समाचारं

बीजिंगः - अचलसंपत्तिनीतीनां अनुकूलनं कृत्वा साधारण-असामान्य-आवासीय-मानकान् समये एव रद्दं कुर्वन्तु

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के बीजिंग दैनिकपत्रिकायाः ​​अनुसारं चीनस्य साम्यवादीदलस्य बीजिंगनगरसमित्या "चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः निर्णयः अधिकव्यापकरूपेण सुधारं गभीरं कर्तुं चीनीयस्य प्रवर्धनं च- style आधुनिकीकरणम्।"

"मतेषु" उक्तं यत् किराया-क्रयणं च प्रवर्धयति इति आवासव्यवस्थायां सुधारः करणीयः । राजधानी-लक्षणैः सह सङ्गतस्य नूतनस्य अचल-सम्पत्-विकास-प्रतिरूपस्य स्थापनां त्वरितुं, किफायती-आवासस्य निर्माणं, आपूर्तिं च वर्धयितुं, श्रमिक-वर्गस्य समूहानां कठोर-आवास-आवश्यकतानां पूर्तये च। वयं नगरीय-ग्रामीण-निवासिनः विविध-सुधारित-आवास-आवश्यकतानां समर्थनार्थं नीति-तन्त्रेषु सुधारं करिष्यामः, आवास-सुरक्षायां आवास-प्रोविडेंट-निधि-भूमिकायां च पूर्ण-क्रीडां दास्यामः |. अचलसंपत्तिनीतीनां अनुकूलनं, साधारण-असामान्य-आवासीय-भवनानां कृते मानकानि समये एव रद्दं कर्तुं, वाणिज्यिक-आवासीय-सम्पत्त्याः कृते भूमि-व्यवहार-नियमानाम् अनुकूलनं कर्तुं, अचल-संपत्ति-विकास-वित्तपोषण-विधिषु, वाणिज्यिक-आवास-पूर्व-विक्रय-प्रणालीषु च सुधारं कर्तुं च।

अस्मिन् वर्षे जुलैमासस्य १८ दिनाङ्के चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे "चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः निर्णयः अधिकव्यापकरूपेण सुधारं गभीरं कर्तुं चीनीयशैल्या आधुनिकीकरणं च प्रवर्धयितुं" इति स्वीकृतम्, यत् स्पष्टतया उक्तवान् यत् नगरीयग्रामीणनिवासिनां विविधानां, उन्नतानां च आवासानाम् आवश्यकतानां समर्थनं भविष्यति। प्रत्येकं नगरसर्वकारं पूर्णतया स्वायत्ततां ददातु यत् सः अचलसम्पत्विपणनस्य नियमनं कर्तुं, नगरविशिष्टनीतयः कार्यान्वितुं शक्नोति, तथा च प्रासंगिकनगरेभ्यः आवासक्रयणप्रतिबन्धनीतीः रद्दीकर्तुं न्यूनीकर्तुं वा, साधारण-असामान्यनिवासस्थानानां कृते मानकानि रद्दीकर्तुं वा अनुमतिं ददातु। अचलसंपत्तिविकासवित्तपोषणपद्धतिषु तथा वाणिज्यिकआवासपूर्वविक्रयव्यवस्थासु सुधारः। अचलसम्पत्करव्यवस्थायां सुधारं कुर्वन्तु।

तेषु साधारणगृहस्य मानकानां कृते बीजिंग-नगरं सम्प्रति २०२३ तमस्य वर्षस्य अन्ते यावत् नीतिं कार्यान्वितं भवति । २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य १४ दिनाङ्के बीजिंग-नगरीय-आवास-नगरीय-ग्रामीण-विकास-आयोगेन अन्यैः विभागैः च "नगरस्य सामान्य-आवास-मानकानां, व्यक्तिगत-आवास-ऋण-नीतीनां च समायोजनस्य अनुकूलनस्य च सूचना" जारीकृता, यत्र स्पष्टीकृतं यत्, २०२४ तमस्य वर्षस्य जनवरी-मासस्य १ दिनाङ्कात् आरभ्य बीजिंग-नगरं आनन्दं प्राप्स्यति tax incentives नीतेः अन्तर्गतं साधारणं आवासं एकस्मिन् समये निम्नलिखितशर्तानाम् पूर्तये भवेत्।

(१) आवासीयक्षेत्रस्य भवनक्षेत्रस्य अनुपातः १.० (समावेशी) तः उपरि अस्ति;

(२) एकस्य आवास-एककस्य निर्माणक्षेत्रं १४४ वर्गमीटर् (समावेशी) तः न्यूनं भवति;

(3) 5 रिंग रोडस्य अन्तः आवासस्य लेनदेनमूल्यं 85,000 युआन/वर्गमीटर् (समाहितं) तः न्यूनं भवति, 5 तः 6 रिंग रोड् पर्यन्तं आवासस्य लेनदेनमूल्यं 65,000 युआन/वर्गमीटर् (समावेशी) तः न्यूनं भवति, तथा च 6th ring road इत्यस्य बहिः आवासस्य लेनदेनमूल्यं 45,000 युआन/वर्गमीटर् (सहितम्) इत्यस्मात् न्यूनम् अस्ति।

उद्योगस्य अन्तःस्थजनाः अवदन् यत् सम्प्रति, विभिन्ननगराणि साधारणगृह-असामान्य-आवास-मानकानाम् आधारेण बंधक-नीतीः, कर-नीतिः च कार्यान्विताः सन्ति, यद्यपि केचन नगराणि साधारण-आवास-मानकेषु समायोजनं कृतवन्तः, तथापि ते बहवः गृह-क्रेतारः "विलासिता-उन्मुखाः" न सन्ति " तथा च साधारणगृहेषु कर-बन्धक-छूटयोः आनन्दं लब्धुं न शक्नोति।" भविष्ये साधारणनिवासस्थानानां गैरसामान्यनिवासस्थानानां च मानकविभाजनं रद्दं कृत्वा निवासिनः उत्तमआवासस्य स्वप्नानां पूर्तये गृहक्रयणार्थं निवासिनः अधिकानुकूलकरः, बंधकऋणः इत्यादीनि शिथिलानि नीतयः प्रदास्यन्ति इति अपेक्षा अस्ति।

सम्बन्धित प्रतिवेदन