समाचारं

अमेरिकीवायुसेना पायलट्-अभावस्य सामना कर्तुं छात्र-विपथनस्य समायोजनं करोति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी रक्षासमाचारजालस्थले १६ तमे स्थानीयसमये प्रकाशितेन प्रतिवेदनेन उक्तं यत् अमेरिकीवायुसेनायाः नूतननीतेः अनुसारं ये विमानचालकाः टी-३८ टैलोन् उन्नतप्रशिक्षकविमानस्य प्रशिक्षणं सम्पन्नवन्तः तेषां कृते अधुना एन् विमानस्य उड्डयनस्य आवश्यकता भवितुम् अर्हति युद्धविमानं बम्बविमानं वा विहाय अन्यत्।

अमेरिकीवायुसेनायाः वर्तमानस्य पायलट् प्रशिक्षणप्रक्रियायाः अनुसारं पायलट् छात्राणां प्रथमं हल्के सामान्यविमानेन १८ घण्टानां उड्डयनपरीक्षणं करणीयम्, ततः ८७ घण्टानां मूलभूतविमानस्य कृते beechcraft t-6 "texan ii" टर्बोप्रोप् प्रशिक्षके स्थानान्तरणं करणीयम् प्रशिक्षणं (तथा ४७ घण्टानां सिमुलेटर-अभ्यासः)।

ततः विमानचालकाः प्रशिक्षणदिशानुसारं उन्नतविमानप्रशिक्षणे विभक्ताः भविष्यन्ति: युद्धविमानचालकाः, आक्रमणविमानाः अन्ये च सामरिकविमानाः, बम्बविमानचालकछात्राः च टी-३८सी इत्यत्र ९६ घण्टानां उड्डयनं ३८ घण्टानां च सिमुलेटर-अभ्यासं निरन्तरं करिष्यन्ति talon" उन्नतप्रशिक्षकविमानं (युद्धविमानचालकाः t-38c इत्यस्य उड्डयनार्थं अतिरिक्तं 20 घण्टानां युद्धपरिचयप्रशिक्षणस्य आवश्यकता भवति); हेलिकॉप्टरचालकछात्राः th-1 "huey" प्रशिक्षणे 105 घण्टानां उड्डयनं 40 घण्टानां च सिमुलेटर-अभ्यासं करिष्यन्ति हेलिकॉप्टर;परिवहन/इन्धनपूरण/विशेषविमानम् अन्ये च छात्राः ते t-1a प्रशिक्षकविमानेन 76 घण्टाः यावत् उड्डीयन्ते, 54 घण्टां यावत् सिमुलेटरेण अभ्यासं करिष्यन्ति।

तदनन्तरं तेषां वास्तविकयुद्धप्रकारस्य अनुसारं तत्सम्बद्धे औपचारिकसंशोधनप्रशिक्षणैकके (ftu) नियुक्तं कर्तुं शक्यते उपकरणं युद्धसैनिकैः पायलटसंशोधनप्रशिक्षणकार्यं कर्तुं वास्तविकरूपेण उपयुज्यमानस्य प्रकारेण सह सङ्गतम् अस्ति

अमेरिकीवायुसेनायाः पायलटप्रशिक्षणमार्गस्य सामाजिकमाध्यमानां योजनाबद्धचित्रम्

अस्मात् प्रक्रियातः द्रष्टुं शक्यते यत् अस्मात् पूर्वं टी-३८-विमानस्य प्रशिक्षिताः प्रायः सर्वे युद्धविमानानाम्, बम्ब-विमानानाम् इत्यादीनां युद्धविमानानाम् छात्रविमानचालकाः आसन् तथापि "रक्षावार्ता" इति जालपुटे उक्तं यत् ते अस्मिन् वर्षे अगस्तमासात् ज्ञापनपत्रस्य समीक्षां कृतवन्तः . दस्तावेजे "महत्त्वपूर्णं किन्तु आवश्यकं नीतिपरिवर्तनं" उल्लेखितम् अस्ति यत् टी-३८ इत्यत्र प्रशिक्षितानां प्रशिक्षुणां विद्यमानविनियोगप्रवाहं परिवर्तयति ते युद्धविमानानाम् बम्बविमानानाम् अतिरिक्तं अन्यप्रकारस्य विमानेषु नियुक्ताः भवितुम् अर्हन्ति

यद्यपि ज्ञापनपत्रे स्वीकृतं यत् अमेरिकीवायुसेनायां वर्तमानकाले अभावे विद्यमानानाम् १,८४८ विमानचालकानाम् मध्ये १,१४२ युद्धविमानचालकाः सन्ति, येषां भागः ६०% अधिकं भवति व्यक्तिपरकदृष्ट्या अमेरिकीवायुसेना अपि प्रत्येकं स्थापयितुं अधिकं इच्छुकः अस्ति on the t-38. योग्याः प्रशिक्षुणः युद्धविमानानाम् परिवर्तनार्थं प्रेष्यन्ते, परन्तु "वर्तमानस्थितौ पायलटप्रशिक्षणस्य अधिकतमं उत्पादनं कर्तुं विद्यमानक्षमतानां उपयोगः आवश्यकः अस्ति अतः पारम्परिकयुद्धविमानानाम्, बम्बविमानानाम् इत्यादीनां अतिरिक्तं, अधिकमूलभूतरूपेण उड्डयनकौशलं वर्धयितुं टी-६ मूलभूतप्रशिक्षकविमानस्य "प्रथमविमानप्रशिक्षकः" इति मिशनेन सह स्नातकपदवीं प्राप्तानां टी-३८ उड्डयनछात्राणां मेलनं कर्तुं अपि विचारः भविष्यति links.प्रशिक्षुणां प्रशिक्षणक्षमता।

अमेरिकी वायुसेना t-38c "claw" उन्नत प्रशिक्षकविमाननिर्माण अमेरिकी वायुसेना

अपरपक्षे ज्ञापनपत्रे इदमपि उक्तं यत् कार्मिककठिनतानां कारणात् केषुचित् सन्दर्भेषु उन्नतप्रशिक्षकप्रशिक्षणस्य औपचारिकविमानसंशोधनप्रशिक्षणस्य च मध्ये "एकवर्षात् अधिकं" प्रतीक्षाान्तरं जातम् मुख्यालयस्य वायुसेनायाः प्रशिक्षणस्य तत्परतायाः च निदेशकः, परिचालनस्य उपप्रमुखः च ब्रिगेडियर जनरल् ट्रेवोरिस् सिमन्सः अवदत् यत् समर्थनस्य जनशक्तिचुनौत्यस्य च कारणेन लड़ाकूविमानसंशोधनप्रशिक्षण-एककेषु विलम्बः जातः। यद्यपि २०२३ वित्तवर्षे अमेरिकीवायुसेना १९९९ तमे वर्षात् प्रथमवारं सैनिकनियुक्ति लक्ष्यं पूरयितुं असफलतां प्राप्तवती तथापि नूतनप्रतिभां आकर्षयितुं केषाञ्चन प्रयत्नानाम् माध्यमेन २०२४ वित्तवर्षे एषा स्थितिः सुधरिता, उपशमिता च इति दृश्यते

गतवर्षे अन्यवार्ताः दर्शयन्ति यत् अमेरिकीवायुसेनायाः टी-३८ "tawl" प्रशिक्षकबेडानां प्रशिक्षणविलम्बस्य कारणं सर्वप्रथमं बेडस्य एव अपरिवर्तनीयं गम्भीरं च वृद्धत्वं, एकदा च अनुरक्षणेन तत् व्याकुलम् आसीत् j85 टर्बोजेट् इञ्जिनस्य समस्याः . एतेषां प्राचीनानां इञ्जिनानां पुनर्निर्माणस्य उत्तरदायी ठेकेदाराः "नवीनकोरोना-महामारी"-कारणात् दुर्बल-आपूर्ति-शृङ्खलानां, वृद्धावस्थायाः भागानां आपूर्तिं कर्तुं कष्टानि, भागानां विस्तृत-क्रय-सूचिकानां अभावः, तथा च न्यूनीकृतबजटः "मासः" स्वाभाविकतया छात्रविमानचालकानाम् उपरि प्रभावं कृतवान् येषां उड्डयनस्य तत्कालीन आवश्यकता वर्तते।

तदतिरिक्तं यतः रूस-युक्रेन-योः पूर्ण-परिमाणस्य संघर्षस्य अनन्तरं अमेरिकी-वायुसेनायाः यूरोपीय-नाटो-संयुक्तं जेट्-विमानचालक-प्रशिक्षण-परियोजना कर्तव्या भवति, तस्मात् उपलब्धाः टी-३८-विमानाः अपि अधिकं तानिताः सन्ति, तथा च बोइङ्ग्-टी-विमानस्य वितरणस्य विलम्बः -7a has made एषा स्थितिः अधिका गम्भीरा इव दृश्यते। उत्तर-टेक्सास्-नगरस्य शेपर्ड-वायुसेना-अड्डे जर्मन-वायुसेनायाः कर्णेलः अपि टी-३८-इत्यत्र केचन उन्नत-उड्डयन-प्रवेश-स्तरीय-युद्ध-कार्यक्रमाः टी-६-इत्यत्र स्थानान्तरयितुं विचारं प्रस्तावितवान्, अमेरिकी-अधिकारिणः अपि अस्थायीरूपेण नूतनानां प्रशिक्षणं स्थगितवान् ones.

t-38c "tawl" उन्नतप्रशिक्षकविमानस्य j85-5 टर्बोजेट् इञ्जिनस्य सामाजिकमाध्यमम्

सारांशेन ज्ञापनपत्रे उल्लेखः अस्ति यत् ये कैडेट्-जनाः टी-३८-पाठ्यक्रमं सम्पन्नं कुर्वन्ति, ते कथं स्व-इच्छसूचिकासु सर्वान् विमानान् प्राथमिकताम् अददात्, न केवलं युद्धविमानानाम्, बम्ब-प्रहारकानां च, तथा च कैडेट्-जनानाम् अन्यविमानप्रकारानाम् स्वेच्छया चयनस्य अवसरानां वर्णनं कृतम् अस्ति सिमन्स इत्यनेन इदमपि उक्तं यत् एतेषां हाले नीतिपरिवर्तनानां अभावेऽपि वायुसेना अद्यापि सेवायाः आवश्यकता, मञ्चस्य उपलब्धता, छात्राणां व्यक्तिगतप्राथमिकता, छात्राणां प्रदर्शनक्रमाङ्कनम् इत्यादीनां पारम्परिकमूलसिद्धान्तानाम् आधारेण विमानानाम् आवंटनं करिष्यति। यद्यपि नीतिपरिवर्तनस्य उद्देश्यं उपलब्धसंसाधनानाम् अनुकूलनं भवति तथापि यथा यथा भविष्यस्य क्षमतानां आवश्यकतानां च विकासः भवति तथापि नीतिपरिवर्तनेन प्रभाविताः विमानचालकाः अद्यापि स्वेच्छया युद्धविमानं बम्बविमानं च प्रति गन्तुं चयनं कर्तुं शक्नुवन्ति अमेरिकीवायुसेना यथाशीघ्रं सामान्यप्रशिक्षणमिशनप्रक्रियाः पुनः आरभ्यत इति अपि ज्ञापनपत्रे उक्तम्। सिमन्सः अवदत् यत् २०२४ वित्तवर्षस्य अन्तिमपायलट् प्रशिक्षणक्षमतायाः आँकडा अस्मिन् वर्षे अन्ते यावत् न प्रकाशिताः भविष्यन्ति।