समाचारं

बीजिंगरोगनियन्त्रणनिवारणनिदेशकस्य वाङ्ग क्वान्यी इत्यनेन सह अनन्यसाक्षात्कारः : अग्रिममहामारीयाः सामना कर्तुं अधिकसंवेदनशीलनिवारणनियन्त्रणव्यवस्थायाः निर्माणं कुर्वन्तु

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

माइकोप्लाज्मा, वानरचक्षिका, डेंगूज्वरः, "मानवभक्षकजीवाणुः"... कोविड्-१९ महामारीयाः अनन्तरं जनानां जीवनात् दृष्टितः च संक्रामकरोगाः न अन्तर्धानं कृतवन्तः, जनाः रोगानाम् प्रति अधिकं संवेदनशीलाः प्रतिक्रियाशीलाः च अभवन् ।
यदि अग्रिमः महामारी आगन्तुं नियतः अस्ति तर्हि केषु संक्रामकरोगेषु अस्माभिः ध्यानं दातव्यम्? नगरनिवारणनियन्त्रणव्यवस्थायाः निर्माणं अद्यतनीकरणं च कथं करणीयम्?
अस्मिन् वर्षे चीनसेवाव्यापारमेलायां वैश्विकस्वास्थ्यबीजिंगमञ्चे बीजिंग, तियानजिन्, हेबेइ च प्रमुखानां श्वसनसंक्रामकरोगाणां निवारणं नियन्त्रणं च विषये सहकार्यसम्झौते हस्ताक्षरं कृतवन्तौ, तथा च बीजिंगप्रमुखश्वसनरोगसंक्रामकरोगसंशोधनकेन्द्रस्य प्रासंगिकसदस्य इकाइः पुरस्कृताः अनुज्ञापत्राणि। बीजिंग-न्यूज-पत्रिकायाः ​​एकः संवाददाता बीजिंग-रोगनियन्त्रण-निवारण-केन्द्रस्य निदेशकस्य वाङ्ग-क्वान्य-इत्यस्य साक्षात्कारं कृतवान् यत् मेगा-नगरैः अग्रिम-महामारी-प्रति कथं प्रतिक्रियां दातव्या इति चर्चा कृता
वाङ्ग क्वान्यी इत्यनेन उक्तं यत् महामारीयाः आगमनात् पूर्वं अस्माभिः "नगरप्राचीराणि निर्मातव्यानि", क्षमतासु सुधारः करणीयः, सर्वेषु पक्षेषु सज्जता च कर्तव्या, अधिकसंवेदनशीलं निवारणनियन्त्रणव्यवस्था च निर्मातव्या। सामाजिकबोधव्यवस्थां सुचारुरूपेण कर्तुं उदयमानसंक्रामकरोगाणां निरीक्षणे संजालदत्तांशः अपि समाविष्टः भविष्यति।
बीजिंग-रोगनियन्त्रण-निवारणकेन्द्रस्य निदेशकः वाङ्ग क्वान्यी । साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
अग्रिमः महामारी किम् ? अप्रत्याशित
बीजिंग समाचारः : १.सम्प्रति नूतनः कोरोना विषाणुः दूरे नास्ति वानरज्वरः, "मानवभक्षकः जीवाणुः", इत्यादयः पुनरागमनं कुर्वन्ति।
वाङ्ग क्वान्यी : १.नवीनकोरोनावायरसस्य तुलने एते संक्रामकरोगाः सर्वथा अपरिचिताः रोगाः न सन्ति तथापि यथा यथा पर्यावरणं परिवर्तते तथा रोगजनकाः उत्परिवर्तनशीलाः भवन्ति तथा तथा तेषां कारणेन नूतनाः महामारीः अथवा नूतनाः क्षेत्राणि प्रसरन्ति व्यावसायिकरूपेण तेन उदयमानाः संक्रामकरोगाः इति अपि वक्तुं शक्यन्ते।
एतेषां संक्रामकरोगाणां संक्रमणलक्षणं, महामारीनां कारणानि च भिन्नानि सन्ति । वानररोगः सम्पर्कद्वारा, यौनसम्बन्धेन च संक्रमितः भवितुम् अर्हति स्म, अन्तिमेषु वर्षेषु मानवतः मानवं प्रति निरन्तरं संक्रमणं जातम्, तथा च सम्पूर्णे आफ्रिकादेशे वैश्विकमहामारी अपि अभवत् मशकजनितरोगत्वेन, स्थानिकक्षेत्रेषु अभवत् परिवर्तनं वैश्विकतापनेन सह सम्बद्धम् अस्ति, यत्र थ्रोम्बोसाइटोपेनियासिण्ड्रोमयुक्तः ज्वरः अपि अस्ति यस्य विषये केचन व्यावसायिकाः हालवर्षेषु ध्यानं दत्तवन्तः, तस्य व्याप्तिः अपि परिवर्तमानः अस्ति जापानदेशे अधिकाः प्रकरणाः उत्पन्नाः, ये उत्परिवर्तनसम्बद्धाः भवितुम् अर्हन्ति ।
बीजिंग समाचारः : १.ज्ञातसंक्रामकरोगाणां मध्ये अग्रिमः महामारी भविष्यति वा ?
वाङ्ग क्वान्यी : १.मनुष्याणां कृते पूर्वमेव पूर्वानुमानं कर्तुं कठिनं भवति यत् कः रोगजनकः अग्रिमस्य महामारीस्य कारणं भविष्यति। केवलं स्पष्टं यत् अस्माभिः महामारी-आगमनात् पूर्वं "नगरप्राचीरं निर्मातव्यम्", अस्माकं क्षमतासु सुधारः करणीयः, सर्वेषु पक्षेषु सज्जता च कर्तव्या, अपि च अधिकसंवेदनशीलं निवारणनियन्त्रणव्यवस्थां निर्मातव्या, या महामारी यदा भवति तदा शीघ्रं प्रतिक्रियां दातुं शक्नोति |.
बीजिंग समाचारः : १.अग्रिम-महामारी-विषये चर्चायां श्वसन-रोगाणां विषये सर्वाधिकं उल्लेखः भवति इति भासते ।
वाङ्ग क्वान्यी : १.अन्येषां संक्रामकरोगाणां तुलने श्वसनसंक्रामकरोगाः शीघ्रं सुलभतया च प्रसरन्ति, तेषां निवारणं नियन्त्रणं च अधिकं कठिनं भवति, अतः महामारी जनयितुं अधिकं जोखिमं भवति अतः उद्योगः तस्मिन् विशेषं ध्यानं ददाति
यथा, यद्यपि अस्मिन् वर्षे वानर-रोगेण वैश्विक-सङ्केतं प्रज्वलितम्, तथापि वस्तुतः वयं विशेषतया चिन्तिताः न स्मः यतोहि प्राकृतिक-महामारी-रोगत्वेन यद्यपि वानर-रोगः केनचित् कारणात् मानवसमाजस्य अन्तः प्रसृतः भवितुम् अर्हति तथापि तस्य मूलभूतः प्रजननसूचकाङ्कः न्यूनः अस्ति the number of प्रभाविताः जनाः सीमिताः सन्ति तस्य विपरीतम्, नूतनाः इन्फ्लूएन्जा-वायरसाः, कोरोना-वायरसाः च एकवारं प्रकटिताः भवन्ति चेत्, तेषां विषये विशेषतया ध्यानं दातव्यं, तेषां निरीक्षणं च अवश्यं कर्तव्यम्।
बीजिंग-रोगनियन्त्रण-निवारणकेन्द्रं श्वसनरोगाणां विषये अनुसन्धानं निवारणनियन्त्रणं च कार्यं निरन्तरं नियोजयति । गतवर्षे वयं द्रुतनिदानप्रौद्योगिकी, अन्तःजातसंक्रमणप्रतिमानाः, प्रमुखजैविकलक्षणाः इत्यादीनां मूलप्रौद्योगिकीनां विषये शोधं कर्तुं प्रमुखश्वसनसंक्रामकरोगाणां बीजिंगसंशोधनकेन्द्रस्य स्थापनां कृतवन्तः, वयं व्यावसायिकगोष्ठी अपि आयोजितवन्तः, संवादार्थं च विभिन्नसम्बद्धक्षेत्रेभ्यः विशेषज्ञान् आमन्त्रितवन्तः and discuss important issues श्वसनसंक्रामकरोगाणां कृते वयं भविष्ये अधिकं कार्यं करिष्यामः।
अधिकव्यापकं संवेदनशीलं च निवारणनियन्त्रणव्यवस्थां निर्मायताम्
बीजिंग समाचारः : १.भवता नगरप्राचीरनिर्माणं, अधिकसंवेदनशीलनिवारणनियन्त्रणव्यवस्थायाः निर्माणं च उक्तं यत् सा कीदृशी भविष्यति? विद्यमाननिवारणनियन्त्रणव्यवस्थायाः कथं भिन्नम् ?
वाङ्ग क्वान्यी : १.who इत्यनेन उदयमानसंक्रामकरोगाणां प्रतिक्रियाविषये सुझावः दत्ताः, मुख्यतया अन्वेषणप्रौद्योगिक्याः सुधारणे, टीकानां औषधानां च विकासे केन्द्रितः अस्ति वयं आशास्महे यत् अधिकव्यापकव्यवस्थां स्थापयितुं शक्नुमः या सर्वेभ्यः पक्षेभ्यः व्यावसायिकसम्पदां एकीकृत्य बीजिंग इत्यादिषु अत्यन्तं विशालेषु अन्तर्राष्ट्रीयनगरेषु उत्तमं निवारणं नियन्त्रणं च भूमिकां निर्वहति तथा च अन्यनगरानां कृते आदर्शरूपेण कार्यं करोति।
अस्मिन् तन्त्रे चत्वारः भागाः समाविष्टाः भवेयुः ।
प्रथमं उदयमानसंक्रामकरोगाणां निरीक्षणव्यवस्था अस्ति, या नगरीयमलजलस्य, पशूनां, जालदत्तांशस्य अन्यपक्षेषु च विस्तारिता भवेत् , रोगजनकानाम् पहिचानं कर्तुं शक्यते;ततः नूतनानां उदयमानानाम् संक्रामकरोगाणां पूर्वानुमानं प्रारम्भिकचेतावनी च प्रतिरूपं भवति, यत्र महामारीविकासप्रवृत्तीनां विश्लेषणं कर्तुं, रोगजनकानाम् विकासस्य विश्लेषणं कर्तुं, तथा च, तस्य कृते सूचकप्रणालीं निर्मातुं च क्षमता अस्ति जोखिमसंशोधनं निर्णयं च, व्यापकरूपेण रोगजनकलक्षणं, संचरणप्रवृत्तिः, गम्भीररोगस्य जोखिमः इत्यादीनां विविधपरिमाणानां सूचनाः नगरस्य जोखिमविश्लेषणं तथा निवारणनियन्त्रणक्षमतासु सुधारं कर्तुं शक्नुवन्ति।
१० सितम्बर् दिनाङ्के हुबेईप्रान्तस्य यिचाङ्गमण्डलस्य यिलिङ्गमण्डलस्य ताइपिङ्ग्सीनगरस्य गुकुन्पिङ्गग्रामे डेंगूज्वरनिवारणनियन्त्रणकार्यं कृतम् । चित्रे कीटाणुनाशकं कुर्वन्तः कर्मचारीः दृश्यन्ते। चित्र/दृश्य चीन
उदयमानसंक्रामकरोगाणां निगरानीयतायां जालदत्तांशं समावेशयन्तु
बीजिंग समाचारः : १.नूतननिरीक्षणप्रणाल्यां जालदत्तांशः अन्तर्भवति यत् के विशिष्टाः भागाः सम्मिलिताः भविष्यन्ति? संक्रामकरोगनिवारणनियन्त्रणस्य व्यावसायिकक्षेत्रे एतादृशी सूचना कथं कार्यं करोति?
वाङ्ग क्वान्यी : १.अस्माकं जालदत्तांशस्य उपयोगः मोटेन द्वयोः भागयोः विभक्तुं शक्यते ।
सर्वप्रथमं अन्तर्राष्ट्रीयविनिमयस्य केन्द्रत्वेन बीजिंग-नगरस्य सर्वैः वर्गैः सह निकटसम्पर्कः अस्ति तथा च केवलं "एकेन केबिनद्वारेण" बहिः जगतः पृथक् भवति । वैश्विकमहामारीस्थितौ अस्माभिः पर्याप्तं ध्यानं दातव्यम्।
विश्वे सम्भाव्यमहामारीजोखिमयुक्तानां उदयमानानाम् संक्रामकरोगाणां कृते वयं उदयमानसंक्रामकरोगाणां वैश्विकबुद्धिमान् पत्ताङ्गप्रणालीं स्थापयितुं आशास्महे यत् स्वयमेव who, विभिन्नदेशानां स्वास्थ्यविभागेभ्यः, वैज्ञानिकसंशोधनसंस्थाभ्यः, सामाजिकमाध्यमेभ्यः च सूचनां संग्रहयिष्यति -उदयमानसंक्रामकरोगैः सम्बद्धानां आँकडानां स्रोतः एकीकरणं, संक्रामकरोगमहामारीसूचना, जनसंख्याप्रवाहदत्तांशः, भूस्थानिकसूचना, मौसमविज्ञानीयस्थितयः, सामाजिकआर्थिकस्थितयः तथा सामाजिकमाध्यमजनमतं तथा अन्यबहुचैनलदत्तांशस्य व्यापकं एकीकरणं व्यापककवरेजं वास्तविकसमयं च निर्मातुं updates विश्वे उदयमानसंक्रामकरोगाणां लक्षणानाम् बुद्धिपूर्वकं पत्ताङ्गीकरणाय एकः आँकडानिरीक्षणविश्लेषणमञ्चः। अत्रत्याः दत्तांशाः निजीव्यावसायिकयोः अपि सन्ति ।
महामारीकाले जनानां ऑनलाइन-अन्वेषणव्यवहारस्य किञ्चित् प्राधान्यं भवति । यथा, कोविड्-१९-काले कस्मिन्चित् प्रदेशे ज्वर-कास-प्रकरणाः अधिकाः आसन्, ज्वर-चिकित्सालयेषु गत्वा चिकित्सा-व्यवस्थायाः निगरानीय-व्याप्ति-प्रवेशात् पूर्वं किं बहवः जनाः लक्षणं औषधं च ऑनलाइन-रूपेण अन्वेषणं करिष्यन्ति ? संजालदत्तांशस्य अस्माकं द्वितीयः उपयोगः अन्तर्जालतः सम्भाव्यसंक्रामकरोगमहामारीणां असामान्यस्वास्थ्यघटनानां च विषये सुरागं संग्रहयितुं भवति, यथा अन्वेषणइञ्जिनसूचकाङ्काः, अन्तर्जालवैद्यस्य भ्रमणं, ऑनलाइन औषधविक्रयणं, समुदायनिवासिनः सक्रियश्वसनबहुरोगजनकपरिचयदत्तांशः इत्यादयः ., समाजस्य अवरोधं कर्तुं संवेदनप्रणाली उदयमानसंक्रामकरोगाणां निगरानीयतायां शीघ्रचेतावनीयां च सहायकं भवति।
बीजिंग समाचारः : १.गतवर्षस्य फेब्रुवरीमासे बीजिंगदेशेन नगरीयमलजलस्य नूतनकोरोनावायरसस्य निरीक्षणस्य कार्यस्य व्यवस्था कृता आसीत् तस्मिन् समये एतत् उक्तं यत् एषः एव प्रथमः क्षेत्रः अस्ति यः रोगनियन्त्रणव्यवस्थायां सम्बद्धः अस्ति। भविष्ये निगरानीयता कियत् विस्तृता भविष्यति ?
वाङ्ग क्वान्यी : १.नगरीयमलजलेषु अनेकेषां संक्रामकरोगाणां सूचकाः निगूढाः सन्ति । महामारीयाः समये वयं गले स्वाबद्वारा रोगजनकनमूनानां संग्रहणं करिष्यामः यत् व्यक्तिगतं क्षेत्रीयं च सकारात्मकं स्थितिं, रोगजनकस्य आनुवंशिकसूचना इत्यादीनि प्राप्तुं शक्नुमः रोगजनकः, अथवा रोगजनकस्य आनुवंशिकखण्डाः, वास्तवतः संक्रमितस्य व्यक्तिस्य शरीरात् अन्तः निर्वहन्ति एव भविष्यन्ति नगरस्य मलजलव्यवस्था, अतः नगरीयमलजलस्य निरीक्षणेन व्यावसायिकसंस्थाः रोगस्य सूचनां बहुमात्रायां प्राप्तुं शक्नुवन्ति ।
जनसंख्यायाः आकारः, रोगजनकस्य आरएनए-क्षयम्, तथा च सीवेज-वायरस-सान्द्रता इत्यादीनां प्रमुख-सूचकानाम् माध्यमेन वयं नूतन-उदयमान-संक्रामक-रोगाणां कृते वास्तविक-समय-पूर्व-चेतावनी-एल्गोरिदम्-समूहं स्थापयितुं शक्नुमः, अथवा वायरस-बहाय-गतिविज्ञान-प्रतिरूपं, जनसंख्या-प्रसार-न्यूरल-जाल-प्रतिरूपं च निर्मातुं शक्नुमः संक्रामकरोगाणां महामारीपरिमाणस्य गणनां कुर्वन्ति तान्त्रिकभण्डारं स्थापयितुं सटीकनीतीनां मूल्याङ्कनं कार्यान्वयनञ्च।
मलजलनिरीक्षणस्य व्याप्तिः जनसंख्याप्रवाहेन, प्रमुखसमूहैः, प्रमुखस्थानैः च सह संयोजितुं शक्यते, मलजलशुद्धिकरणसंस्थानस्य पाइपजालस्य परितः वितरितुं शक्यते, मुख्यरेखायाः, उप-ट्रङ्कानां, संवेदनशीलबिन्दुनाञ्च विन्यासः च मुख्यतया मलजलनिरीक्षणजालं स्थापयितुं शक्यते उत्तमप्रतिनिधित्वं जनसंख्याकवरेजं च युक्तं नगरीयक्षेत्रं विदेशेषु महामारीणां कृते वयं सम्भाव्यवैश्विकमहामारीजोखिमयुक्तानां उदयमानानाम् संक्रामकरोगाणां निरीक्षणं प्रति केन्द्रीकृत्य आगच्छन्तविमानानाम् कृते मलजलरोगजनकनिरीक्षणजालव्यवस्थायाः स्थापनायाः अन्वेषणं कर्तुं शक्नुमः।
बीजिंग न्यूजस्य संवाददाता दाई ज़ुआन्
झाङ्ग लेइ इत्यनेन सम्पादितम्, झाङ्ग यान्जुन् इत्यनेन च प्रूफरीड् कृतम्
प्रतिवेदन/प्रतिक्रिया