समाचारं

"द्वौ जहाजौ" पुनर्गठनयोजना विमोचिता, लेनदेनस्य राशिः १०० अरब युआन् अतिक्रान्तवती

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता झाङ्ग वेन्क्सियाङ्गः प्रशिक्षु संवाददाता लिआङ्ग आओनन्

  

चीन-भार-उद्योगस्य, चीन-जहाज-निर्माण-उद्योगस्य च सम्पत्ति-पुनर्गठन-योजनानां विमोचनेन सह उभयोः कम्पनीयोः १९ सितम्बर्-दिनाङ्के पुनः व्यापारः आरब्धः ।

  

चीन-भार-उद्योगस्य घोषणायाः अनुसारं, चीन-राष्ट्रीय-जहाज-निर्माण-उद्योग-निगमः चीन-राष्ट्रीय-भार-उद्योग-कम्पनी-कम्पनीं अधिग्रहणं, विलयं च कर्तुं चीन-राष्ट्रीय-भारत-उद्योग-कम्पनी-लिमिटेड्-इत्यस्य सर्वेभ्यः भागधारकेभ्यः ए-शेयर-निर्गमस्य योजनां कुर्वती अस्ति .

  

संवाददाता अवलोकितवान् यत् अस्मिन् व्यवहारे चाइना शिपबिल्डिङ्ग् ११५.१५ अरब युआन् इत्यस्य लेनदेनराशिं प्रति सम्पत्तिं क्रेतुं योजनां करोति, यत् दशवर्षेषु ए-शेयर-विपण्ये बृहत्तमः विलय-अधिग्रहण-व्यवहारः अस्ति

  

जुफेङ्ग इन्वेस्टमेण्ट् कन्सल्टिङ्ग् इत्यस्य वरिष्ठनिवेशसल्लाहकारः झाङ्ग लिजी इत्यनेन सिक्योरिटीज डेली इत्यस्य संवाददात्रे उक्तं यत्, "वैश्विकजहाजनिर्माण-उद्योगे वर्धमानस्य तीव्रप्रतिस्पर्धायाः पृष्ठभूमितः १०० अरब युआन-अधिकं विपण्यमूल्यं विद्यमानयोः जहाजनिर्माण-विशालकाययोः विलयः अपेक्षितः अस्ति स्केल प्रभावस्य विस्तारं कर्तुं तथा च कम्पनीयाः नेतृत्वस्य स्थितिं लाभप्रदतां च अधिकं वर्धयितुं चीनीयजहाजनिर्माणकम्पनीनां अन्तर्राष्ट्रीयप्रतियोगितायां उत्तमरीत्या भागं ग्रहीतुं साहाय्यं भविष्यति, येन '1+1>2' इत्यस्य प्रभावः भविष्यति।

  

घोषणायाः अनुसारं चीनस्य भारी उद्योगस्य शेयरविनिमयमूल्यं ५.०५ युआन्/शेयर इति निर्धारितम्, तथा च चीनशिपबिल्डिंग् इत्यस्य शेयरविनिमयमूल्यं ३७.८४ युआन्/शेयर इति निर्धारितम् अस्याः गणनायाः आधारेण चीनस्य शेयरविनिमयस्य अनुपातः भारी उद्योगः चीननौकानिर्माणं च १:०.१३३५ अस्ति ।

  

अस्मिन् लेनदेने चीन-भार-उद्योगः अवशोषितः पक्षः अस्ति, तथा च चीन-जहाज-निर्माणम् अस्य शेयर-अदला-बदली-विलयस्य समाप्तेः अनन्तरं चीन-भार-उद्योगः स्वस्य सूचीकरणं समाप्तं करिष्यति तथा च स्वस्य कानूनी-व्यक्ति-स्थितिं रद्दं करिष्यति चीनस्य भारी उद्योगस्य, देयता, व्यापारस्य, कार्मिकस्य, अनुबन्धस्य च अन्येषां सर्वेषां अधिकारानां दायित्वानाञ्च सर्वेषां सम्पत्तिनां उपरि। स्टॉक एक्स्चेन्जद्वारा निर्गताः ए-शेयराः अवशोषणविलयश्च शङ्घाई स्टॉक एक्सचेंजस्य मुख्यबोर्डे सूचीकरणार्थं अपि आवेदनं करिष्यन्ति।

  

तदतिरिक्तं, यतः चीन-भार-उद्योगस्य चीन-जहाज-निर्माण-उद्योग-निगमस्य च वास्तविक-नियन्त्रकाः उभौ चीन-राज्य-जहाज-निर्माण-निगमः (अतः परं "चीन-राज्य-जहाज-निर्माण-निगमः" इति उल्लिखितः) स्तः, अतः अयं व्यवहारः सम्बन्धित-व्यवहारस्य निर्माणं करोति लेनदेनस्य समाप्तेः अनन्तरं चीनराज्यस्य जहाजनिर्माणं जीवितं कम्पनी भविष्यति, वास्तविकः नियन्त्रकः अद्यापि चीनराज्यस्य जहाजनिर्माणनिगमः भविष्यति, अन्तिमनियन्त्रकः अद्यापि राज्यपरिषदः राज्यस्वामित्वयुक्तः सम्पत्तिपर्यवेक्षणप्रशासनआयोगः भविष्यति

  

चीनस्य खननप्रौद्योगिकीविश्वविद्यालयस्य (बीजिंग) प्रबन्धनविद्यालये स्नातकोत्तरछात्रशिक्षकः झी पेइयुआन् प्रतिभूतिदैनिकस्य संवाददात्रेण सह साक्षात्कारे अवदत् यत् "द्वयोः जहाजयोः" विलयः एकीकरणस्य अनुकूलनस्य च प्रवृत्तेः सूचयति चीनस्य जहाजनिर्माण-उद्योगं च चीनस्य जहाजनिर्माण-उद्योगं तीव्रीकरणस्य दिशि अधिकं परिपक्वं परिपक्वं च भवितुं प्रवर्धयति। चीनदेशः सम्प्रति विश्वस्य बृहत्तमः जहाजनिर्माणदेशः अस्ति चीनस्य जहाजनिर्माणउद्योगस्य समग्रप्रतिस्पर्धायां निरन्तरं सुधारं कर्तुं जहाजनिर्माणउद्योगशृङ्खलायाः उपरितः अधः च एकत्र कार्यं कर्तव्य

  

सार्वजनिकसूचनानुसारं चीन-जहाजनिर्माण-उद्योग-निगमः चीन-राज्यस्य जहाजनिर्माण-निगमस्य मूल-सैन्य-नागरिक-उत्पाद-व्यापारेण सह सूचीबद्ध-कम्पनी अस्ति, एषा समुद्री-इञ्जिनीयरिङ्ग-उपकरणानाम्, समुद्रीय-प्रौद्योगिकी-अनुप्रयोगानाम् च क्षेत्रेषु केन्द्रीभूता अस्ति नागरिक), जहाजमरम्मत व्यवसाय, समुद्री अभियांत्रिकी तथा विद्युत यांत्रिक उपकरण आदि . चीन भारी उद्योग मुख्यतया जहाज अनुसंधान एवं विकास, डिजाइन तथा निर्माण में संलग्न है, समुद्री रक्षा तथा समुद्री विकास उपकरण, समुद्री परिवहन उपकरण, गहन-समुद्र उपकरण तथा जहाज मरम्मत तथा परिवर्तन, जहाज समर्थन तथा विद्युत यांत्रिक उपकरण, सामरिक उदयमान उद्योग तथा अन्ये कवर।

  

अस्मिन् वर्षे प्रथमार्धे चीन-जहाजनिर्माण-उद्योगस्य चीन-भार-उद्योगस्य च परिचालन-आयः क्रमशः ३६.०१७ अरब-युआन्, २२.१०२ अरब-युआन् च आसीत्, अस्मिन् वर्षे जून-मासस्य अन्ते चीन-जहाज-निर्माण-उद्योगस्य, चीन-भार-उद्योगस्य च कुल-सम्पत्तयः आसीत् १७४.३४२ अरब युआन्, २०१.९७४ अरब युआन् च क्रमशः ४८.७२७ अरब युआन् च आसीत् ।

  

चाइना हेवी इण्डस्ट्रीज इत्यनेन सिक्योरिटीज डेली इत्यस्य संवाददात्रे उक्तं यत् लेनदेनस्य समाप्तेः अनन्तरं जीविता कम्पनी सशक्तसैन्यस्य निर्माणे, "उद्योगविकासस्य अग्रणीत्वं, राष्ट्रियरक्षानिर्माणस्य समर्थनं, राष्ट्रियरणनीतयः सेवां च" इति मिशनं उत्तरदायित्वं च वीरतया स्कन्धेन वहति इति ", तथा च जहाजनिर्माण-उद्योगस्य परिवर्तनं ग्रहणं उन्नयनस्य समृद्धि-सुधारस्य च अवसराः, अन्तर्राष्ट्रीय-प्रतिस्पर्धात्मकतायाः सह विश्वस्तरीयस्य जहाजनिर्माण-उद्यमस्य निर्माणं च।

  

झेशाङ्ग सिक्योरिटीज रिसर्च रिपोर्ट् दर्शयति यत् जहाजनिर्माण-उद्योगस्य वर्तमान-उच्च-समृद्धिः निरन्तरं वर्तते, बहुविध-जहाज-प्रकाराः मात्रायां वर्धन्ते, शिपयार्ड-लाभप्रदतायां निरन्तरं सुधारः भवति, कठिन-आपूर्ति-माङ्गं च जहाज-मूल्यानि नूतन-उच्च-स्तरं निरन्तरं मारयितुं प्रेरयितुं शक्नुवन्ति, तथा च प्रमुख-कम्पनीनां महत् अस्ति कार्यप्रदर्शनस्य लचीलापनम्। नवीनजहाजानां आदेशानां सुपरपोजिशनं बृहत्-परिमाणस्य, उच्चस्तरीयस्य, द्वय-इन्धनस्य च दिशि विकसितं भवति प्रमुखकम्पनयः बृहत्-परिमाणस्य जहाजानां निर्माणे विश्वस्य अग्रणीः सन्ति ते भविष्ये उच्चगुणवत्तायुक्तेषु उच्चेषु च अत्यन्तं प्रतिस्पर्धां कुर्वन्ति -मूल्येन आदेशाः मम देशस्य उच्चक्षमतायुक्ताः उच्चप्रौद्योगिकीयुक्ताः च शिपयार्डाः प्रथमं लाभं प्राप्नुयुः इति अपेक्षा अस्ति।

  

झाङ्ग लिजी इत्यस्य मतं यत् सूचीकृतयोः कम्पनीयोः विलयेन वैश्विकबाजारे चीनस्य जहाजनिर्माण-उद्योगस्य स्थितिः प्रभावः च महत्त्वपूर्णतया वर्धितः भविष्यति विलयितकम्पनीयाः वित्तीयशक्तिः अनुसंधानविकासक्षमता च सुदृढा भविष्यति, तथा च नूतनासु प्रौद्योगिकीषु, नवीनप्रक्रियासु निवेशं वर्धयितुं शक्नोति , तथा नवीनप्रौद्योगिकीः सामग्रीनां अनुसन्धानविकासयोः निवेशः जहाजनिर्माणप्रौद्योगिक्याः नवीनतां उन्नयनं च प्रवर्धयति।


चित्र |

उत्पादन |.. झोउ वेनरुई


प्रतिवेदन/प्रतिक्रिया