समाचारं

मालिकस्य निधनानन्तरं ज्ञातिभिः ज्ञातं यत् तस्य पुत्रः सरोगेसीद्वारा जातः इति रक्षकः अवैधरूपेण दशकोटि उत्तराधिकारस्य उपयोगं अङ्गीकृतवान्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं चाङ्गशानगरस्य एकः प्रमुखः स्वर्गं गतः, तस्य पुत्रः जिओ ली (२०१३ तमे वर्षे जन्म प्राप्य) तस्य मातुः सम्बन्धी नास्ति इति न्यायालयेन निर्धारितं यत् बालकः क प्रतिनिधी इति चिन्ता उत्पन्नवती । भ्राता लीमहोदयः मातुलस्य बालस्य सम्पत्तिस्य अवैधप्रयोगस्य अभिभावकत्वेन प्रश्नं कृतवान्, बालकः तस्य मातुलस्य जैविकः बालकः नास्ति इति शङ्कितवान् सः अवदत् यत् तस्य पितृत्वपरीक्षायाः अनुरोधः अङ्गीकृतः।

१९ सितम्बर् दिनाङ्के स्वस्य अभिभावकमातुलस्य ली मोहोङ्गस्य पुत्रः लिन् महोदयः रेड स्टार न्यूज् इत्यस्मै अवदत् यत् क्षियाओ ली सम्प्रति स्वमातुः सह स्वगृहनगरे निवसति। जिओ ली इत्यस्य स्वस्थवृद्ध्यर्थं परिवारः एतत् विषयं महतीं कार्यं कर्तुम् न इच्छति स्म, परन्तु लीमहोदयस्य व्यवहारेण तेषां सामान्यजीवनं गम्भीररूपेण प्रभावितम् आसीत्, अतः ते सम्पर्कं च्छिन्दितुं चयनं कृतवन्तः प्रश्नस्य उत्तरे लिन् महोदयः प्रतिवदति स्म यत्, "सम्प्रति बालस्य सम्पत्तिः परिवारस्य अनेकैः वृद्धैः अर्थात् ली मौबिन् इत्यस्य अनेकैः भ्रातृभगिनीभिः संयुक्तरूपेण प्रबन्धिता अस्ति, तथा च ली महोदयस्य विषये कोऽपि अवैधः उपयोगः नास्ति आरोपं कृत्वा सः न्यायालयस्य आश्रयं करिष्यति।

लिन् महोदयः अवदत् यत् तस्य मातुलस्य ली मौबिन् इत्यस्य मृत्योः अनन्तरं तेषां ज्ञातं यत् ली मौबिन् इत्यस्य भ्राता ली महोदयः निजीरूपेण ली मौबिन् इत्यस्य वाणिज्यिकसम्पत्त्याः ११.४ लक्षं मूल्यं विक्रीतवान्, ली मौबिन् इत्यस्य मृत्योः अनन्तरं समये एव तत् प्रत्यागन्तुं असफलः अभवत् सम्प्रति न्यायालयेन अन्ततः निर्णयः कृतः यत् भ्राता ली महोदयेन ली मौबिन् इत्यस्य बालकद्वयाय १४ लक्षं युआन् प्रत्यागन्तुं, परन्तु भ्राता अद्यापि पुनरागमनस्य दायित्वं न निर्वहति। अस्मिन् विषये लीमहोदयः रेडस्टार न्यूज इत्यस्मै अवदत् यत् वाणिज्यिकसम्पत्तिः ली मौबिन् इत्यनेन न्यस्तविषयाणां निबन्धनार्थं सः कृतः अधिकारसंरक्षणव्ययः एव, तस्य कृते पारिश्रमिकरूपेण गणनीयः। सः न्यायालयस्य निर्णयेन सह असहमतः अस्ति, ६० दिवसेषु पुनर्विचाराय आवेदनं करिष्यति।

▲अन्ततः न्यायालयेन निर्णयः कृतः यत् ली महोदयेन ली मौबिन् इत्यस्य बालकद्वयाय 11.4 मिलियन युआन् प्रत्यागन्तुम्।

रक्षकः सम्पत्तिप्रयोगे प्रतिक्रियाम् अददात्-

अनेकैः वृद्धैः संयुक्तरूपेण प्रबन्धितं भवति, तत्र अवैधव्यवहारः नास्ति

लीमहोदयस्य परिचयस्य अनुसारं १३ सितम्बर् दिनाङ्के तस्य मामा ली मौबिन् (१९६५ तमे वर्षे जन्म) एकदा ताओयुआन्, हुनान्-नगरस्य एकस्याः विकासकम्पन्योः प्रमुखः भागधारकः आसीत्, २०२० तमे वर्षे सः अप्रत्याशितरूपेण मृतः, ततः कोटि-कोटि-जनानाम् उत्तराधिकारः, पुत्रद्वयं च त्यक्तवान् ली मौबिन् तस्य पूर्वपत्न्या झाङ्ग मौबिन् (जन्म १९६४) च २०१३ तमे वर्षे तलाकं कर्तुं सहमतौ । मातुलस्य मृत्योः अनन्तरं तस्य ज्येष्ठः पुत्रः झाङ्ग इत्यनेन सह निवसति स्म, तस्य कनिष्ठः पुत्रः जिओ ली च ली बिन् इत्यस्य द्वितीयभगिन्या ली हाङ्ग इत्यस्य (अर्थात् ली महोदयस्य द्वितीया मातुलस्य) सह निवसति स्म मातुलस्य अप्रत्याशितरूपेण मृत्योः अनन्तरं द्वितीया मातुलः ली मौहोङ्गः अनेकभ्रातृणां समर्थनेन बालस्य कानूनी रक्षकः भवितुम् निश्चितः

हुनान्-प्रान्तस्य चाङ्गडे-नगरस्य मध्यवर्ती-जनन्यायालयस्य निर्णयदस्तावेजेन ज्ञातं यत् ज्येष्ठः पुत्रः ली मौबिन्-झाङ्ग-मौबिन्-योः पुत्रः आसीत्, कनिष्ठः पुत्रः जिओ ली च सरोगेसी-माध्यमेन ली-मौबिन्-इत्यस्य पुत्रः आसीत् २०१३ तमस्य वर्षस्य सितम्बर्-मासस्य १६ दिनाङ्के ली मोबिन् इत्यनेन झाङ्ग-मौमौ-इत्यस्य तलाकः कृतः, ज्येष्ठपुत्रस्य पालनपोषणं च झाङ्ग-मौमौ-इत्यनेन कृतम् हुनान् प्रान्ते न्यायालयेन ली मौहोङ्ग् इत्यस्य जिओ ली इत्यस्य अभिभावकत्वेन नियुक्तिः कृता । २०२२ तमस्य वर्षस्य जनवरी-मासस्य २७ दिनाङ्के क्रमशः स्वपुत्रद्वयस्य रक्षकत्वेन झाङ्ग-मौमौ-ली-मौमोङ्ग्-इत्येतौ ली मोबिन्-इत्यस्य उत्तराधिकारस्य विभाजनस्य विषये वितरणसम्झौतां कृतवन्तौ, तस्य च नोटरी-पत्रं प्राप्तम्

भ्राता लीमहोदयः अवदत् यत् तस्य द्वितीया मातुलः अवैधरूपेण सम्पत्तिप्रयोगं करोति इति शङ्का अस्ति, तस्मात् सः स्वस्य अभिभावकत्वं निरस्तं कर्तुं आवेदनं कृतवान् इति। ली महोदयः रेडस्टार न्यूज् इत्यस्मै अवदत् यत् सः आविष्कृतवान् यत् तस्य द्वितीयमातुलस्य परिवारेण तस्य पृष्ठतः अभिभावकत्वस्य पुष्टिः कृता, चाङ्गशानगरे तस्य मातुलस्य विला विक्रीय विभक्तः, यस्य मूल्यं सप्ततः अष्टलक्षं यावत् अस्ति "पश्चात् अहं ज्ञातवान् यत् मम द्वितीयस्य मातुलस्य पुत्रः शेन्झेन्-नगरे गृहं क्रीत्वा कोटि-कोटि-मूल्यकं बंधकं गृहीतवान्।"

१९ सितम्बर् दिनाङ्के अभिभावकस्य ली मौहोङ्गस्य पुत्रः लिन् महोदयः रेड स्टार न्यूज् इत्यस्मै स्पष्टीकरोति यत् बालस्य सम्पत्तिः सम्प्रति ली मौबिन् इत्यस्य अनेकैः वृद्धैः अर्थात् ली मौबिन् इत्यस्य अनेकैः भ्रातृभगिनीभिः, कस्यापि राजधानीयाश्च संयुक्तरूपेण प्रबन्धिता अस्ति व्ययस्य कृते एकलक्षं युआन् अधिकं आवश्यकं भवति एकः अग्रजः तदनुमोदितवान्। सम्पत्तिस्य अवैधप्रयोगस्य प्रश्नस्य विषये लिन् महोदयः अवदत् यत् तस्य गृहं तस्य मातुलस्य ली मौबिन् इत्यस्य मृत्योः पूर्वं क्रीतम् आसीत्, तस्य बंधकं नास्ति, अतः गृहं क्रेतुं तस्य बालकानां धनस्य उपयोगः नास्ति लीमहोदयः स्वस्य आरोपानाम् कृते न्यायालयं गमिष्यति।

तदतिरिक्तं लीमहोदयः पूर्वसाक्षात्कारे अवदत् यत् सः शङ्कितः यत् जिओ ली ली बिन् इत्यस्य जैविकः बालकः नास्ति, तथा च स्वस्य द्वितीया मातुलः ली मोहोङ्ग इत्यनेन बालस्य पितृत्वपरीक्षां कर्तुं पृष्टवान् तथापि तस्य द्वितीया मातुलः, अभिभावकत्वेन, इच्छुकः नासीत्, न्यायालयः च तस्य समर्थनं न कृतवान् । द्वितीया मातुलः अपि तान् बालकं द्रष्टुं निवारयति स्म ।

लीमहोदयस्य संशयस्य प्रतिक्रियारूपेण लिन् महोदयः प्रतिवदति स्म यत् तस्य मातुलस्य ली मौबिन् इत्यस्य निधनानन्तरं सः न अपेक्षितवान् यत् पश्चात् एतादृशाः संशयाः उत्पद्यन्ते इति परिचयः । द्वितीयं न्यायालयेन ज्ञातं यत् क्षियाओ ली तस्य मातुलस्य प्रतिनिधीयरूपेण जातः, बालस्य रूपं च तस्य मातुलस्य रूपं बहु सदृशम् आसीत् परिवारस्य दृढं विश्वासः आसीत् यत् बालकः तस्य मातुलस्य अस्ति, पितृत्वपरीक्षायाः आवश्यकता नास्ति। लिन् महोदयस्य मतेन लीमहोदयस्य पितृत्वपरीक्षां कर्तुं आग्रहः परिवारसम्पत्त्याः स्पर्धां कर्तुं जिओ ली इत्यस्य वैधविरासताधिकारं ली मौहोङ्गस्य अभिरक्षणाधिकारं च वंचयितुं आसीत्

दुकानगृहस्य भुक्तिं 11.4 मिलियन युआन् अधिकं मुकदमा

अन्तिमः निर्णयः आसीत् यत् भ्रातृजः मातुलपुत्रद्वयं प्रति प्रत्यागच्छेत् ।

अधुना एव ली मौबिन् इत्यस्य बालकद्वयस्य रक्षकाः, ली मौबिन् इत्यस्य भ्रातुः ली महोदयः च कोटिकोटिमूल्यानां दुकानस्य स्वामित्वं कृत्वा न्यायालयं गतवन्तः

लिन् महोदयेन रेड स्टार न्यूज इत्यस्मै परिचयः कृतः यत् तस्य मातुलस्य ली मौबिन् इत्यस्य मृत्योः अनन्तरं तेषां ज्ञातं यत् ली मौबिन् इत्यस्य भ्राता ली महोदयः अपि ली मौबिन् इत्यस्य मृत्योः पूर्वं १४ लक्षं मूल्यस्य ली मौबिन् इत्यस्य वाणिज्यिकसम्पत्त्याः विक्रीतवान्, ली मौबिन् इत्यस्य मृत्योः अनन्तरं न विक्रीतवान् मृत्युः शीघ्रं प्रत्यागच्छतु। गतमासे न्यायालयेन अन्ततः निर्णयः कृतः यत् ली महोदयेन ली मौबिन् इत्यस्य बालकद्वये ११.४ लक्षं युआन् प्रत्यागन्तुं, परन्तु ली महोदयेन अद्यापि तत् कार्यान्वितं न कृतम्।

लिन् महोदयेन प्रदत्तेन सिविलनिर्णयेन ज्ञातं यत् २०१९ तमस्य वर्षस्य अक्टोबर्-मासस्य १० दिनाङ्के ली मौबिन् इत्यनेन स्वस्य भ्रातुः ली-महोदयाय वकिल-पत्रं निर्गतं, यत्र सः 1990 तमे वर्षे जियायुआन् प्लाजा (पूर्वं मैरियट् प्लाजा) इत्यत्र हानि-वसूली-सम्बद्धानां विषयाणां निबन्धनं कर्तुं न्यस्तवान् किहे टाउन.

सम्बन्धितप्रकरणानाम् परीक्षणानन्तरं ज्ञातं यत् ली मौबिन् स्वस्य भ्रातृभ्रातुः श्री ली इत्यस्मै प्रकरणेन सम्बद्धस्य भण्डारस्य कृते अन्यैः सह "किहेनगरे भण्डारस्य क्रयणस्य योजना" इति हस्ताक्षरं कर्तुं न्यस्तवान्, तथा च भण्डारं चेन् मौहुआ, 1999 इत्यस्मै विक्रीतवान् । प्रकरणे अपक्षः । दुकानस्य स्थानान्तरणार्थं कुलम् १.१४ मिलियन युआन् तस्य भ्रातुः संगृहीतम् अस्ति, यस्मात् १५०,००० युआन् २०१९ तमस्य वर्षस्य डिसेम्बर्-मासस्य २८ दिनाङ्के मान्यतां प्राप्नुयात्, दुकानस्य कृते संगृहीत-भाडायाः कटौती च ली-महोदयः उपर्युक्तं धनं न स्थानान्तरितवान् ली मौबिन इत्यस्मै । प्रकरणे सम्बद्धः भण्डारः ली मौबिन् इत्यस्य सम्पत्तिसम्बद्धे बालस्य अभिभावकेन हस्ताक्षरिते वितरणसम्झौते न समाविष्टः आसीत् ।

२०२३ तमस्य वर्षस्य मेमासे ली मौबिन् इत्यस्य द्वयोः बालकयोः रक्षकैः उपर्युक्तस्थितिः ज्ञात्वा तौ ली महोदयं ली मौबिन् इत्यस्य न्यासस्य स्वीकारस्य समये पुनः प्राप्तस्य सम्पत्तिं यथार्थतया निवेदयितुं पृष्टवन्तौ तथापि ली महोदयेन सम्पत्तिं न निवेदितं वा न प्रत्यागच्छत् दूरं बालस्य रक्षकः झाङ्ग मौबिन् सः ली मौहोङ्ग च मन्यते स्म यत् तेषां भ्रातुः व्यवहारेण तेषां बालकानां अधिकारस्य उल्लङ्घनं भवति, अतः ते न्यायालये मुकदमान् अङ्गीकृतवन्तः

प्रथमस्तरीयन्यायालयेन हुनानप्रान्तस्य ताओयुआन-मण्डलस्य जनन्यायालयेन ज्ञातं यत् प्रासंगिककायदानानुसारं न्यासीद्वारा न्यस्तकार्याणां निबन्धनकाले प्राप्ता सम्पत्तिः ग्राहकाय स्थानान्तरिता भवेत् यदि ग्राहकस्य मृत्युः भवति तर्हि न्यासस्य अनुबन्धः भवति समाप्तः । अस्मिन् सन्दर्भे भ्राता ली मौमौ न्यस्तकार्याणां निबन्धनात् प्राप्तं १४ लक्षं युआन् ली मोबिन् इत्यस्मै न स्थानान्तरितवान्, तथा च दावान् अकरोत् यत् एषा राशिः ली मोबिन् इत्यस्य तस्मै उपहारः अस्ति, तथा च १५०,००० युआन् प्रमाणपत्रस्य आवेदनस्य व्ययः इति परन्तु तस्य दावाः न आसीत् सत्यापनार्थं पर्याप्तं प्रमाणं प्रस्तुतम्, अतः तत् न स्वीकृतम्, तयोः मध्ये न्यास-अनुबन्धः समाप्तः भवेत्, न्यस्त-कार्याणां निबन्धनार्थं भ्रातुः 11.4 मिलियन-युआन्-रूप्यकाणां समाप्तिः भवेत् विधिनानुसारं ली मौबिन् इत्यस्य उत्तराधिकारिभिः उत्तराधिकारः प्राप्तः । ली मौबिन् इत्यस्य पुत्रद्वयं ली मौबिन् इत्यस्य प्रथमक्रमस्य उत्तराधिकारी अस्ति ।

प्रथमपदस्य निर्णयानन्तरं तस्य भ्राता लीमहोदयः निर्णयस्य विरुद्धं अपीलं कृतवान् सः तर्कयति स्म यत् बालकद्वयं ली मौबिन् इत्यस्य जैविकसन्ततिः अस्ति वा इति विषये संशयः अस्ति तथा च विषयः योग्यः नास्ति इति। तदतिरिक्तं उपहाररूपेण प्राप्तस्य गृहस्य विषये विचारः आसीत्, यत् ली मौबिन् इत्यस्य न्यासस्य निबन्धने तस्य अधिकाररक्षणव्ययः, ली मौबिन् इत्यस्य सम्झौतेन परं गृहं पुनः प्राप्तुं तस्य अतिरिक्तं पारिश्रमिकं च आसीत्

अस्मिन् वर्षे अगस्तमासस्य १३ दिनाङ्के चाङ्गडे-मध्यम-जनन्यायालये द्वितीय-स्तरीय-न्यायालये उक्तं यत्, प्राप्तानि तथ्यानि प्रथम-स्तरीय-न्यायालयेन सह सङ्गतानि सन्ति इति तस्य मतं यत् ली-महोदयस्य भ्राता दावान् अकरोत् यत् ली मौबिन्-इत्यनेन सह सम्बद्धं दुकानं दानं कृतम् पूर्वनिर्दिष्टकार्यस्य पारिश्रमिकरूपेण तस्मै प्रकरणं दत्तवान्, परन्तु तस्य प्रमाणीकरणार्थं पर्याप्तं प्रमाणं न दत्तवान् ।

द्वितीयन्यायालयेन उक्तं यत् ली मौबिन् इत्यस्य मृत्योः अनन्तरं प्रकरणे सम्बद्धं गृहक्रयणधनं ली मौबिन् इत्यस्य पुत्रद्वयेन विधिना उत्तराधिकाररूपेण प्राप्तं, तस्य बालकद्वयं प्रति प्रत्यागन्तुं च

तदतिरिक्तं बालन्यायालयस्य प्रभावीनिर्णयेन द्वयोः बालकयोः तेषां अभिभावकानां च परिचयः पुष्टः अस्ति, अस्मिन् प्रकरणे पुनः समीक्षा न भविष्यति। अन्ते लीमहोदयस्य अपीलं अङ्गीकृतम् । एषः एव अन्तिमः न्यायः ।

१९ सेप्टेम्बर्-मासस्य अपराह्णे १४ लक्षं युआन्-रूप्यकाणां वाणिज्यिकसम्पत्त्याः प्रत्यागमनस्य असफलतायाः विषये ली-महोदयः रेड-स्टार-न्यूज-सञ्चारमाध्यमेन अवदत् यत् सः आग्रहं करोति यत् बालकद्वयं ली-मौबिन्-इत्यस्य जैविक-सन्ततिः अस्ति वा इति विषये अद्यापि संशयः अस्ति इति तदतिरिक्तं वाणिज्यिकसम्पत्तिः ली मौबिन् इत्यनेन न्यस्तविषयाणां निबन्धनार्थं सः यत् अधिकारसंरक्षणशुल्कं कृतवान्, तत् तस्मै पारिश्रमिकरूपेण गणनीयम् अतः सः न्यायालयस्य निर्णयेन सह असहमतः अस्ति, ६० दिवसीयस्य अपीलकालस्य अन्तः पुनर्विचाराय आवेदनं करिष्यति।

रेड स्टार न्यूज रिपोर्टर कै जिओयी