समाचारं

फेड्-संस्थायाः दर-कटाहस्य अनन्तरं एशिया-देशस्य सम्पत्तिः वर्धते

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एशियायाः मुद्रासु अद्य प्रबललाभः अभवत्, यत् १४ मासस्य उच्चतमं स्तरं प्राप्तवान्, यत् फेडरल् रिजर्वस्य ५० आधारबिन्दुव्याजदरे कटौतीयाः कारणेन चालितम् अस्ति। इन्डोनेशियादेशस्य रुपिया, दक्षिणकोरियादेशस्य वोन्, मलेशियादेशस्य रिंगिट् इत्यादयः वर्धिताः ।

इदानीं एशियायाः शेयरबजाराः शीघ्रमेव प्रतिक्रियां दत्तवन्तः । msci एशियाई स्टॉक सूचकाङ्कः १.६%, जापानस्य topix सूचकाङ्कः २% च उच्छ्रितः ।

"एषा व्याजदरे कटौती वित्तीयबाजारेभ्यः, व्यवसायेभ्यः, गृहेभ्यः च स्पष्टं संकेतं प्रेषयति यत् फेडः आर्थिकवृद्धेः समर्थनं करोति। एशियाईबाजारैः फेडस्य कार्याणि अतीव सकारात्मकरूपेण स्वीकुर्वन्तु।

फेड्-दर-कटनेन एशिया-मुद्राणां वृद्धिः भवति

ब्लूमबर्ग् एशिया डॉलर सूचकाङ्कः गुरुवासरे ०.२% वर्धितः, २०२३ तमस्य वर्षस्य जुलैमासस्य अनन्तरं सर्वोच्चस्तरं प्राप्तवान् । एशियायाः मुद्रासु इन्डोनेशिया-रूपिया-दक्षिणकोरिया-देशयोः अग्रणी-लाभः अभवत्, मलेशिया-देशस्य रिंगिट्-मूल्यं २०२२ तमे वर्षात् सर्वोच्चस्तरं प्राप्तवान् ।

न केवलं एशियायाः मुद्राः, अपितु अन्ये उदयमानाः विपण्यमुद्राः यथा मेक्सिको-पेसो, दक्षिण-आफ्रिका-रैण्ड् इत्यादयः अपि अधिकं गतवन्तः ।

सिङ्गापुरस्य स्ट्रेट्स् इन्वेस्टमेण्ट् मैनेजमेण्ट् इत्यस्य मुख्यकार्यकारी मनीष भार्गवः अवदत् यत् फेडस्य व्याजदराणि न्यूनीकर्तुं मृदु-अवरोहणस्य सम्भावना वर्धयितुं कृतं कदमः "जोखिमस्य भूखं वर्धयितुं शक्नोति तथा च उदयमानबाजारेषु पूंजीप्रवाहं चालयितुं शक्नोति यतः निवेशकाः अधिकं प्रतिफलं इच्छन्ति।

व्याजदरकटनेन न केवलं एशियायाः सम्पत्तिषु प्रदर्शनं वर्धितम्, अपितु एशियायाः केन्द्रीयबैङ्कानां व्याजदरेषु कटौतीं कर्तुं अधिकं लचीलता अपि प्राप्ता । अगस्तमासस्य आरम्भे एव फिलिपिन्स्-देशस्य केन्द्रीयबैङ्कः व्याजदराणां न्यूनीकरणे अग्रणीः आसीत्, इन्डोनेशियादेशस्य केन्द्रीयबैङ्कः अपि अस्मिन् सप्ताहे व्याजदरेषु कटौतीं कर्तुं अप्रत्याशितरूपेण घोषितवान् फेडस्य नीतिपरिवर्तनेन सामान्यतया आगामिषु १२ तः १८ मासेषु अधिकानि नीतयः शिथिलीकरणानि भविष्यन्ति इति मार्केट् अपेक्षां करोति ।

सिङ्गापुरस्य लोम्बार्ड ओडियरस्य स्थूलरणनीतिज्ञः ली हाओमिन् अवदत् यत्, "व्याजदरस्य प्रसारस्य संकुचनं पूंजीप्रवाहः च एशियायां नीतिनिर्मातृणां निवेशकानां च कृते अधिकं अनुकूलं वातावरणं प्रदाति।

बार्क्लेजबैङ्कस्य रणनीतिज्ञः मितुल कोटेचा अद्य अवदत् यत् यद्यपि अमेरिकी-डॉलरस्य दुर्बलतायाः कारणेन एशिया-मुद्राणां किञ्चित् समर्थनं प्राप्तम् तथापि २०२५ तमे वर्षे एषा वृद्धिः आंशिकरूपेण विपर्यस्तः भवितुम् अर्हति इति अपेक्षा अस्ति।

एशियायाः अर्थव्यवस्थाः निरन्तरं वर्धन्ते, मुद्रायाः सम्भावनाः अपि सुधरन्ति

विश्लेषकाः मन्यन्ते यत् अमेरिकी-डॉलरस्य दुर्बलतायाः अतिरिक्तं एशिया-अर्थव्यवस्थायाः ठोसवृद्धेः सम्भावनाभिः स्थानीयमुद्राणां कृते अपि अधिकं समर्थनं प्राप्तम् दक्षिणकोरिया, फिलिपिन्स, थाईलैण्ड्, ताइवान, भारत, चीनदेशेभ्यः अगस्तमासस्य सशक्तनिर्माणदत्तांशैः क्षेत्रे विनिर्माणविश्वासः वर्धितः इति सूचितम्।

रॉयलबैङ्क आफ् कनाडा इत्यस्य एशियाईविदेशीयविनिमयरणनीत्याः प्रमुखः एल्विन् तानः अवदत् यत् यद्यपि एशियायाः मुद्राणां समग्ररूपेण उत्तमं प्रदर्शनं कृतम् अस्ति तथापि प्रत्येकस्य देशस्य आर्थिकवृद्धिः नीतिसंभावना च भिन्ना अस्ति, मुद्राप्रदर्शनमपि भिन्नं भविष्यति।

तदतिरिक्तं जापानी-शेयर-बजारः विशेषतया उत्तमं प्रदर्शनं कृतवान्, अद्य निक्केई २२५ सूचकाङ्कः २.१५% अधिकः अभवत् ।

जापानस्य ओकासन सिक्योरिटीज इत्यस्य रणनीतिज्ञः रीना ओशिमा इत्यनेन दर्शितं यत् फेडरल् रिजर्व् इत्यनेन घोषितं व्याजदरे कटौती मार्केट् अपेक्षायाः अनुरूपं भवति, येन इत्यस्य मूल्यक्षयः जापानी अर्थव्यवस्थायां दबावं न जनयति स्म " जापानीविपण्यस्य कृते ।