समाचारं

संकटग्रस्तानां बहूनां स्थावरजङ्गमकम्पनीनां ऋणपुनर्गठनं स्थगितम्, केचन पुनर्गठनं सम्पन्नं कृत्वा ऋणं न कृतवन्तः ।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं संवाददाता : चेन् रोन्घाओ प्रत्येकं सम्पादकः : वेई वेन्यी

१७ सितम्बर् दिनाङ्के युझोउ समूहेन घोषितं यत् कम्पनीयाः विदेशऋणपुनर्गठनयोजनायाः योजनाऋणदातृणां आवश्यकवैधानिकबहुमतस्य समर्थनं अनुमोदनं च प्राप्तम् कैसा समूहः अपि १६ सितम्बर् दिनाङ्के घोषितवान् यत् ७५% अधिकाः ऋणदातारः पुनर्गठनयोजनायाः समर्थनं प्रकटितवन्तः।

"दैनिक आर्थिकसमाचार" इति संवाददातृभिः ज्ञातं यत् dxn china, china fortune land development, zhenro real estate, china aoyuan इत्यादीनां सहितैः अनेकैः अचलसम्पत्कम्पनीभिः अद्यैव स्वस्य ऋणपुनर्गठनस्य नवीनतमप्रगतिः प्रकटिता अस्ति। तेषु dxn china, zhenro real estate तथा china aoyuan इत्यनेन ऋणपुनर्गठनयोजनानां विस्तारस्य घोषणा कृता यदा च चीन फॉर्च्यून लैण्ड डेवलपमेण्ट् इत्यनेन घोषितं यत् २०२३ तमस्य वर्षस्य अगस्तमासस्य अन्ते १९०.०२९ अरब युआन् ऋणस्य पुनर्गठनं कृतम् अस्ति, तथा च ८०% अधिकं ऋणं निष्कासितम् आसीत् ।

उल्लेखनीयं यत् वर्षद्वयात् पूर्वं घरेलुविदेशीयऋणपुनर्गठनं सम्पन्नं कृत्वा आर एण्ड एफ रियल एस्टेट् इत्यनेन अद्यैव ऋणस्य चूकस्य घोषणा कृता, यत्र २७.६ अरब युआन् अधिकं ऋणं भवति, ऋणनिराकरणं प्रवर्धयितुं ऋणदातृभिः सह सक्रियरूपेण संवादं कुर्वन् अस्ति।

विद्रोही अचलसंपत्तिकम्पनीनां ऋणपुनर्गठनस्य विषये चीन उद्यमराजधानीगठबन्धनस्य उपाध्यक्षः बाई वेन्क्सी इत्यनेन १८ सितम्बर् दिनाङ्के पत्रकारैः सह साक्षात्कारे उक्तं यत् विद्रोही अचलसंपत्तिकम्पनयः उचितं व्यवहार्यं च पुनर्गठनयोजनां कृत्वा समर्थनं प्राप्तुं शक्नुवन्ति वा इति ऋणदातृणां सफलपुनर्गठनस्य कुञ्जी अस्ति।

dxn china, china fortune land development, zhenro real estate, china aoyuan इत्यादीनां बीमा-अचल-संपत्ति-कम्पनीनां सङ्ख्या अद्यैव स्वस्य ऋण-पुनर्गठनस्य नवीनतम-प्रगतिम् प्रकटितवती अस्ति चित्रे नानजिङ्ग्-नगरस्य ज़ुशान्-मार्गे स्थितं स्थावरजङ्गमम् दृश्यते । दृश्य चीन मानचित्र

चीन फॉर्च्यून भूमि विकासः पुनर्गठनस्य सक्रियरूपेण प्रकटयति

ऋणपुनर्गठनस्य प्रगतिः प्रकटितानां स्थावरजङ्गमकम्पनीनां आधारेण न्याय्यं चेत् केचन स्थावरजङ्गमकम्पनयः अद्यापि स्वस्य ऋणपुनर्गठनं न कार्यान्वितवन्तः, केचन अद्यापि ऋणदातृभ्यः अनुमोदनं प्राप्तुं चरणे सन्ति, केचन च ऋणस्य विशिष्टराशिं घोषयितुं आरब्धाः पुनर्गठनम् ।

संवाददाता अवलोकितवान् यत् युझोउ समूहः कैसा समूहः च ऋणदातृभिः सह पुनर्गठनयोजनानां वार्तायां सन्ति। युझोउ समूहेन १७ सितम्बर् दिनाङ्के घोषितं यत् तस्य विदेशेषु ऋणपुनर्गठनयोजना योजनालेनदारानाम् आवश्यकवैधानिकबहुमतस्य समर्थनं अनुमोदनं च प्राप्तवती अस्ति। तेषु ९९.२८% ऋणदातृभिः योजनाऋणदातृणां सभायाः (वर्गः क) पक्षे मतदानं कृतम्, यदा तु योजनाऋणदातृणां सभायाः (खवर्गः) अनुमोदनस्य दरः १००% यावत् अभवत् कैसा समूहेन १६ सितम्बर् दिनाङ्के घोषितं यत् ७५% अधिकाः ऋणदातारः पुनर्गठनयोजनायाः समर्थनं प्रकटितवन्तः ।

तदतिरिक्तं dxn china, zhenro real estate, china aoyuan इत्येतयोः सर्वेषां ऋणपुनर्गठनसम्झौतानां घोषणायाः स्थगनस्य घोषणा कृता अस्ति। dexin china इत्यनेन 16 सितम्बर दिनाङ्के घोषितं यत् घोषणायाः तिथौ यावत् कम्पनी स्वस्य सम्भाव्यपुनर्गठनस्य विषये किमपि प्रतिबद्धतां वा औपचारिकसमझौतां वा न प्राप्तवती अथवा हस्ताक्षरं न कृतवती, तथा च यदा उचितं भवति तदा अधिकघोषणा करिष्यति zhenrong real estate इत्यनेन 13 सितम्बर दिनाङ्के स्वस्य पुनर्गठनस्य घोषणा कृता the समर्थनसमझौतेः अन्तिमसमयसीमा १९ सितम्बर् २०२४ यावत् अधिकं विस्तारिता अस्ति;चीन आओयुआन् इत्यनेन १० सितम्बर् दिनाङ्के घोषितं यत् तस्य विदेशीयऋणपुनर्गठनयोजनायाः धारणकालः ६ मासैः २० मार्च २०२५ पर्यन्तं विस्तारितः अस्ति

संकटग्रस्तानां रियल एस्टेट् कम्पनीनां मध्ये चीन फॉर्च्यून लैण्ड डेवलपमेण्ट् कम्पनी लिमिटेड् इत्यनेन ऋणपुनर्गठने अधिका सकारात्मका प्रगतिः प्रकटिता अस्ति। चीन फॉर्च्यून लैण्ड डेवलपमेण्ट् इत्यनेन १३ सितम्बर् दिनाङ्के प्रकटितस्य ऋणपुनर्गठनस्य प्रगतेः अनुसारम् अस्मिन् वर्षे अगस्तमासस्य अन्ते १९०.०२९ अरब युआन् ऋणस्य पुनर्गठनं कृतम् अस्ति, तथा च यत् ऋणस्य राशिः निर्धारितरूपेण न परिशोधितं तत् २४.५५५ अब्जम् अस्ति yuan वित्तीय-सञ्चालन-ऋणस्य कुल-राशिः प्रायः 16.935 अरब युआन् साकारः अभवत् । अन्येषु शब्देषु अस्मिन् वर्षे अगस्तमासस्य अन्ते चीन-फॉर्च्यून-भूमिविकासस्य ऋणं ८०% अतिक्रान्तम् आसीत् ।

संवाददाता अवलोकितवान् यत् आर एण्ड एफ रियल एस्टेट्, यत् २०२२ तमे वर्षे एव घरेलुविदेशीयऋणपुनर्गठनं सम्पन्नवान् आसीत् (द्रष्टव्यम् "आर एण्ड एफ रियल एस्टेट् इत्यस्य ८ घरेलुकार्पोरेट् बाण्ड्स् आरएमबी १३.५ अरबं समग्रतया सफलतया विस्तारिताः"), सितम्बर् ११ दिनाङ्के घोषितवान् यत् जूनमासपर्यन्तं एतत् year ३० तमे दिनाङ्के कम्पनीयाः समेकितविवरणानां व्याप्तेः अन्तः एककोटियुआन् अधिकस्य अतिदेयराशियुक्ताः व्याजधारकाः ऋणाः आसन्, येषु बैंकऋणानां अतिदेयशेषः ८.४५४ अरब युआन् आसीत्, तथा च ऋणानां अतिदेयशेषः तः गैर-बैङ्क-वित्तीय-संस्थाः (न्यासाः, वित्तीय-पट्टे-कम्पनयः अन्ये च गैर-बैङ्क-वित्तीय-संस्थाः) 12.588 अरब-युआन् आसीत्, अन्येषां व्याज-धारक-ऋणानां अतिदेय-शेषः च 6.57 अरब-युआन् अस्ति, ये सर्वे अतिदेय-मूलधनं व्याजं च सन्ति तथा च देयसमये न प्रतिदत्ताः सन्ति।

आर एण्ड एफ रियल एस्टेट् इत्यनेन उक्तं यत् सः प्रासंगिकलेनदारैः सह सक्रियरूपेण संवादं कुर्वन् अस्ति, ऋणदातृणां चिन्तासु ध्यानं ददाति, समाधानं निर्माति, कार्यान्वयनञ्च करोति, अतिदेयऋणानां समाधानं च निरन्तरं प्रवर्तयति। कम्पनी ऋणदातृणां अधिकारान् हितं च प्राप्तुं महत् महत्त्वं ददाति, भविष्ये च स्वस्य ऋणस्य स्थितिं प्रति ध्यानं ददाति, विक्रयणं सम्पत्तिनिस्तारणप्रयत्नाः च वर्धयिष्यति, परिचालनस्थित्याधारितं पुनर्भुक्तिव्यवस्थां च यथोचितरूपेण योजनां करिष्यति

अचलसम्पत्कम्पनीनां “रक्तनिर्माणस्य” क्षमता एव कुञ्जी अस्ति

यद्यपि केचन अचलसम्पत्कम्पनयः ऋणपुनर्गठने प्रगतिम् अकरोत् तथापि उद्योगस्य अन्तःस्थजनानाम् अनुसारं अधिकानि जोखिमयुक्तानि अचलसम्पत्कम्पनयः अद्यापि पुनर्गठनयोजनासु विलम्बम् इत्यादीनां अनिश्चिततानां सामनां कुर्वन्ति

"जोखिम-अचल-संपत्ति-कम्पनीनां कृते सर्वाधिकं महत्त्वपूर्णः विषयः अस्ति यत् ऋण-पुनर्गठन-प्रक्रिया सुचारुः अस्ति वा न वा इति ऋण-पुनर्गठन-योजनायाः तर्कसंगतता व्यवहार्यता च, तथैव मुख्य-अर्थशास्त्रज्ञस्य झेङ्ग लेई-इत्यस्य समर्थनं मान्यता च of samoyed cloud technology group, said in september सः १८ दिनाङ्के पत्रकारैः अवदत् यत् अस्याः प्रक्रियायाः कालखण्डे बीमित-अचल-सम्पत्-कम्पनीनां समक्षं विशिष्टाः समस्याः भिन्नाः सन्ति, परन्तु तेषु सामान्यतया धनस्य अभावः, तरलता-संकटः, विशालः ऋण-परिमाणः, तथा च सम्पत्तिविसर्जनस्य कष्टानि।

बाई वेन्क्सी इत्यस्य मतेन बीमितं अचलसम्पत्कम्पनी उचितं व्यवहार्यं च पुनर्गठनयोजनां निर्मातुम् अर्हति वा, ऋणदातृणां समर्थनं च प्राप्तुं शक्नोति वा इति पुनर्गठनस्य सुचारुप्रगतेः पूर्वापेक्षा अस्ति, परन्तु सर्वाधिकं महत्त्वपूर्णं वस्तु अद्यापि कम्पनीयाः "रक्तनिर्माणस्य" उपरि निर्भरं भवति " क्षमता।

"पुनर्गठनं सफलं भवति चेदपि तस्य अर्थः न भवति यत् कम्पनी यथार्थतया जीवनं प्राप्तवती अस्ति। बीमाकम्पन्योः सफलपुनर्गठनस्य अनन्तरं सर्वाधिकं महत्त्वपूर्णं वस्तु स्वस्य परिचालनस्य 'रक्तनिर्माणस्य' क्षमतायाः पुनर्स्थापनं वर्धनं च भवति, तथा च नीति-बाजार-वातावरणयोः परिवर्तनस्य मध्यं स्थिरतां कथं निर्वाहयितुम्।" बाई वेन्क्सी अवदत्, "ऋणपुनर्गठनस्य समाप्तेः अनन्तरं, अचलसम्पत्-कम्पनीनां सम्मुखे मुख्य-सञ्चालन-चुनौत्येषु विपण्य-विश्वासस्य पुनर्स्थापनं, विक्रय-कमीकरणस्य त्वरणं, नकद-प्रवाह-सुधारः, अनुकूलनं च अन्तर्भवति सम्पत्ति-देयता-संरचना, वित्तीय-व्ययस्य न्यूनीकरणम् इत्यादीनि तेषां सक्रियरूपेण विक्रय-कमीकरणस्य विपणनस्य, प्रचारस्य च आवश्यकता वर्तते "।

संवाददाता अवलोकितवान् यत् वर्तमान संकटग्रस्तैः अचलसम्पत्कम्पनीभिः प्रकटितायाः ऋणपुनर्गठनस्य प्रगतेः आधारेण न्याय्यः अनेके अचलसम्पत्कम्पनयः अद्यापि ऋणदातृभिः सह समन्वयस्य संचारस्य च चरणे सन्ति। उद्योगस्य अन्तःस्थजनानाम् अनुसारं बीमाकम्पनयः ऋणदातृभिः सह हितविग्रहं कथं सन्तुलितं कर्तुं शक्नुवन्ति तथा च ऋणदातृणां विश्वासं समर्थनं च वर्धयितुं शक्नुवन्ति इति ऋणपुनर्गठनप्रक्रियायां विशेषतया महत्त्वपूर्णम् अस्ति

दैनिक आर्थिकवार्ता