समाचारं

मेइटुआन् सवारानाम् आयः प्रकाशितः अस्ति: प्रथमस्तरीयनगरेषु ७,३५४ युआन् इत्यस्य औसतमासिकसरासरी "८०,००० स्नातकछात्राः भोजनं वितरन्ति" नकली अस्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्नल रिपोर्टर: झाओ वेन्की सम्पादक: चेन केमिंग, चेन जुन्जी

सवारस्य मासिकं औसतं आयं कियत् भवति ? मेइटुआन् मञ्चे कति उच्चावृत्तिसवाराः सन्ति ? सवारानाम् मध्ये शैक्षणिकयोग्यतायाः वितरणं किम् ?

अधुना एव गतस्य मध्य-शरद-महोत्सवस्य अवकाशस्य समये मेइटुआन्-सङ्घस्य मुख्याधिकारी वाङ्ग ज़िंग् सर्वेभ्यः कर्मचारिभ्यः सर्वकर्मचारिणां पत्रं प्रेषितवान् ।गतवर्षे मेइटुआन्-मञ्चे प्रायः ७४.५ मिलियन-सवाराः आयं अर्जितवन्तः, येन ८० अरब-युआन्-अधिकं पारिश्रमिकं अर्जितम्, एतेन आँकडानां कारणेन उद्योगे खाद्यवितरणसवारानाम् अस्तित्वस्य आयस्य च विषये चर्चाः अपि प्रवर्तन्ते

१९ सितम्बर् दिनाङ्के मेइटुआन् रिसर्च इन्स्टिट्यूट् इत्यनेन मञ्चे सवारानाम् संरचनायाः आयस्य च अधिकं व्याख्यानार्थं नवीनतमदत्तांशः प्रकटितः । "दैनिक आर्थिकवार्ता" इति संवाददातृभिः प्राप्ताः आँकडा: दर्शयन्ति यत्,मेइटुआन्-नगरस्य ७.४५ मिलियन-सवारानाम् मध्ये ये वर्षे पूर्णे २६० दिवसाभ्यधिकं यावत् आदेशं प्राप्तवन्तः, तेषां मध्ये कुलसङ्ख्यायाः ११%, प्रायः ८१९,५००, प्रायः ८१९,५००;

तथ्याङ्केषु एतदपि ज्ञातं यत् यदि कश्चन सवारः वर्षे पूर्णे २६० दिवसाभ्यधिकं यावत् आदेशं चालयति तथा च औसत दैनिक आदेशग्रहणसमयः ६ घण्टाभ्यः अधिकः भवति तर्हि तस्य आयः स्थानीयक्षेत्रे प्रतिस्पर्धात्मकः भविष्यति। २०२४ जूनमासं उदाहरणरूपेण गृहीत्वायदि कश्चन सवारः प्रथमस्तरीयनगरे धावति तर्हि तस्य मासिकं आयः ७,३५४ युआन्-अधिकं यावत् भवितुम् अर्हति, यदि सः तृतीय-स्तरीय-नगरे अथवा तस्मात् अधः धावति तर्हि तस्य मासिक-आयः ५,५५६ युआन्-अधिकं यावत् भवितुम् अर्हति

यथा ऑनलाइन-रूपेण ज्ञापितानां आँकडानां विषये यत् “मेइतुआन्-नगरस्य ७.४५ मिलियन-आय-अर्जक-सवारानाम् मध्ये ८०,००० स्नातक-छात्राः १%, ३,००,००० स्नातक-छात्राः ४%, तथा च क्राउड्सोर्स-सवारानाम् कुल-संख्या ५१ मिलियन-इत्येतत् इति उक्तवान् स्नातक-स्नातक-छात्राणां कृते data, पुष्टिकरणात् पूर्वं सत्यापनार्थं xuexin.com -इत्यत्र भवतः शैक्षणिकप्रमाणपत्रं डिग्रीप्रमाणपत्रं च प्रस्तुतं कर्तव्यम्।अस्मिन् विषये वर्तमानकाले यत्किमपि सवारदत्तांशं उपलब्धं तत् वस्तुतः किमपि आधारं विना अफवाः एव।

उच्च-आवृत्ति-सवारानाम् मासिक-आयस्य अवलोकनम् : १.

प्रथमस्तरीयनगरेषु ७,३५४ युआन् इत्यस्मात् अधिकं

"दैनिक आर्थिकसमाचारः" इति संवाददाता ज्ञातवान् यत् मेइटुआन् सवाराः साधारणाः क्राउडसोर्सिंग्, लेपाओ इत्यादयः प्रकाराः सन्ति, पूर्वस्य एकं दिवसं चालयितुं आवश्यकता नास्ति तथा च अधिकानि निःशुल्ककार्यसमयानि सन्ति, यदा तु उत्तरस्य एकं दिवसं चालयितुं आवश्यकता अस्ति तथा च औसत आयः अधिका भविष्यति।

मेइटुआन् शोधसंस्थायाः आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य जूनमासे उच्चावृत्तिसवारानाम् मध्येबीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन् च देशेषु क्राउडसोर्सिंग् तथा लेपाओ सवारानाम् आयः क्रमशः ७,३५४ युआन्, ११,०१४ युआन् च अस्ति, तृतीयस्तरीयनगरेषु अपि च ततः न्यूनेषु नगरेषु औसत आयः क्रमशः ५,५५६ युआन्, ७,१९७ युआन् च अस्तिमूलतः उच्च-आवृत्ति-सवारानाम् औसत-आयस्य परिधिं प्रतिनिधियति ।

आँकडानुसारं एकस्मिन् दिने टेकआउट् इत्यस्य शिखरघण्टाः ११:००-१३:०० तः १७:००-२०:०० वादनपर्यन्तं भवन्ति, अत्र अंशकालिकसवाराः बहुसंख्याकाः सन्ति, ये मुख्यतया मध्ये शिखरघण्टाद्वयं उपयुञ्जते अपराह्णे सायं च प्रसवकार्यं कर्तुं अधिकं आयं अर्जयितुं शक्नोति।

टेकआउट्-आदेशाः समय-अवधिना वितरिताः भवन्ति, सवाराः च शिखर-अवधिषु अल्पे काले अधिकं आयं अर्जयितुं शक्नुवन्ति । ("चीन टेकअवे उद्योग सर्वेक्षण अनुसन्धान प्रतिवेदन (2019 तमस्य वर्षस्य प्रथमत्रयत्रिमासिकम्)")

मेइटुआन् इत्यस्य व्यापारव्यवस्थायां खाद्यवितरणसवाराः महत्त्वपूर्णां भूमिकां निर्वहन्ति तस्य मूलस्थानीयव्यापारिकव्यापारे भोजनवितरणं, मेइटुआन् इत्यस्य फ्लैशविक्रयणं च इत्यादयः प्रमुखव्यापाराः खाद्यवितरणसवारानाम् वितरणसेवाभ्यः अविभाज्याः सन्तिमेइतुआन् इत्यस्य २०२३ तमस्य वर्षस्य वित्तीयप्रतिवेदनस्य आँकडानुसारं२०२३ तमे वर्षे मेइटुआन् इत्यस्य वितरणसेवायाः राजस्वं ८२.१९ अरब युआन् भविष्यति, यत् वर्षे वर्षे १७.३% वृद्धिः भविष्यति, वार्षिकं तत्क्षणं वितरण-आदेशस्य मात्रा २१.८९३ अरबं भविष्यति, यत् वर्षे वर्षे २३.८% वृद्धिः भविष्यतिअस्मिन् वर्षे जनवरीमासे चीनस्य नवीनरोजगारप्रपत्रसंशोधनकेन्द्रेण प्रकाशितेन "२०२३ चीननील-कालरसमूहस्य रोजगारसंशोधनप्रतिवेदनेन" सूचितं यत्,२०२३ तमे वर्षे वितरणकर्मचारिणां औसतमासिकं आयं ६,८०३ युआन् भविष्यति, यत् ब्लू-कालर-समूहस्य औसतं ६,०४३ युआन्-रूप्यकाणां भवति श्रमिकाः ।

खाद्यवितरणसवाराः श्रमिकाणां कृते संक्रमणकालीनरोजगारविकल्पः भवन्ति

iresearch द्वारा प्रकाशितं शोध-अनुमानं दर्शयति यत् तत्कालं वितरण-उद्योगस्य परिमाणं 2023 तमे वर्षे प्रायः 341 अरब युआन् भविष्यति, तथा च 2028 तमे वर्षे 810 अरब युआन् अधिकं भविष्यति इति अपेक्षा अस्ति।यथा यथा स्केलस्य विस्तारः निरन्तरं भवति तथा तथा तत्क्षण-वितरण-उद्योगः अपि अधिकं अवशोषयति तथा च अधिकाः कर्मचारीः।

संवाददातारः मेइतुआन् इत्यस्य वित्तीयप्रतिवेदनानि कङ्कणं कृत्वा ज्ञातवन्तः यत्,२०२० तः २०२२ पर्यन्तं मेइटुआन्-नगरात् आयं प्राप्यमाणानां सवारानाम् संख्या क्रमशः ४७ लक्षं, ५.२७ मिलियनं, ६.२४ मिलियनं च आसीत्, २०२३ तमे वर्षे एषा संख्या ७.४५ मिलियनं यावत् वर्धते "२०२३ ele.me riders rights protection report" इत्यस्य अनुसारं, २०२३ तमे वर्षे ele.me मञ्चे ४० लक्षाधिकाः सक्रियसवाराः भविष्यन्ति ।

परन्तु मेइटुआन् इत्यनेन प्रकाशितदत्तांशैः द्रष्टुं शक्यते यत् सवारसंरचनायाः मध्ये ८०% अधिकाः सवाराः न्यूनावृत्तियुक्ताः अथवा शौकियाः सवाराः सन्तिअद्यापि अल्पसंख्याकाः जनाः सन्ति ये वास्तवतः स्थिरं आयं अर्जयितुं पूर्णतया पूर्णकालिकभोजनवितरणस्य उपरि अवलम्बन्ते, ये कुलसवारसङ्ख्यायाः केवलं ११% भागं भवन्ति

अस्मिन् विषये मेइटुआन् शोधसंस्थायाः कथनमस्ति यत् खाद्यवितरणसवाराः अनेकेषां श्रमिकाणां कृते संक्रमणकालीनरोजगारविकल्पः अभवन्, ये सशक्ताः संक्रमणकालीनलक्षणाः दर्शयन्ति, यत् जीवनस्य सर्वेभ्यः वर्गेभ्यः पूर्वसंशोधनपरिणामैः सह अपि सङ्गतम् अस्ति विद्वांसः पूर्वं कृतेषु अन्वेषणेषु ज्ञातं यत् साइट्-सवारानाम् कारोबारस्य दरः एकवर्षे एव ७०% अधिकं प्राप्तवान्, तथा च "खाद्यवितरणं कुर्वन् अन्येषां अवसरानां दर्शनं" खाद्यवितरण-उद्योगे आदर्शः अभवत्

मेइटुआन् शोधसंस्थायाः प्रवक्ता अवदत् यत् सवारानाम् उच्चगतिशीलतालक्षणं जटिलकार्यवातावरणं च ध्यानं दत्त्वा मेइटुआन् इत्यनेन देशस्य ७७ नगरेषु कुलम् २१४ सवाराः नियुक्ताः येन सम्प्रति एतेषां सवारानाम् प्रस्तावः कृतः अस्ति more than 750 optimizations सुझावः, राष्ट्रव्यापिरूपेण 410 तः अधिकाः वस्तूनि अनुकूलिताः प्रारब्धाः च, 80 तः अधिकाः वस्तूनि च अनुकूलिताः उन्नयनं च क्रियन्ते

नूतना लचीली रोजगारस्य स्थितिः इति नाम्ना टेकअवे वितरणकर्मचारिणां अधिकारसंरक्षणं आयस्य च विषयाः सर्वदा सामाजिकं ध्यानं आकर्षितवन्तः। चीनी कार्मिकविज्ञानस्य अकादमीयाः मानवसंसाधनविपण्यप्रवाहप्रबन्धनसंशोधनकार्यालयस्य निदेशकः शोधकर्त्ता च तियान योङ्गपो एकदा सार्वजनिकरूपेण उक्तवान् यत् नूतनानां रोजगाररूपानाम् विकासः तीव्रगत्या अभवत्, आर्थिकजीवनशक्तिं वर्धयितुं रोजगारं अवशोषयितुं च महत्त्वपूर्णं बलं जातम्।रोजगारस्य दृष्ट्या नवमस्य राष्ट्रियकार्यबलसर्वक्षणस्य परिणामाः दर्शयन्ति यत् नूतनरोजगाररूपेषु श्रमिकाणां संख्या ८४ मिलियनं यावत् अभवत्, यत् कुलकर्मचारिणां संख्यायाः २१% अस्ति

परन्तु नूतनरोजगारप्रपत्राणां विकासे अद्यापि काश्चन समस्याः सन्ति, येषां नियमनं तत्कालं करणीयम् इति अपि सः उक्तवान् । यथा - रोजगारशृङ्खला दीर्घा भवति, वास्तविकनियोजनसंस्थानां परिचयः कठिनः भवति, श्रमिकाः च...अधिकाररक्षणम्आपदा। तत्सह रोजगारसंस्थानां धुन्धलापनेन विद्यमानसामाजिकसुरक्षाव्यवस्थायां नूतनानां रोजगारप्रपत्राणां समावेशस्य कठिनता अपि वर्धते

अस्मिन् सन्दर्भे तियान योङ्गपो इत्यनेन नूतनरोजगाररूपेषु मञ्च उद्यमानाम् कर्मचारिणां च श्रमिकरोजगारसम्बन्धस्य मानकीकरणं, नूतनरोजगाररूपेषु श्रमिकानाम् अधिकारानां हितानाञ्च रक्षणं सुदृढं करणं, नवीनरोजगारेषु व्यावसायिककौशलप्रशिक्षणं च सशक्ततया करणीयम् इति सुझावः प्रदत्ताः रूपाणि ।

संवाददाता|झाओ वेन्की

सम्पादन|चेन केमिंग चेन जुन्जी दु हेंगफेंगप्रूफरीडिंग्|डुआन लियन्

|दैनिक आर्थिक समाचारnbdnews इतिमूल लेखः

अनुमतिं विना पुनर्मुद्रणं, उद्धरणं, प्रतिलिपिः, प्रतिबिम्बीकरणं च निषिद्धम् अस्ति ।


दैनिक आर्थिकवार्ता