समाचारं

द्विचक्रिकाः केवलं ८५०० युआन् अर्जयन्ति इति byd "तकनीकी समानता" इति व्याख्यायते ।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

घरेलुवाहनविपण्ये नित्यं परिवर्तनं मूल्ययुद्धं च भवति । आकस्मिकस्य महतीपरीक्षायाः सम्मुखे कारकम्पनयः स्वस्य स्केललाभानां, मूल्यनियन्त्रणस्य च उपयोगं कथं कुर्वन्ति इति विजयाय जादुशस्त्रं जातम् । तस्मिन् एव काले कारकम्पनीनां नवीनताक्षमता, लाभप्रदतास्तरश्च ब्राण्डस्य भविष्यविकासे अपि महत्त्वपूर्णां भूमिकां निर्वहति

"चीनस्य नूतन ऊर्जाविक्रयनेता" तः "वैश्विकनवीन ऊर्जाविक्रयनेता" यावत्, byd इत्यस्य प्रत्येकं चालनं सर्वदा उद्योगेन सह प्रतिध्वनितम् अस्ति तथा च उद्योगस्य गतिशीलतां सर्वदा प्रभावितं करोति।

अद्यतनस्य आधिकारिकवित्तीयप्रतिवेदनस्य माध्यमेन byd इत्यनेन वास्तवमेव "प्रौद्योगिकीसमानता" कार्यान्विता। एकतः byd इत्यनेन अस्मिन् वर्षे प्रथमार्धे बहुवारं उत्तमं परिणामं प्राप्तम्, चीनदेशे "राजस्वस्य, शुद्धलाभस्य, विक्रयमात्रायाः च" क्रमशः त्रयः विस्फोटाः प्राप्ताः

अपरपक्षे अस्मिन् वर्षे प्रथमार्धे चीनीयब्राण्ड् सायकललाभस्य क्रमाङ्कने ८५०० युआन् सायकललाभेन चतुर्थस्थानं प्राप्तवान्, शीर्षत्रयं च ग्रेट् वाल मोटर्स्, जीली ग्रुप्, ली ऑटो च आसन्

इयं अत्यन्तं विपरीतसंख्या न केवलं घरेलु-वाहन-बाजारः कियत्पर्यन्तं संलग्नः अभवत् इति प्रतिबिम्बयति, अपितु byd इत्यस्मै अपि एतत् बोधयति यत् सः प्रवीणः अस्ति तथा च उच्च-गुणवत्ता-युक्त-निगम-विकासस्य उपभोक्तृ-समावेशतायाः च मध्ये संतुलनं निपुणः अस्ति, तथा च एकहस्तेन लाभवितरणं भङ्गयति चीनस्य वाहनविपण्ये प्रतिरूपम्।

प्रौद्योगिकीसमता तथा उपयोक्तृभ्यः प्रतिक्रिया

प्रौद्योगिकीसमता किम् ? यथा नाम सूचयति, उपभोक्तारः न्यूनं धनं व्यययन्ति, उत्तमप्रौद्योगिक्याः अनुभवं च कुर्वन्ति । उद्योगे अग्रणीकम्पनीरूपेण byd प्रौद्योगिक्या निर्मितस्य खातस्य महत्त्वं अवगच्छति ।

ब्लेड् बैटरी, डीएम-आई हाइब्रिड् इत्यादीनां प्रौद्योगिकीनां विकासस्य अतिरिक्तं byd इत्यनेन क्रमशः ctb बैटरी बॉडी एकीकरणं, yi sifang, yunnan, e-platform 3.0 इत्यादीनि अपि प्रक्षेपितानि क्रमशः प्रौद्योगिकीपरिवर्तनानन्तरं byd इत्यनेन नूतन ऊर्जावाहनस्य दृढतया कब्जा कृतः अस्ति विपणि।

अस्मिन् वर्षे मे-मासस्य २८ दिनाङ्के byd इत्यनेन नवीनतमं प्लग-इन्-संकर-प्रौद्योगिकी - पञ्चम-पीढीयाः dm-प्रौद्योगिकी - प्रारम्भस्य प्रयासः निरन्तरं कृतः । न केवलं इञ्जिनस्य तापदक्षता ४६.०६% यावत् भवति, व्यापकं क्रूजिंग्-परिधिः २१००km यावत् भवति, अपितु सर्वाधिकं महत्त्वपूर्णं यत्, एतत् सम्पूर्णं वाहन-उद्योगं आधिकारिकतया ईंधनस्य उपभोगस्य "२.०" युगे प्रवेशं कर्तुं नेति

प्रौद्योगिक्याः निरन्तरं नवीनता विकासश्च वर्षेषु byd इत्यस्य परिश्रमात् अविभाज्यः अस्ति। अस्मिन् वर्षे एव प्रथमार्धे बीवाईडी इत्यनेन २०.२ अरब युआन् व्ययस्य विशालः निवेशः कृतः, यत् गतवर्षस्य समानकालस्य अपेक्षया ४२% वृद्धिः अभवत्, एतत् आकङ्कणं तस्मिन् एव काले शुद्धलाभात् प्रायः ६.६ अरब युआन् अधिकम् आसीत्

विण्ड् इत्यनेन विमोचितानाम् ५,३०० तः अधिकानां ए-शेयर-सूचीकृतानां कम्पनीनां मध्ये byd अनुसंधान-विकास-व्ययस्य प्रथमस्थाने अस्ति, ए-शेयर-मध्ये "r&d-राजः" अभवत्

अन्येषां कारकम्पनीनां विपरीतम् ये अन्धरूपेण अनुसन्धानविकासयोः स्थिरतां अन्वेषयन्ति, byd स्पष्टतया अनुसन्धानविकासयोः निवेशे अधिकं कट्टरपंथी अस्ति २०११ तः अधुना यावत् विगत १४ वर्षेषु १३ वर्षेषु byd इत्यस्य अनुसंधानविकासनिवेशः तस्य शुद्धलाभात् अधिकः अभवत्, कदाचित् एकस्मिन् एव काले शुद्धलाभस्य अनेकगुणः अपि अभवत् अधुना यावत् byd इत्यस्य सञ्चितः अनुसंधानविकासनिवेशः प्रायः १५० अरबं यावत् अभवत् ।

अवश्यं, byd स्वस्य नूतनकारानाम् तकनीकीविन्यासस्य विषये अस्पष्टः नास्ति, परन्तु सः समानमूल्येन मूल्यानि न वर्धयति तस्य स्थाने, केवलं उपभोक्तृभ्यः उत्तमं अनुभवं दातुं "मूल्यानि वर्धयित्वा मात्रां वर्धयति" उदाहरणार्थं, सर्वेषु byd प्लग-इन् संकर-माडलेषु मानकरूपेण 12v लिथियम-लोह-फॉस्फेट्-प्रारम्भ-बैटरी-युक्तानि सन्ति, येन व्ययः, विन्यासः च वर्धते

अस्य अर्थः अस्ति यत् byd न केवलं विपणात् प्राप्तं सर्वं लाभं नूतनप्रौद्योगिकीषु निवेशयति, अपितु स्वस्य उत्पादानाम् अग्रे पालिशं कर्तुं, विपण्यं प्रति पुनः दातुं, उपयोक्तृभ्यः प्रतिक्रियां दातुं च स्वस्य धनं व्ययति

सम्पूर्णं वाहन-उद्योगं दृष्ट्वा, अपस्ट्रीम-लिथियम-बैटरी-सामग्रीणां मूल्यं वर्षे वर्षे न्यूनतां गच्छति, येन नूतन-ऊर्जा-वाहन-अनुभवस्य सीमां किञ्चित्पर्यन्तं न्यूनीकृता अस्ति संयोगवशं byd इत्यनेन उत्पादस्य गुणवत्तां सुनिश्चित्य स्वस्य सशक्त औद्योगिकशृङ्खलायाः आधारेण दृढं मूल्यनियन्त्रणं प्राप्तम् अस्ति ।

समग्रतया, यद्यपि सायकललाभप्रदतायाः दृष्ट्या byd किञ्चित् न्यूनं भवति तथापि तस्य सशक्तब्राण्ड-आकर्षणस्य, स्केल-लाभानां निरन्तर-विस्तारस्य, अन्तिम-औद्योगिकशृङ्खला-व्यय-नियन्त्रण-क्षमतायाः च कारणेन तस्य लाभप्रदतायां निरन्तरं सुधारः अभवत्

अल्पलाभं कृत्वा अधिकविक्रयस्य प्रतीक्षां कुर्वन्तु

"प्रौद्योगिकी राजा" इति नारस्य पालनात् आरभ्य अन्तिमेषु वर्षेषु "प्रौद्योगिकीसमानता" इति प्रस्तावः यावत्, byd केवलं कागदपत्रे एव वार्तालापः न इति सिद्धयितुं विपण्यप्रदर्शनस्य उपरि अवलम्बते

२०२३ तमे वर्षे बी.वाई.डी १६.१३ मिलियनं वाहनानि प्राप्तवान्, वर्षे वर्षे २८% वृद्धिः ।

बिटौटो इत्यस्य नवीनतमदत्तांशस्य अनुसारं जुलैमासे byd इत्यस्य विक्रयः विश्वे तृतीयस्थानं प्राप्तवान्, पूर्वं टोयोटा तथा फोक्सवैगन इत्येतयोः पश्चात् द्वितीयस्थाने, मार्कलाइन्स् इत्यस्य आँकडानुसारं byd इत्यस्य विक्रयः अस्मिन् वर्षे द्वितीयत्रिमासे होण्डा इत्यस्मै अतिक्रम्य सप्तमः अभवत् विश्वस्य बृहत्तमा कारकम्पनी।

विक्रयस्य निरन्तरं वृद्ध्या प्रत्यक्षतया ब्राण्ड्-प्रदर्शने सुधारः अभवत् । बहुकालपूर्वं byd इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धस्य वित्तीयप्रतिवेदनं प्रकाशितम् । प्रतिवेदने ज्ञायते यत् वर्षस्य प्रथमार्धे byd इत्यस्य परिचालन-आयः ३०१.१३ अरब युआन् आसीत्, यत् वर्षे वर्षे १५.७६% शुद्धलाभः १३.६३१ अरब युआन् आसीत्, यत् वर्षे वर्षे २४.४४% वृद्धिः अभवत्; कटौतीानन्तरं शुद्धलाभः १२.३१५ अरब युआन् आसीत्, यत् वर्षे वर्षे २७.०३% वृद्धिः अभवत् ।

विशेषतः अस्मिन् वर्षे द्वितीयत्रिमासे byd इत्यस्य मूलकम्पन्योः कारणं शुद्धलाभः ९.०६२ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ३२.८% वृद्धिः अभवत्, प्रथमत्रिमासे तुलने तस्य शुद्धलाभः प्रायः दुगुणः अभवत्

यदि वयं वदामः यत् प्रारम्भिकपदे नूतन ऊर्जायाः उच्चगुणवत्तायुक्तानां वाहननिर्माणक्षमतायाः च उपरि अवलम्ब्य byd क्रमेण स्वस्य ब्राण्ड्-समूहानां निरन्तरं उपरि आरोहणं कृतवान् ततः, ब्राण्ड्-संस्थाः बुद्धिमत्तायाः उत्तरार्धे अधिकं ध्यानं दास्यन्ति ।

गतवर्षस्य आरम्भे byd अध्यक्षः अध्यक्षः च wang chuanfu इत्यनेन बुद्धिमान् वाहनचालनं कम्पनीयाः मूलरणनीतिषु अन्यतमम् इति चिह्नितम्। अस्मिन् वर्षे यावत् byd इत्यनेन प्रथमवारं "सम्पूर्णवाहनगुप्तचर्या" सह नूतनानां ऊर्जावाहनानां बुद्धिमान् विकासरणनीतिः प्रस्ताविता ।

अगस्तमासे आयोजिते २०२४ तमे वर्षे डेन्जा-वाहन-प्रौद्योगिकी-दिने byd इत्यनेन घोषितं यत् सः बुद्धिमान्-वाहनचालनस्य विषये स्वस्य ध्यानं निरन्तरं वर्धयिष्यति मॉडल्स्, अपि च स्वकीयं सुपरकम्प्यूटिङ्ग्-केन्द्रं निर्मितवान् ।

अन्येषु शब्देषु, byd भविष्ये अपि बहुधा निवेशं करिष्यति, अन्त्यपर्यन्तं "प्रौद्योगिकीसमानतां" कार्यान्वयिष्यति, अधिकप्रतिस्पर्धात्मकं वाहन-उत्पादं निर्मास्यति, बहुसंख्यक-उपयोक्तृणां मान्यतां च प्राप्स्यति इति byd-इत्यस्य प्राथमिकं लक्ष्यम् अस्ति