समाचारं

कर्मचारिणां अधिकारानां रक्षणं कृत्वा ज़ोङ्ग फुलि लाभांशं प्राप्तवान्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिक पर्यवेक्षक संजालस्य संवाददाता ये xinran १९ सितम्बर् दिनाङ्के आर्थिकपर्यवेक्षकजालेन वहाहा-नगरस्य आन्तरिककर्मचारिभ्यः ज्ञातं यत् १८ सितम्बर् दिनाङ्के वहाहा-संस्थायाः कर्मचारीप्रतिनिधिसमागमः अभवत् । "वाहहा लाभांशं रद्दं करिष्यति, वेतनं न्यूनीकरिष्यति" इति अफवाः प्रतिक्रियारूपेण ज़ोङ्ग फुली सभायां अवदत् यत् वहाहा अस्मिन् वर्षे शुष्कशेयरेषु लाभांशं न रद्दं करिष्यति, वेतनसंरचनायाः परिवर्तनं न भविष्यति। परन्तु बोनसः केवलं भूतकालस्य वरिष्ठतायाः वा स्तरस्य वा आधारेण न अपितु व्यक्तिगतकार्यप्रदर्शनस्य आधारेण वितरितः भविष्यति। ज़ोङ्ग फुली इत्यनेन स्पष्टतया उक्तं यत् वहाहा-अन्तर्गतं अद्यापि "मुक्तसवारी", "द्रुतनौकायानम्" इति चिन्तनस्य जडता अस्ति । प्रदर्शनस्य "कैटफिश" इत्यस्य परिचयस्य उद्देश्यं बृहत् घटस्य भङ्गः एव ।

१९ सितम्बर् दिनाङ्के हाङ्गझौ वहाहा समूह कम्पनी लिमिटेड इति प्रमाणितेन "वाहहा होम" सार्वजनिकलेखेन "नवीनशक्तिं संचयन्तु, नवीनक्रीडाः उद्घाटयन्तु, परिणामान् प्राप्तुं व्यावहारिकपरिणामान् च आनन्दयन्तु - वहाहा अष्टमकर्मचारिणः षष्ठं सत्रं आयोजितवान्" इति शीर्षकेण एकं पदं प्रकाशितवान् प्रतिनिधि सम्मेलन सम्मेलन" लेख।

लेखः दर्शयति यत् १८ सेप्टेम्बर् दिनाङ्के वहाहा समूहेन अष्टमश्रमिककाङ्ग्रेसस्य षष्ठी सभा अभवत् । वहाहा समूहस्य अध्यक्षः महाप्रबन्धकः च ज़ोङ्ग फुलि इत्ययं सभायां उपस्थितः आसीत् । १६२ कर्मचारीप्रतिनिधिः सभायां उपस्थिताः, हाङ्गझौ-नगरस्य प्रायः १०० कारखानानिदेशकाः प्रमुखकर्मचारिणश्च सभायां उपस्थिताः आसन् ।

ज़ोङ्ग फुली इत्यनेन स्वभाषणेषु कर्मचारिणः, प्रबन्धनम्, कम्पनी च इति त्रयः स्तराः सन्देशाः आशाः च प्रकटिताः । बहुसंख्यककर्मचारिणां कृते सा आशास्ति यत् सर्वेषां आत्मप्रेरणा, अन्वेषणं, दृढनिश्चयः च भवितुम् अर्हति इति। प्रबन्धनस्य कृते सा आशास्ति यत् विभागस्तरात् उपरि प्रत्येकं संवर्गः परिवर्तनस्य नेता भूत्वा स्वयमेव उत्तमं दलं निर्मातुम् अर्हति। कम्पनीस्तरस्य सा उल्लेखितवती यत् सा आशास्ति यत् वहाहा विश्वमञ्चे गमिष्यति, चीनीयब्राण्ड्-संस्थाः विश्वस्य ब्राण्ड्-मध्ये स्थातुं च ददाति इति । वहाहा व्यापक उद्यमव्यवस्थायाः सह परिष्कृतं प्रबन्धनं प्राप्नोति। विभिन्नव्यापारप्रक्रियाणां व्यापकरूपेण क्रमणं, परिचालनदक्षतां सुधारयितुम्, सहकार्यक्षमतां वर्धयितुं, जोखिमानां न्यूनीकरणं कर्तुं, उद्यमनवाचारं विकासं च प्रवर्धयितुं च आवश्यकम् अस्ति।

शुष्कभागेभ्यः लाभांशस्य मुद्देः प्रतिक्रियारूपेण वहाहा-संस्था एकदा कर्मचारिणां मध्ये सामूहिक-अधिकार-रक्षणस्य तूफानम् अनुभवति स्म । आर्थिकपर्यवेक्षकजालेन अनेकेषां आन्तरिकवहाहाकर्मचारिणां कृते ज्ञातं यत् अद्यैव वहाहासमूहेन कर्मचारिभ्यः होङ्गशेङ्गबेवरेज इत्यनेन सह श्रमसन्धिषु हस्ताक्षरं कर्तुं अपेक्षितं तथा च शुष्कशेयरेषु लाभांशं रद्दं कृतम् अस्य कारणात् आन्तरिककर्मचारिभिः सामूहिकाधिकारसंरक्षणं आरब्धम्।

शुष्क-स्टॉक-लाभांशस्य स्रोतः वहाहा-द्वारा प्रारम्भिकवर्षेषु स्थापितायाः इक्विटी-प्रोत्साहन-व्यवस्थायाः आधारेण ज्ञातुं शक्यते । तथ्याङ्कानि दर्शयन्ति यत् वहाहा इत्यनेन १९९९ तमे वर्षे कर्मचारीसमूहस्वामित्वप्रोत्साहनव्यवस्था आरब्धा अस्ति । २००३ तमे वर्षे वहाहा-संस्थायाः पूर्णकर्मचारिणां भागधारणा प्राप्ता । २०१८ तमे वर्षे वहाहा-भागधारकाणां कुलसंख्या १५,००० अतिक्रान्तवती ।

२०१८ तमे वर्षे वहाहा इत्यनेन इक्विटी-क्रयणं प्रारब्धम् । तदानीन्तनस्य मीडिया-रिपोर्ट्-अनुसारं २०१८ तमे वर्षे वहाहा-कम्पनी स्वस्य भागधारककर्मचारिभ्यः प्रतिशेयरं ३ युआन् (०.४ युआन्, करस्य अनन्तरं २.६ युआन् कटौतीं कृत्वा) प्रतिशेयरं मूल्येन पुनः क्रीतवती, यस्मात् २ युआन् विशेषलाभांशरूपेण प्रत्यागतवती शेयरधारककर्मचारिभ्यः भुक्तं, १ युआन् भागपुनर्क्रयणमूल्यरूपेण उपयुज्यते ।

२०१८ तमस्य वर्षस्य एप्रिल-मासे वहाहा-संस्थायाः प्रतिक्रिया अभवत् यत् कर्मचारिणः उत्तमरीत्या प्रेरयितुं सर्वाणि मूल-शेयराणि उच्चमूल्येन निष्कासितानि तस्मिन् एव काले कुल-वार्षिक-लाभांशाः अपरिवर्तिताः एव अभवन्, तेषां पुनर्मूल्यांकनं च पदानाम् आधारेण कृतम् शुष्कभागरूपेण प्रदर्शनम्।

पूर्वं केचन वहाहा-कर्मचारिणः ये कम्पनीं त्यक्तवन्तः ते पत्रकारैः सह अवदन् यत् केषुचित् संवर्गस्तरेषु स्टॉकलाभांशात् आयः तेषां वार्षिक-आयस्य ५०% अधिकं भवति

८ सितम्बर् दिनाङ्के अपराह्णे "come on whh" इति नामकः वेइबो-उपयोक्ता "वाहहा-कर्मचारिणां सामूहिक-अधिकार-संरक्षणस्य विषये सार्वजनिक-वक्तव्यम्" इति शीर्षकेण वेइबो-पोस्ट्-पत्रं स्थापितवान् वक्तव्ये "वाहहा कर्मचारी अधिकारसंरक्षणसम्पर्कसमितिः" इति हस्ताक्षरितम् आसीत् । वक्तव्ये उक्तं यत् वहाहा-कर्मचारिणां हाले कृतानि कार्याणि, यथा अनुबन्धेषु पुनः हस्ताक्षरं कर्तुं आवश्यकं भवति, कर्मचारी-स्टॉक-स्वामित्व-व्यवस्थां पूर्णतया रद्दं कर्तुं, कर्मचारि-शेयर-स्वामित्व-समूहानां बाह्य-निवेशानां अनुचित-मूल्येन निष्कासनं च, वहाहा-कर्मचारिणां मध्ये प्रबल-असन्तुष्टिः उत्पन्ना अस्ति , ते च विविधरूपेण प्रतिक्रियां दत्तवन्तः अधिकाररक्षणस्य इच्छां प्रकटयन्ति। अस्मिन् क्रमे कर्मचारिणः स्वेच्छया स्वस्य कानूनी अधिकारस्य रक्षणार्थं अधिकारसंरक्षणसम्पर्कसमित्याः निर्माणं कृतवन्तः ।

१९ सितम्बर् दिनाङ्के कर्मचारीप्रतिनिधिसभायां ज़ोङ्ग फुली इत्यस्य वक्तव्यस्य प्रतिक्रियारूपेण यत् "अस्मिन् वर्षे शुष्कशेयरात् लाभांशः रद्दः न भविष्यति" इति, केचन आन्तरिकवहाहाकर्मचारिणः संशयं प्रकटितवन्तः यत् ते अवदन् यत् प्रतिवेदने विशेषतया "अस्मिन् वर्षे शुष्कशेयरात् लाभांशः" इति न रद्दं भविष्यति". रद्दं भविष्यति।" अतः, आगामिवर्षस्य तदनन्तरवर्षस्य च व्यवस्था कथं करणीयम्? दीर्घकालं यावत्, यतः अद्यापि आभासी "शेयर-आधारितः" लाभांश-अभ्यासः अस्ति, वहाहा-संस्थायाः १०,००० तः अधिकानां कर्मचारिणां भविष्यस्य लाभांश-आयस्य मौलिकरूपेण गारण्टी न दातुं शक्यते