समाचारं

विशालाः दण्डाः लम्बमानखड्ग इव सन्ति, यूरोपीयकारकम्पनयः यूरोपीयसङ्घं नूतनानां उत्सर्जनविनियमानाम् त्वरितरूपेण समायोजनं कर्तुं आह्वयन्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुरुवासरे (१९ सितम्बर्) स्थानीयसमये यूरोपीयवाहननिर्मातृसङ्घः (acea) स्वस्य आधिकारिकजालस्थले उक्तवान् यत् यथा यथा यूरोपीयसङ्घस्य कठोरतरकार्बनउत्सर्जनमानकाः आगामिवर्षे प्रभावं प्राप्नुयुः तथा तथा निर्मातृभ्यः अरबौ यूरो दण्डस्य, बृहत्परिमाणस्य उत्पादनस्य च कटौतीयाः सामना करिष्यन्ति। सम्भावनाः ।

स्रोतः : एसीईए आधिकारिकजालस्थलम्

तस्मिन् एव दिने एसीईए इत्यनेन प्रकाशितानि आँकडानि दर्शयन्ति यत् यूरोपीयसङ्घस्य नूतनकारविक्रयः अगस्तमासे १८.३% न्यूनीभूतः, वर्षत्रयेषु न्यूनतमस्तरं प्राप्तवान् । तेषु प्रमुखविपण्येषु जर्मनी (-२७.८%), फ्रान्स (-२४.३%), इटली (-१३.४%) च विक्रयणं सर्वेषु द्वि-अङ्कीयक्षयः अभवत् ।

तथ्याङ्केषु एतदपि ज्ञातं यत् अगस्तमासे यूरोपीयशुद्धविद्युत्वाहनविक्रये वर्षे वर्षे ४३.९% न्यूनता अभवत्, येन चतुर्थमासः क्रमशः न्यूनता अभवत्, प्लग-इन् विद्युत्वाहनपञ्जीकरणे अपि २२.३% न्यूनता अभवत् अनुपातस्य दृष्ट्या अद्यैव विद्युत्वाहनानि वाहनविपण्यस्य १४.४% भागं धारयन्ति, यत् गतवर्षस्य समानकालस्य २१% आसीत्

एसीईए इत्यनेन एकस्मिन् वक्तव्ये लिखितं यत् पञ्जीकरणदत्तांशैः पुनः पुष्टिः भवति यत् विद्युत्वाहनस्य विपण्यं निरन्तरं अधः गच्छति। एजेन्सी २०२५ तमे वर्षे कार्यान्वितानां यूरोपीयसङ्घस्य उत्सर्जननियमानां "तत्कालसमीक्षायाः" आह्वानं कृतवती, २०३५ तमे वर्षे नूतनानां आन्तरिकदहनइञ्जिनकारानाम् विक्रये प्रतिबन्धस्य च आह्वानं कृतवती

एसीईए इत्यस्य बोर्डेन उक्तं यत् कारनिर्मातृभ्यः भयंकरप्रतिस्पर्धायाः सम्मुखे अरबौ यूरो दण्डः अथवा अनावश्यकरूपेण उत्पादनकटाहः, परिच्छेदः, यूरोपीयआपूर्तिमूल्यशृङ्खलानां दुर्बलीकरणं च भवति। एजेन्सी व्याख्यातवती यत् -

शून्य-उत्सर्जन-वाहनानां उत्पादनं व्यापकं च स्वीकरणं प्राप्तुं आवश्यकाः प्रमुखाः शर्ताः वयं गम्यन्ते: चार्जिंग-हाइड्रोजनीकरण-संरचना, प्रतिस्पर्धात्मकं निर्माणवातावरणं, किफायती हरित-ऊर्जा, क्रय-कर-प्रोत्साहनं, कच्चामालस्य, हाइड्रोजनस्य, बैटरीणां च सुरक्षिता आपूर्तिः च आर्थिकवृद्धिः, उपभोक्तृस्वीकारः, आधारभूतसंरचनायाः विश्वासः च अद्यापि पूर्णतया विकसितः नास्ति ।

पूर्वदिने इटलीदेशस्य प्रधानमन्त्री मेलोनी इत्यनेन उक्तं यत् २०३५ तः नूतनानां आन्तरिकदहनइञ्जिनकारानाम् विक्रयणं यूरोपीयसङ्घस्य प्रतिबन्धः "आत्मविनाशकारी" नीतिः अस्ति सा चेतवति स्म यत् एतेन "सहस्राणि कार्याणि नष्टानि भवेयुः अथवा सम्पूर्णानि औद्योगिकक्षेत्राणि विघटनं कर्तुं शक्नुवन्ति ये धनं, रोजगारं च सृजन्ति" इति ।

तस्याः टिप्पणीः सम्पूर्णे यूरोपीयसङ्घस्य राजनेतृभिः प्रतिध्वनितम् । वाहननिर्मातारः अपि वदन्ति यत् ते स्वच्छतरवाहनेषु संक्रमणं बाधितुं न इच्छन्ति, परन्तु ईवी-विक्रये महती न्यूनता तेषां उत्पादनस्य उपरि महत्त्वपूर्णं प्रभावं जनयति।

मीडिया-रिपोर्ट्-अनुसारं रेनॉल्ट्-संस्थायाः मसौदे एकस्मिन् दस्तावेजे लिखितम् यत् यदि २०२५ तमे वर्षे विद्युत्वाहनानां विपण्यभागः अपरिवर्तितः अस्ति तर्हि सर्वेषां वाहननिर्मातृणां कृते नूतननियमानां कारणात् कुलम् १३ अरब यूरोपर्यन्तं दण्डः भविष्यति

दस्तावेजं दर्शयति यत् यूरोपीयसङ्घस्य कारनिर्मातृणां नियमानाम् अनुपालनाय २०% तः २२% पर्यन्तं विपण्यभागः आवश्यकः, परन्तु एतत् आकङ्कणं सम्प्रति १५% तः न्यूनतया स्थगितम् अस्ति, यस्य अर्थः अस्ति यत् तेषां पेट्रोलस्य उत्पादनं विक्रयं च महत्त्वपूर्णतया न्यूनीकर्तुं आवश्यकम् अस्ति वाहनानि, अन्यथा ते महतीं दण्डं प्राप्नुयुः।

स्रोतः : एसीईए आधिकारिकजालस्थलम्

एसीईए-महानिदेशकः सिग्रिड् डी व्रीजः मीडिया-माध्यमेभ्यः अवदत् यत्, “भवन्तः द्रष्टुं शक्नुवन्ति यत् सहमतिः भवति, सर्वे च समस्यायाः गम्भीरताम्, यथाशीघ्रं तस्याः समाधानस्य आवश्यकतां च ज्ञायन्ते, अधुना वयं पश्यामः यत् वास्तविकतायाः प्रभावः अतीव अस्ति | विशालः, २०२५ तमे वर्षे च सम्भवः भवेत् तस्य गम्भीराः परिणामाः भविष्यन्ति” इति ।

डी व्रीस् इत्यनेन अपि उक्तं यत् यूरोपीयसङ्घस्य नियमानाम् एकः प्रमुखः समस्या अस्ति यत् ते वाहनस्य उत्सर्जनस्य सीमां निर्धारयन्ति परन्तु उपभोक्तृभ्यः विद्युत्वाहनानि क्रेतुं पर्याप्तं प्रोत्साहनं न ददति “यूरोपीयसङ्घस्य दृष्टिकोणः संरचनात्मकरूपेण दोषपूर्णः अस्ति, अनिवार्यविनियमाः च न can’t create a market ” इति ।

“प्रोत्साहनं अतीव महत्त्वपूर्णं भवति, आर्थिकं वा अवित्तीयं वा भवितुम् अर्हति” इति सा नॉर्वेदेशात् एकं उदाहरणं दर्शितवती, यत् विद्युत्वाहनानां पार्किङ्गशुल्कं न्यूनीकृत्य बसमार्गस्य उपयोगं कर्तुं शक्नोति स्म

यूरोपीय-आयोगः प्रतिवदति स्म यत् एसीईए-पत्रं प्राप्तम् अस्ति, समये एव प्रतिक्रियां दास्यति इति ।