समाचारं

"डिजिटल पृथिवी" इत्यस्य निकटतया अनुभवं कुर्वन्तु, बीजिंगनगरे पारिस्थितिकीपर्यावरणविज्ञानस्य लोकप्रियीकरणस्य अनेकाः क्रियाकलापाः भविष्यन्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रौद्योगिक्या पूर्णा "समय-अन्तरिक्ष-सुरङ्ग"-द्वारा गत्वा बालकाः पृथिवी-प्रणाली-सङ्ख्या-अनुकरण-यन्त्रस्य "हुआन्"-इत्यस्य शक्तिशालिनः क्षमतां निकटपरिधितः अनुभवन्ति स्म २०२४ तमस्य वर्षस्य राष्ट्रियविज्ञानलोकप्रियीकरणदिवसस्य कालखण्डे १९ सितम्बरदिनाङ्के बीजिंगनगरपालिकायाः ​​पारिस्थितिकीपर्यावरणब्यूरो इत्यस्य विज्ञानलोकप्रियीकरणदिवसस्य आरम्भः वायुमण्डलीयभौतिकशास्त्रसंस्थायां, चीनीयविज्ञानस्य अकादमीयां पारिस्थितिकीपर्यावरणविज्ञानस्य लोकप्रियीकरणक्रियाकलापानाम् एकः श्रृङ्खला निकटभविष्यत्काले बीजिंग।

पृथिव्यां शोधं कर्तुं पारम्परिकाः प्रयोगविधयः पूर्णाः कर्तुं न शक्यन्ते वैज्ञानिकाः प्रायः अवलोकनं वा संख्यात्मकं अनुकरणं वा इति द्वौ पद्धतौ प्रयुञ्जते । "हुआन्" इति "अङ्कीयपृथिवी" यत् पृथिवीं प्रयोगशालायां स्थापयति । मम देशे एतत् एकमेव बृहत्-स्तरीयं वैज्ञानिकं यन्त्रं यत् विशेषतया जलवायुसंशोधनार्थं प्रयुक्तं भवति तथा च सॉफ्टवेयरं हार्डवेयरं च एकीकृत्य जलवायुपरिवर्तनस्य सम्बोधनं, "डबलकार्बन" दृष्टिलक्ष्याणि, आपदानिवारणं न्यूनीकरणं च इत्यादीनां प्रमुखानां राष्ट्रियानाम् आवश्यकतानां सेवां कर्तुं शक्नोति। "silicon cube" सुपरकम्प्यूटरस्य "मस्तिष्कस्य" साहाय्येन एतत् यन्त्रं वैश्विकपरिवर्तनस्य अनुकरणं कर्तुं शक्नोति ।

वर्तमान समये वैश्विकजलवायुतापनं तदनन्तरं जलवायुघटनानि च वायुमण्डले कार्बनडाय-आक्साइड्-सान्द्रतायाः वृद्ध्या सह निकटतया सम्बद्धाः सन्ति । लोकप्रियविज्ञानप्रदर्शनक्षेत्रे बालकाः स्वस्य "कार्बन"यात्रां निरन्तरं कृतवन्तः, क्षेत्रप्रयोगाः, अनुकरणक्रीडा इत्यादिभिः अन्तरक्रियाशीलसत्रैः कार्बनडाय-आक्साइडस्य भौतिकरासायनिकगुणान् प्रदर्शयन्ति स्म, जलवायुपरिवर्तनस्य यथार्थकारणानि इत्यादीनां लोकप्रियविज्ञानज्ञानस्य उद्घाटनं च कृतवन्तः

"अध्यापकः अधुना एव अवदत् यत् अत्यधिकं कार्बनडाय-आक्साइड् उत्सर्जनं दशस्तरैः रजतैः पृथिवीं आच्छादयितुं इव उष्णं भवति।" यत् भविष्ये सः स्वस्य उत्सर्जनस्य माध्यमेन कार्बनडाय-आक्साइड् न्यूनीकरोति, येन पृथिवी हरिता, स्वस्था च भविष्यति।

विज्ञानलोकप्रियीकरणदिवसस्य कालखण्डे बीजिंगनगरपालिका पारिस्थितिकीपर्यावरणब्यूरो "वैज्ञानिकानां भावनां उत्तराधिकारं प्राप्य पर्यावरणसुधारं" इति विषयेण विज्ञानलोकप्रियीकरणक्रियाकलापानाम् एकां श्रृङ्खलां कर्तुं पर्यावरणसंरक्षणसुविधानां मुक्त-इकायानां पारिस्थितिकीपर्यावरणशिक्षा-आधाराणां च आयोजनं करिष्यति, परिचालयिष्यति च विज्ञान साक्षरता"। २० सितम्बर् दिनाङ्के बीजिंग बिशुई पुनर्प्राप्तजलसंयंत्रस्य विज्ञानलोकप्रियीकरणस्य आधारे जनसमूहः मलजलस्य धुन्धलतः स्वच्छं यावत् परिवर्तनस्य जादुई प्रक्रियां अन्वेष्टुं अवगन्तुं च समर्थः भविष्यति तथा च २१ सितम्बर् तः २२ सितम्बरपर्यन्तं नगरस्य द्वितीयः जलस्रोतः भवितुं शक्नोति लुयुआन पर्यावरण संरक्षण कंपनी लिमिटेड विज्ञान लोकप्रियीकरणं करिष्यति आयोजनस्य कालस्य मध्ये जनसमूहः ई-कचरा विघटनस्य सम्पूर्णप्रक्रियायाः निकटतया अवलोकनं कर्तुं शक्नोति तथा च औपचारिक ई-कचरा निष्कासनप्रक्रियायाः गहनसमझं प्राप्तुं शक्नोति बीजिंग-चिडियाघरः, हन्शिकियाओ-आर्द्रभूमिः इत्यादयः शिक्षा-आधाराः अपि २१ सितम्बर् तः २२ सितम्बर् पर्यन्तं पशुसंरक्षणस्य विषये क्रियाकलापानाम् आयोजनं करिष्यन्ति प्रदर्शनीः लोकप्रियविज्ञानव्याख्यानानि च।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : लियू सुया

प्रक्रिया सम्पादक: u028

प्रतिवेदन/प्रतिक्रिया