समाचारं

मध्यशरदमहोत्सवस्य अनन्तरं चन्द्रमाः कुत्र गच्छन्ति ?

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे विक्रयः मन्दः अभवत्, अनेके चन्द्रकेक्सकम्पनीभिः चन्द्रकेक्स उपहारपेटिकानां आदेशानां न्यूनीकरणं, उच्चसूचीदबावः च इति ज्ञापितं यत् बहवः उपभोक्तारः चिन्तयन्ति - मध्यशरदमहोत्सवस्य अनन्तरं अविक्रीताः चन्द्रमाककाः कुत्र गतवन्तः? बीजिंग बिजनेस डेली इत्यस्य एकस्य संवाददातुः मते केचन मूनकेकनिर्मातारः स्वस्य इन्वेण्ट्री स्वच्छं कर्तुं मध्यशरदमहोत्सवस्य अनन्तरं स्टॉक् मध्ये स्थितानां मूनकेक्स् इत्यस्य छूटं विक्रयं च करिष्यन्ति। अवधिः समाप्ताः चन्द्रकेक्साः कम्पनीद्वारा पुनः प्रयुक्ताः भविष्यन्ति, तेषां संसाधनं च करणीयाः भविष्यन्ति। ज्ञातव्यं यत् यथा यथा सद्यःकालेषु उद्योगस्य मालवस्तुनियन्त्रणस्य अपशिष्टपरिहारस्य च जागरूकता वर्धिता तथा तथा अनेके मूनकेकनिर्मातृभिः विक्रयस्य आधारेण उत्पादननिर्धारणं, उत्पादनक्षमतायाः नियन्त्रणं च इत्यादीनि पद्धतयः स्वीकृताः येन मूनकेकसूचीं न्यूनीकर्तुं शक्यते

विक्रये १०% छूटः

मध्यशरदमहोत्सवात् पूर्वं सुपरमार्केट्-मध्ये सर्वविध-चन्द्र-उपहार-पेटिकाः अलमार्यां राशौ भवन्ति, परन्तु मध्य-शरद-महोत्सवस्य अनन्तरं रङ्गिणः चन्द्रक-उपहारपेटिकाः रात्रौ एव अन्तर्धानं भवन्ति १९ सितम्बर् दिनाङ्के बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता आगत्य ज्ञातवान् यत् बीजिंगनगरस्य केभ्यः अफलाइन् सुपरमार्केट् इत्यस्मात् मूनकेक् उपहारपेटिकाः निष्कासिताः सन्ति।

अविक्रीताः चन्द्रमाः कुत्र गतवन्तः ? बीजिंग-नगरस्य डाक्सिङ्ग-मण्डलस्य डुओडियन-सुपरमार्केट्-इत्यस्य एकः कर्मचारी बीजिंग-व्यापार-दैनिक-पत्रिकायाः ​​समीपे अवदत् यत्, “अधुना भण्डारे केवलं केचन बल्क-मूनकेक्-इत्येतत् प्रतिदिनं विक्रीयन्ते पेटीः रिक्ताः कृताः, अविक्रीताः उपहारपेटिकाः निर्मातृणां प्रत्यक्षतया पुनः प्रयुक्ताः भविष्यन्ति” इति ।

मूनकेक्स् ऋतुविक्रयलक्षणयुक्ताः विशेषवस्तूनि सन्ति । निर्मातारः पूर्वमेव अतीव अनुभविनो भवन्ति यत् ऋतुतः बहिः मूनकेक-सूची-समस्यानां निवारणं कथं करणीयम् इति ।

ताङ्गशान्-नगरस्य एकस्याः मूनकेक्-कम्पन्योः प्रभारी व्यक्तिः अवदत् यत् मध्य-शरद-महोत्सवस्य अपराह्णे सुपरमार्केट्-मध्ये विक्रयणार्थं स्थापितानां मूनकेक्-विक्रयणं १०-२०% हानिः कृत्वा आरब्धम् प्रायः उपहारपेटिकासु अविक्रियमाणानां चन्द्रमाककानां निवारणस्य अनेकाः उपायाः सन्ति: पेटीपैकेजिंग् त्यजन्तु, अन्तः चन्द्रकेक्साः प्रचारिताः विक्रीयन्ते च; , कर्मचारी भोजनालयाः इत्यादयः अन्नस्य अपव्ययस्य परिहाराय निःशुल्कम् . शेषस्य चन्द्रमाकेकपैकेजिंगस्य विषये द्वितीयवर्षे अपि अक्षुण्णपैकेजिंगपेटिकाः निरन्तरं उपयोक्तुं शक्यन्ते, परन्तु एतत् निर्मातुः स्थितिः निर्भरं भवति यदि तावत्पर्यन्तं नूतनं संस्करणं प्रतिस्थापितं भवति तर्हि पुरातनं पेटी स्क्रैपरूपेण विक्रीयते

"अवश्यं भवतः धनहानिः भविष्यति यदि भवन्तः १०% छूटेन चन्द्रकेक्सं विक्रयन्ति, परन्तु यदि भवन्तः अवशिष्टानि वस्तूनि न विसर्जयन्ति तर्हि भवतः अधिकं धनं नष्टं भविष्यति। उत्सवस्य अनन्तरं कोऽपि तान् न क्रीणति, अतः तेषां विसर्जनं करणीयम्।" of" इति प्रभारी व्यक्तिः अवदत् ।

विक्रयेण निर्धारितं उत्पादनम्

उपभोक्तृणां कृते मध्यशरदमहोत्सवे अनन्तचन्द्रकेषु कथं व्यवहारः करणीयः इति शिरोवेदना अभवत् । मूनकेकनिर्मातृणां कृते अवकाशदिनानां अनन्तरं स्टॉक् मध्ये मूनकेक्स् इत्यस्य पश्चात्तापः अपि अधिका समस्या अस्ति ।

बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता ज्ञातवान् यत् बहवः मूनकेक् निर्मातारः अवधिसमाप्तं मूनकेक् प्रसंस्करणसंस्थानां कृते प्रसंस्करणार्थं प्रेषयिष्यन्ति तथा च खाद्यरूपेण उत्पादनं करिष्यन्ति। १६८८ तमे वर्षे मञ्चे बहवः खाद्यकम्पनयः "विविधस्य अवधिसमाप्तभोजनस्य, बिस्कुटस्य, चन्द्रकेक्सस्य इत्यादीनां द्वारे द्वारे पुनःप्रयोगस्य" विज्ञापनं कुर्वन्ति नूडल्स् इत्यादीनि अपशिष्टानि आहारपदार्थानि सूक्ष्मजीवानां माध्यमेन किण्वनादिसाधनानाम् उपयोगः पशुभोजनधान्यानां पशुभोजनधान्येषु परिवर्तनं भवति खाद्यकारखानानि, यत् सुरक्षितं पर्यावरणसौहृदं च भवति।

विशेषज्ञाः अवदन् यत् अतिरिक्तं चन्द्रमाकं विक्रयणं चन्द्रकृषकाणां च खाद्यं खलु चन्द्रमाकं कम्पनीनां कृते सामान्यः विधिः अस्ति। परन्तु अपरपक्षे केचन असैय्यनिर्मातारः अपि सन्ति ये पुरातनचन्द्रस्य पूरणं बहिः निष्कास्य आगामिवर्षे पुनः विक्रयन्ति। एषा समस्या उद्योगे "बासी स्टफिंग्" इति नाम्ना प्रसिद्धा अस्ति ।

"चन्द्रस्य क्रस्टस्य मूल्यं त्रीणि वा चत्वारि वा युआन् अधिकं न भवति, परन्तु अन्तः पूरणानि बहुमूल्यानि सन्ति। अतः केचन कम्पनयः पृथक् पृथक् पूरणं बहिः निष्कास्य शीतभण्डारं स्थापयिष्यन्ति, ततः तान् बहिः निष्कास्य पुनः विक्रीयिष्यन्ति the next year." चीनस्य खाद्य उद्योगस्य विश्लेषकः झू दानपेङ्गः बीजिंग बिजनेस डेली इत्यस्य संवाददात्रे अवदत् यत् एतदर्थं अधिशेषस्य मूनकेकस्य विषये निवारणे उद्योगस्य अधिकं व्यावसायिकं मानकीकृतं च भवितुम् आवश्यकम्।

बीजिंग-व्यापार-दैनिक-पत्रिकायाः ​​एकः संवाददाता ज्ञातवान् यत् यथा यथा उद्योगस्य सूचना-नियन्त्रणस्य अपशिष्ट-परिहारस्य च जागरूकता वर्धिता तथा तथा चन्द्र-कक्ष-उद्योगेन खाद्य-सुरक्षायाः विषये अधिकाधिकं ध्यानं दत्तम् अस्ति तथा च अनेकाः कम्पनयः उत्पादन-निर्धारणम् इत्यादीनि पद्धतीः स्वीकुर्वितुं आरब्धाः सन्ति विक्रयणस्य आधारेण तथा पूर्वमेव उत्पादनक्षमतायाः नियन्त्रणं करणीयम्।

इन्वेण्ट्री-समस्यानां परिहाराय केचन मूनकेक्-निर्मातारः उत्पादनस्य समये पूर्वमेव उत्पादनं नियन्त्रयितुं चयनं करिष्यन्ति येन उत्सवात् पूर्वं तेषां विक्रयणं भवति इति सुनिश्चितं भवति ग्वाङ्गझौ-नगरस्य एकस्याः चन्द्रमाककेक्-कम्पन्योः प्रभारी व्यक्तिः अवदत् यत् मध्य-शरद-महोत्सवात् पूर्वं केचन चन्द्रकेक्साः विक्रीताः सन्ति यद्यपि अद्यापि ग्राहकाः सन्ति ये तान् क्रेतुं इच्छन्ति तथापि पूर्वं विक्रीतस्य अनन्तरं कम्पनी अधिकानि चन्द्रकेक्सानि न निर्मास्यति उत्सवः । "मध्यशरदमहोत्सवः विक्रीतः अस्ति। अस्मिन् वर्षे वयं चन्द्रमाकं न निर्मास्यामः। सम्प्रति केवलं नित्यं पक्त्वा पेस्ट्री इत्यादीनि खाद्यानि एव निर्मामः।"

सुप्रसिद्धः रणनीतिकस्थापनविशेषज्ञः, फुजियान् हुएसे ब्राण्ड् पोजिशनिंग् कन्सल्टिङ्ग् इत्यस्य संस्थापकः च झान् जुन्हाओ इत्यनेन उक्तं यत् मध्यशरदमहोत्सवस्य अनन्तरं निर्मातारः प्रायः अविक्रीतचन्द्रकेक्सैः सह निबद्धुं विविधाः रणनीतयः स्वीकरोति यथा, मूल्यनिवृत्तिप्रचारः, बण्डल् विक्रयणं वा उपहारं वा यथाशीघ्रं सूचीं स्वच्छं कर्तुं उपयोक्तुं शक्यते अपरपक्षे, निर्मातारः अपव्ययस्य न्यूनीकरणाय चन्द्रमाकं नूतनाहाररूपेण पुनः निर्मातुं अपि विचारयिष्यन्ति;

झान जुन्हाओ इत्यनेन सुझावः दत्तः यत् इन्वेण्ट्री-अपशिष्टस्य समस्यायाः निवारणाय मूनकेक-निर्मातारः स्रोतः आरभ्य कर्तुं शक्नुवन्ति, यथा अति-उत्पादनस्य परिहाराय अधिक-स्वादानाम्, पैकेजिंग्-विनिर्देशानां च विकासाय, विभिन्नानां उपभोक्तृणां आवश्यकतानां पूर्तये, . तदतिरिक्तं, विक्रेतृभिः सह संचारं सहकार्यं च सुदृढं करणं सूचनासाझेदारी च साक्षात्कारः अपि विपण्यगतिशीलतां अधिकसटीकरूपेण ग्रहीतुं साहाय्यं करिष्यति, तस्मात् प्रभावीरूपेण सूचीस्तरं नियन्त्रयिष्यति।

बीजिंग बिजनेस डेली रिपोर्टर झाङ्ग हान

प्रतिवेदन/प्रतिक्रिया