस्य अनुकूलनार्थं अनुकूलः अस्ति । चार्जिंग् इत्यस्य दृष्ट्या मूल्याङ्कनकारः अग्रपङ्क्तौ द्वौ मोबाईलफोन वायरलेस् चार्जिंगपैड् युक्तौ स्तः, उभयत्र तापविसर्जनकार्यं भवति, विवरणं च विचारपूर्वकं विचारितम् अस्ति

आसनस्थानस्य दृष्ट्या मूल्याङ्कनकारः ६-सीटर् (२+२+२) संस्करणं भवति १७५से.मी of seats प्रथमपङ्क्तौ अपेक्षया विस्तृतं भवति मृदुः उत्तमः च सवारीसुखः। यद्यपि तृतीयपङ्क्तौ आसनस्थानं किञ्चित् संकीर्णं भवति तथापि नित्यं आपत्कालेषु समस्या नास्ति ।

भण्डारणस्थानस्य दृष्ट्या पारम्परिकद्वारपटलस्य भण्डारणस्लॉट् इत्यस्य अतिरिक्तं केन्द्रीयमार्गक्षेत्रं भण्डारणक्षमतायाः दृष्ट्या अपि उत्तमं प्रदर्शनं करोति केन्द्रसुरङ्गं भण्डारणकुण्डं निर्मातुं खोखलितम् आसीत् । ट्रंक-तलं समतलं भवति, तृतीयपङ्क्ति-आसनानि आनुपातिकरूपेण अधः तिर्यक् कर्तुं शक्यन्ते, तथा च ट्रङ्क्-मध्ये तृतीयपङ्क्ति-आसनानां तिर्यक्/ऊर्ध्वं कर्तुं विद्युत्-समायोजन-बटनैः अपि सुसज्जितम् अस्ति, येन वर्गस्य, सुविधायाः च भावः सुधरति

मानव-कम्प्यूटर-अन्तर्क्रियायाः दृष्ट्या मूल्याङ्कनकारस्य केन्द्रीयनियन्त्रणक्षेत्रं १५.६-इञ्च्-अन्तर्निर्मित-प्रदर्शन-पर्दे सुसज्जितम् अस्ति, तथा च कारस्य अन्तः निर्मितं qualcomm snapdragon 8155 चिप् अस्ति the overall smoothness of operation and कार्याणां समृद्धिः सन्तोषजनकः भवति। तस्मिन् एव काले मूल्याङ्कनकारः carplay तथा huawei hicar इत्येतयोः परस्परसंयोजनस्य समर्थनं अपि करोति, येन सुविधायां अधिकं सुधारः भवति ।

मूल्याङ्कनकारः 2.0t टर्बोचार्जड् इञ्जिनेन सुसज्जितः अस्ति यस्य अधिकतमशक्तिः 192kw अस्ति तथा च अधिकतमं टोर्क् 400n·m अस्ति अस्य मेलनं aisin 8-स्पीड् मैनुअल् ट्रांसमिशन् इत्यनेन सह अस्ति चतुःचक्रचालनप्रणाली बोर्गवार्नरस्य षष्ठपीढीयाः चतुश्चक्रचालनप्रणाली अस्ति, या मार्गस्य स्थितिः, चालनस्य आवश्यकतानुसारं च अग्रे पृष्ठे च चक्रयोः शक्तिनिर्गमं बुद्धिपूर्वकं आवंटयितुं शक्नोति, येन वाहनस्य गन्तव्यतायां चालनस्थिरतायां च सुधारः भवति मूल्याङ्कनकारः अर्थव्यवस्था, मानक, क्रीडा, हिमम् इत्यादीनि विविधानि चालनविधानानि प्रदाति, येन चालकाः अधिकशान्ततया भिन्नमार्गस्थितीनां निवारणं कर्तुं शक्नुवन्ति ऐसिन् इत्यस्य ८-गति-स्वचालित-मैनुअल्-संचरणं समग्रतया उत्तमं प्रदर्शनं करोति, यत्र उचित-शिफ्टिंग्-तर्कः उत्तम-सुचारुता च अस्ति ।

यद्यपि ब्रेकिंग-प्रणाल्याः आरम्भिकपदे किञ्चित् शिथिलता भवति तथापि ब्रेकिंग-बलं समानरूपेण रेखीयरूपेण च मुक्तं भवति, यत् अधिकांशचालकानाम् चालन-अभ्यासानां अनुरूपं भवति आपत्कालीनब्रेकिंग्-काले मुक्तं ब्रेक-बलम् अपि पर्याप्तं भवति, विशालं कार-शरीरं आकर्षितुं शक्नोति ।

सुगतिप्रणाल्याः प्रतिक्रियाबलं चालनविधानेन सह सम्बद्धं कर्तुं शक्यते, परन्तु अर्थव्यवस्थाविधाने अपि भावः अद्यापि किञ्चित् भारः अस्ति । सुगतिचक्रस्य सूचनं तुल्यकालिकरूपेण सटीकं भवति, परन्तु आरामस्य सन्तुलनार्थं चालकस्य कृते वाहनस्य नियन्त्रणं सुलभं कर्तुं किञ्चित् रिक्तस्थानं अपि धारयति यतः चक्रस्य आधारः २९०० मि.मी.पर्यन्तं भवति, अतः शरीरस्य प्रतिक्रिया किञ्चित् मन्दं भविष्यति, परन्तु सा स्वीकार्यपरिधिमध्ये अस्ति ।

चेसिसस्य विषये xingtu lanyue अग्रे macpherson स्ट्रट्, पृष्ठभागे बहु-लिङ्क् स्वतन्त्रं निलम्बनं च स्वीकरोति । समग्ररूपेण चेसिससमायोजनं अधिकं आरामदायकं भवति तथा च नगरीयमार्गेषु चालनं कुर्वन् मूलतः कारमध्ये बहु स्पन्दनं न प्रसारितं भवति । यतो हि यानस्य गुरुत्वाकर्षणकेन्द्रं अधिकं भवति, अतः उच्चवेगेन कोणं गच्छन् शरीरस्य रोलः बृहत्तरः भवति ।

समीक्षाकारः l2 सहायकं चालनप्रणाल्यां सुसज्जितः अस्ति पूर्णगति-अनुकूली-क्रूजः सुगति-चक्रस्य बटनस्य माध्यमेन चालू भवति .समीपस्थः गियरः अग्रे स्थितस्य कारस्य मध्यमदूरे भवति, अतः अन्यैः सामाजिकवाहनैः अवरुद्धः भवितुं सुलभः नास्ति।

सारांशः - १.

उपर्युक्तपरीक्षापरिणामानां आधारेण निष्कर्षः भवति यत् वस्तुनिष्ठदत्तांशस्य व्यक्तिपरकभावनायाश्च दृष्ट्या मूल्याङ्कनकारस्य समग्रप्रदर्शनं मूलतः विशेषज्ञनिर्णायकमण्डलस्य अपेक्षां पूरयति स्म वस्तुनिष्ठदत्तांशस्तरस्य रङ्गपटलस्य मोटाई, स्प्रे एकरूपता च सन्तोषजनकं भवति, परन्तु अद्यापि व्यक्तिगतभागानाम् शरीरकार्यप्रक्रियायां सुधारस्य स्थानं वर्तते व्यक्तिपरकभावनानां दृष्ट्या मूल्याङ्कनकारः रूपनिर्माणस्य बुद्धिमान् विन्यासस्य च दृष्ट्या उत्तमं प्रदर्शनं कृतवान् । एकत्र गृहीत्वा २०२५ तमस्य वर्षस्य xingtu lanyue इत्यस्य व्यावसायिकं प्रदर्शनं समानस्तरस्य परीक्षितानां मॉडल्-मध्ये मध्य-परिधि-स्तरस्य अस्ति ।