समाचारं

इजरायल् नूतनं युद्धविरामसम्झौतां प्रस्तौति, हमासः "हास्यास्पदसामग्री" इति कथयति।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायलस्य राज्यमाध्यमेषु १९ तमे स्थानीयसमये प्रकाशितानां समाचारानुसारं इजरायल्-देशेन गाजा-देशे युद्धविराम-सम्झौतेः नूतनः प्रस्तावः पुनः प्रस्तुतः अस्ति । एतेषु इजरायल-निरोधितानां मुक्ति-विनिमयरूपेण गाजा-पट्टिकातः बहिः "सुरक्षितमार्गः" हमास-नेतृत्वं प्रदातुं शक्यते ।

गाजापट्टिकायां मध्यपूर्वसङ्घर्षस्य अस्य चक्रस्य कारणेन उत्पन्नाः भग्नावशेषाः चित्रे दृश्यन्ते

समाचारानुसारं नूतनसम्झौतेः शर्तानाम् अन्तर्गतं इजरायलदेशः हमास-नेतृणां याह्या सिन्वारस्य, प्यालेस्टाइन-देशं त्यक्तुम् इच्छन्तीनां हमास-सदस्यानां च सुरक्षितं प्रस्थानं सुनिश्चितं कर्तुं शक्नोति। नूतनसम्झौते गाजादेशस्य निरस्त्रीकरणस्य, गाजादेशस्य हमासस्य स्थाने "नवीनप्रशासनिकतन्त्रस्य" अपि आह्वानं कृतम् अस्ति । सम्प्रति अयं प्रस्तावः अमेरिकादेशाय प्रदत्तः अस्ति, परन्तु इजरायलस्य प्रधानमन्त्रिकार्यालयेन आधिकारिकतया एतस्य वार्तायाः पुष्टिः न कृता ।

हमासस्य अधिकारी नूतनं प्रस्तावम् 'हास्यास्पदम्' इति कथयति।

लेबनान-माध्यमेन तस्मिन् दिने हमास-अधिकारिणः उद्धृत्य ज्ञापितं यत् यद्यपि हमास-सङ्घः आधिकारिकतया प्रस्तावः न प्राप्तवान् तथापि हमास-सङ्घस्य मतं यत् सम्प्रति मीडिया-द्वारा प्रतिवेदितस्य नूतन-सम्झौतेः विषयवस्तु "हास्यास्पदः" अस्ति तथा च एषः प्रस्तावः ""सम्मानं कर्तुं असफलः" इति । विगतमासेषु प्रासंगिकमध्यस्थानां वार्ताप्रयत्नाः।

प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अस्य दौरस्य प्रारम्भात् आरभ्य इजरायल्-हमास-देशयोः मध्ये अमेरिका-कतार-मिस्र-देशयोः मध्यस्थतायाः सह युद्धविराम-वार्तालापस्य बहुविध-चरणं कृतम् अस्ति तथापि इजरायल्-हमास-देशयोः मध्ये सम्प्रति अन्यपक्षे अयुक्ताः परिस्थितिः इति आरोपः अस्ति सम्झौतां कृतवान् । इजिप्ट्-गाजा-पट्टिकायोः सीमायां "फिलाडेल्फिया-गलियारस्य" नियन्त्रणम् इत्यादयः विषयाः युद्धविरामवार्तालापस्य गतिरोधस्य मुख्याः असहमतिबिन्दवः इति अवगम्यते