समाचारं

अफगानिस्तानस्य सैनिकनिष्कासनविषये अमेरिकीप्रतिनिधिसभायाः ब्लिङ्केन् इत्यस्मै सबपोना जारीकृतम्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२१ तमस्य वर्षस्य अगस्तमासे अमेरिकादेशेन अफगानिस्तानदेशात् स्वसैनिकाः निष्कासिताः इति वर्षत्रयं गतं, अमेरिकीप्रतिनिधिसदनस्य विदेशकार्यसमितिः अद्यापि अस्य विषयस्य अन्वेषणं कुर्वती अस्ति १८ दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं समितिः तस्मिन् एव दिने विदेशसचिवं ब्लिन्केन् इत्यस्मै सबपोना जारीकृतवती यत् अस्मिन् मासे २४ दिनाङ्के समितिद्वारा आयोजिते सुनवायीयां उपस्थितः भवितुमर्हति, अफगानिस्तानदेशात् अमेरिकीसैनिकानाम् निवृत्तेः विषये साक्ष्यं दातुं च आवश्यकम् आसीत् .

अमेरिकी विदेशसचिवः एण्टोनी ब्लिन्केन्

रायटर् इत्यनेन समितिद्वारा प्रकाशितस्य वक्तव्यस्य उद्धृत्य उक्तं यत्, "यदि ब्लिन्केन् उपस्थितः न भवति तर्हि अध्यक्षः तस्य स्थाने पूर्णसमित्याः सभां कृत्वा प्रतिवेदनस्य विषये विचारं करिष्यति। प्रतिवेदने अनुशंसितं भविष्यति यत् अमेरिकी प्रतिनिधिसभा ब्लिन्केन् काङ्ग्रेसस्य अवमाननायां उल्लङ्घनं च ज्ञातव्यम् विधिपूर्वकं निर्गतं आह्वानपत्रम् "।

अमेरिकीप्रतिनिधिसदनस्य सदनस्य विदेशकार्याणां समितिः अफगानिस्तानदेशात् सैनिकनिष्कासनस्य विषये ब्लिन्केन् इत्यस्य आह्वानं कर्तुं प्रथमवारं न प्रयतते। अस्मिन् मासे प्रारम्भे समितिस्य अध्यक्षः रिपब्लिकन् माइकल मेकौल् इत्यनेन ब्लिन्केन् इत्यनेन अस्मिन् मासे १९ दिनाङ्के सुनवायीयां भागं ग्रहीतुं पृष्टम्। म्याकौल् इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् समितिः अफगानिस्तानदेशात् बाइडेन् प्रशासनस्य "विनाशकारीसैनिकनिवृत्तेः" अन्वेषणं कुर्वती अस्ति तथा च ब्लिङ्केन् इत्यनेन प्रासंगिकसुनवायेषु उपस्थितः भूत्वा साक्ष्यं दातुं कथितं, परन्तु विशिष्टतिथिषु विदेशविभागेन सह बहुवारं संवादं कृत्वा सफलतां न प्राप्तवती। विदेशविभागसमित्या सुनवायीतिथिं निर्धारयितुं बहुवारं कृतानां अनुरोधानाम् उपरि विदेशविभागस्य "निरन्तरविलम्बस्य प्रतिक्रियायाः अभावस्य च" आलोके समितिः एतेन ब्लिन्केन् इत्यस्य आह्वानं कुर्वती अस्ति। म्याकौल् इत्यनेन अपि उक्तं यत् वर्तमान-पूर्वविदेशविभागस्य अधिकारिभिः पुष्टिः कृता यत् अफगानिस्तानतः सैनिकानाम् निवृत्तेः विषये ब्लिङ्केन् "अन्तिमनिर्णयकर्ता" आसीत्, "अतः भवान् समितिं वक्तुं शक्नोति यत् सः सम्भाव्यविधायकपरिपाटानां विषये विचारं करोतु येन सदृशं विनाशकारीं त्रुटिं परिहरितुं साहाय्यं भवति निर्ह्वे।"

पूर्वं अमेरिकीविदेशविभागेन प्रतिक्रिया दत्ता आसीत् यत् तस्मिन् तिथौ ब्लिन्केन् साक्ष्यं दातुं न शक्नोति इति । "कैपिटल हिल्" इत्यनेन विदेशविभागस्य प्रवक्ता मैथ्यू मिलर इत्यस्य वक्तव्यस्य उद्धृत्य उक्तं यत् ब्लिन्केन् इत्यनेन काङ्ग्रेसस्य समक्षं १४ वारं अधिकं साक्ष्यं दत्तम्, यत्र विदेशकार्यसमित्याः समक्षं ४ वारं अपि साक्ष्यं दत्तम्, तथा च एकः सुनवायी विशेषतया अफगानिस्तानदेशे केन्द्रितः आसीत् मिलरः अपि अवदत् यत् राज्यविभागेन मैककाल् इत्यस्य जनसुनवायीयाः अनुरोधस्य पूर्तये उचितविकल्पाः प्रस्ताविताः सन्ति तथा च विदेशविभागेन विदेशसमित्याः कृते प्रायः २०,००० पृष्ठानि दस्तावेजाः प्रदत्ताः।

एसोसिएटेड् प्रेस-पत्रिकायाः ​​अनुसारम् अस्य मासस्य आरम्भे अमेरिकी-प्रतिनिधिसदनस्य रिपब्लिकन्-दलस्य सदस्याः अफगानिस्तान-देशात् अमेरिकी-सैनिक-निवृत्तेः विषये एकं प्रतिवेदनं प्रकाशितवन्तः, अस्मिन् अराजक-निवृत्तौ बाइडेन्-प्रशासनस्य असफलतायाः भृशं आलोचनां कृत्वा, उत्तरं “ आपदा” अफगानिस्तानयुद्धस्य यौनपरिणामस्य” उत्तरदायी अस्ति ।