समाचारं

नवमवर्षं यावत् बीजिंग-नगरस्य भूजलसञ्चयः अद्यापि पुनः स्वस्थः भवति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः वु टिङ्ग्टिङ्ग्) १९ सितम्बर् दिनाङ्के बीजिंगजलकार्याणां ब्यूरोतः संवाददाता ज्ञातवान् यत् जूनमासस्य प्रथमदिनात् १० सितम्बर् पर्यन्तं बीजिंगस्य बृहत् मध्यमाकारस्य जलाशयाः ३०७ मिलियन घनमीटर् जलप्रलयजलं अवरुद्धवन्तः। तेषु मुख्यजलप्रलयऋतौ प्रचण्डवृष्टौ बृहत् मध्यमाकारस्य जलाशयाः ४७.०२ मिलियनघनमीटर् जलप्रलयजलं अवरुद्धवन्तः, तथा च मियुन् जलाशयस्य, हुआइरोउ जलाशयस्य, मियुन् मण्डलस्य शाचाङ्गजलाशयस्य च जलप्रलयस्य अवरोधस्य दरः १००% आसीत् जलप्रलयात् पूर्वस्य तुलने नगरस्य भूजलभण्डारः १.१४२ अर्ब घनमीटर् वर्धितः, गतवर्षस्य समानकालस्य तुलने १.३५२ अरब घनमीटर् वर्धितः, नवमवर्षं यावत् निरन्तरं वर्धमानः अस्ति
वर्षाकारणात् बीजिंगनगरे २.६८३ अर्बघनमीटर् जलसम्पदः आगताः, बृहत् मध्यमाकारस्य जलाशयानाम् जलसञ्चयक्षमता ४.०८ अर्बघनमीटर् आसीत्, जलप्रलयात् पूर्वं ४६७ मिलियन घनमीटर् वृद्धिः अभवत् मियुन् जलाशयस्य जलसञ्चयक्षमता ३.१७८ अरब घनमीटर् अस्ति, यत् अस्मिन् वर्षे नूतनं उच्चतमम् अस्ति । नगरीयक्षेत्रं कारखानानां, जालस्य, नद्यः च एकीकृतं सूक्ष्म-समायोजनं कार्यान्वितं करोति, नगरीयनद्यः, सरोवराणि च "पश्चिम-भण्डारणं, पूर्व-निर्वाहः, उत्तर-दक्षिण-जलप्रलय-विपथनं च" उपयुञ्जते, यत्र कुलम् ३.०६६ मिलियन-घनमीटर्-जलप्रलय-भण्डारणं, १२२ मिलियनं च भवति घनमीटर् जलप्रलयस्य विपथनम्। ५९४ वर्षाजलपम्पिंगस्थानकैः १३४७ मिलियनघनमीटर् वर्षाजलस्य निर्वहनं संग्रहणं च कृतम्, पुनः प्राप्तस्य जलसंयंत्रस्य जलप्रलयकाले ४८६२६ मिलियनघनमीटर् सञ्चितक्षमता आसीत्, यत् वर्षे वर्षे ६३% वृद्धिः अभवत्
अस्मिन् वर्षे जलप्रलयस्य ऋतौ जलकार्यविभागेन पूर्वानुमानस्य पूर्वचेतावनीतन्त्रस्य च अधिकं परिष्कारः, सुधारः च कृतः, जलप्रलयस्य, आकस्मिकजलप्रलयस्य, जलप्रवेशस्य च जोखिमानां विषये रोलिंगविश्लेषणं, निर्णयं च कृतम् जलप्रलयस्य ऋतौ जलव्यवस्थायाः पूर्वानुमानस्य १६७ अंकाः तथा एक्स्प्रेस् उत्पादाः उद्योगाय पूर्वमेव जारीकृताः, तथा च 2 बाढस्य चेतावनीः, आकस्मिकजलप्रलयस्य जोखिमस्य चेतावनी च 11 वारं तथा 7 जलप्रलयजोखिमचेतावनी जारीकृताः।
सर्वेषु स्तरेषु जलप्रबन्धनकर्मचारिणः बाढनियन्त्रणस्य अग्रपङ्क्तौ अनुसरणं कुर्वन्ति तथा च वर्षाकाले नगरस्य ८० जलाशयानाम्, ७११ स्लूसानां, १७०० किलोमीटर् अधिकानां तटबन्धानां, निर्माणाधीनानां ७३ नदीसम्बद्धानां परियोजनानां च निरन्तरं निरीक्षणं कुर्वन्ति, खतरनाकजलाशयानाम्, स्लूसानां च निरीक्षणं प्रति ध्यानं ददति , खतरनाकाः खण्डाः, निर्माणाधीनाः परियोजनाः, जलाशयस्य प्रसारणमार्गाः, तटबन्धं पारं कुर्वन्तः भवनाः इत्यादयः गुप्तजोखिमाः। पूर्वचेतावनीस्थित्यानुसारं वर्षापूर्वं "एकः मण्डलः, एकः आदेशः" इति चेतावनी सर्वेभ्यः मण्डलेभ्यः जारीकृता, यत्र खातानां सीलीकरणार्थं प्रदेशानां मार्गदर्शनं कृतम्, ३८,५०० जनान् सफलतया निष्कासितम्, तथा च... जलसञ्चयबिन्दुनाम् शीघ्रं परिनियोजनं नियन्त्रणं च शीघ्रमेव ८६ खतरनाकजलसञ्चयस्थितीनां निवारणं कृतवान् ।
अस्मिन् वर्षे जलप्रलयकाले वैज्ञानिकप्रौद्योगिक्याः उपलब्धीनां प्रभावीरूपेण उपयोगः कृतः अस्ति । गुआन्टिङ्ग्-गॉर्ज्-मध्ये वर्षा-जल-निरीक्षणाय, पूर्वानुमानाय च "त्रि-रक्षा-रेखाः" सम्पन्नाः, त्रीणि नूतनानि जालयुक्तानि वर्षा-मापन-रडाराणि च कार्यरताः सन्ति विद्यमानाः २४५ वर्षा-स्थानकानि, ३०४ जलविज्ञान-स्थानकानि च सर्वाणि नवीन-स्थानकेषु परिणतानि सन्ति जलप्रलयनिवारणं कटावनियन्त्रणं च सहितं गुणवत्तापूर्णजलविज्ञानस्थानकानि। तस्मिन् एव काले जलकार्यविभागेन २६४ वर्षास्थानकानाम् ९० जलविज्ञानस्थानकानां च निर्माणं तीव्रं कृतम्, येन "मेघेषु वर्षा", "भूमौ वर्षा" "नद्यां जलम्" इत्येतयोः कवरेजस्य निरीक्षणस्य च सटीकतायां प्रभावीरूपेण सुधारः कृतः । .
जलकार्यविभागात् संवाददाता ज्ञातवान् यत् आगामिवर्षस्य जलप्रलयात् पूर्वं वयं "मेघेषु वर्षा" जालनिरीक्षणस्य पूर्णकवरेजं प्रवर्धयितुं विद्यमानानाम् ३ वर्षामापनरडारानाम् आधारेण ६ अतिरिक्तवृष्टिमापनरडाराणां निर्माणार्थं प्रयत्नशीलाः भविष्यामः। नगरस्य योजना अस्ति यत् ३५२ आकस्मिकजलप्रलयचैनलेषु भूमिगतजलस्तरस्य निर्माणं करणीयम् येन वास्तविकसमये अपवाहस्य जलस्तरस्य च वृद्धिः निरीक्षते, येन आकस्मिकजलप्रलयविपदानिवारणाय आँकडासमर्थनं प्राप्यते तस्मिन् एव काले "शोषणं, आपूर्तिः, उपयोगः, जलनिकासी च" इति व्यापकप्रबन्धनप्रतिरूपं प्रवर्धयितुं केचन पर्वतीयनालानां चयनं भविष्यति यस्मिन् नवनिर्मितजलसञ्चयबिन्दुषु आपातकालीनजलनिकासीयोजनानि कार्यान्विताः भविष्यन्ति .
सम्पादक फैन यिजिंग
ली लिजुन् द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया