समाचारं

विक्रयप्रतिबन्धान् हृत्वा ग्वाङ्गझौ-नगरं विद्यमान-आवास-भण्डारस्य सूचनां विमोचयितुं नूतनानि नियमानि प्रवर्तयति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमस्तरीयं गुआङ्गझौ-नगरं मञ्चे विद्यमानानाम् आवाससूचीनां सूचनां प्रकाशयितुं नियमानाम् अग्रे मानकीकरणं कृतवान् अस्ति ।

अद्य अपराह्णे गुआंगझू-अचल-सम्पत्-एजेन्सी-सङ्घटनेन निर्गत-सूचनानुसारं सक्षम-अधिकारिणां कार्य-व्यवस्थायाः अनुरूपं विद्यमान-आवास-सञ्चयस्य विषये सूचनायाः प्रामाणिकताम् सुनिश्चित्य, गुआङ्गझौ-नगरे विविधाः अन्तर्जाल-आवास-सूचना-सेवा-मञ्चाः करिष्यन्ति | क्रमशः 23 सितम्बरतः आरभ्य मञ्चे स्टॉक आवासस्य अनुकूलनं समायोजनं च सम्पत्तिसूचनाविमोचननियमाः।

नवीनतमनियमेषु अन्तर्भवति यत् अचलसम्पत्-अन्तर्जाल-मञ्चे आवास-सूचनाः प्रकाशयन्ति ये अचल-सम्पत्-मध्यस्थाः अचल-सम्पत्त्याः प्रशासनिक-विभागे पञ्जीकृताः कम्पनयः भवेयुः, तथा च प्रकाशितस्य स्टॉक-हाउस-विक्रय-सूचनायाः सह अचल-सम्पत्-प्रशासनिक-विभागस्य आवास-सत्यापन-प्रणाली अपि भवितुमर्हति .(विद्यमान आवास ऑनलाइन हस्ताक्षर प्रणाली) सत्यापित आवास कोड।

तदतिरिक्तं, अचलसम्पत् एजेन्सीः तेषां कर्मचारिणः च गृहभाडायाः विक्रयस्य च सूचनां प्रकाशयन्ते सति सम्बद्धपक्षेभ्यः लिखितसहमतिं प्राप्तव्याः यदि गृहभाडाविक्रयसूचनाः प्रकाशितस्य अनन्तरं कोऽपि लेनदेनः सम्पन्नः भवति तर्हि न्यासः समाप्तः भवति यथा पक्षैः न्यासस्य रद्दीकरणं, अथवा न्यासकालस्य समाप्तिः, प्रकाशितसूचना इत्यादयः तत्क्षणमेव विलोपिताः भविष्यन्ति

विश्लेषकाः सूचितवन्तः यत् ग्वाङ्गझौ-नगरेण जारीकृतानां नवीनतम-विनियमानाम् स्थानीय-बाजार-वातावरणे परिवर्तनेन सह बहु सम्बन्धः अस्ति ।

"अयं उपायः निरन्तरविपण्यसमायोजनस्य पृष्ठभूमितः प्रवर्तितः। यथा यथा द्वितीयहस्तगृहसूचीनां संख्या वर्धते तथा तथा लेनदेनस्य मात्रा न्यूनीभवति, तदनुसारं द्वितीयहस्तगृहव्यवहारचक्रमपि दीर्घं भवति। ग्राहकाः प्रतीक्षन्ते पश्यन्ति च, क्रेतारः मूल्यक्षयस्य प्रतीक्षां कुर्वन्ति , and sellers are unwilling to further reduce prices and other factors , कारणतः लेनदेनस्य संख्यायां न्यूनता भवति, तथा च अचलसम्पत् एजेन्सीनां कृते जीवितुं कठिनं भवति यातायातस्य प्राप्त्यर्थं व्यवहारस्य बन्दीकरणस्य सम्भावना वर्धयितुं च केचन एजेन्सीः ग्राहकानाम् आकर्षणार्थं गृहमूल्यानां मिथ्यासूचनाः, अथवा न्यूनमूल्यानां सूचनाः अपि प्रकाशयितुं शक्नोति, येन संस्थाः उत्पद्यन्ते, येन तेषां मध्ये दुष्टप्रतिस्पर्धायाः कारणात् एतादृशाः परिस्थितयः उत्पद्यन्ते येषु वास्तविकगृहमूल्येषु परिवर्तनं पूर्णतया न प्रतिबिम्बितं भवितुमर्हति” इति मुख्यः ली युजिया अवदत् गुआङ्गडोङ्ग प्रान्तीयनगरीयग्रामीणनियोजनसंस्थायाः आवासनीतिसंशोधनकेन्द्रे शोधकर्ता।

पूर्वं मे २८ दिनाङ्के ग्वाङ्गझौ-नगरेण गुआङ्गझौ-नगरस्य अचल-सम्पत्त्याः नीतीनां उपायानां च अधिकं अनुकूलनार्थं सूचना जारीकृता, यत्र पूर्व-भुगतानस्य न्यूनीकरणं, सामाजिकसुरक्षा-भुगतानस्य वर्षाणां संख्यां न्यूनीकर्तुं, प्रथमवारं गृहाणां पहिचानस्य मानकानि शिथिलीकरणं, विक्रय-प्रतिबन्धानां निर्गमनं च सन्ति विक्रयप्रतिबन्धानां दृष्ट्या सूचनायां ज्ञायते यत् गृहाणि, उद्यमाः, संस्थाः, सामाजिकसंस्थाः अन्ये च कानूनी संस्थाः सम्पत्तिनाम्ना आवासस्य प्रक्रियाणां स्थानान्तरणं वा निबन्धनं वा कुर्वन् अचलसम्पत्प्रमाणपत्रं प्राप्तुं समयस्य समीक्षां न करिष्यन्ति।

विश्लेषकाः सूचितवन्तः यत् अस्मात् पूर्वं ग्वाङ्गझौ-नगरे अचलसम्पत्प्रमाणपत्राणि वर्षद्वयानन्तरं एव स्थानान्तरितुं शक्यन्ते स्म । परन्तु विक्रयप्रतिबन्धानां निवृत्त्या विपण्यप्रदायस्य उपरि अपि प्रभावः भविष्यति ।

ली युजिया इत्यस्य मतेन विक्रयप्रतिबन्धान् उत्थापयितुं "द्विधारी खड्गः" अस्ति सूचीकरणस्य, येन सेकेण्ड्-हैण्ड्-आवासस्य आपूर्तिः वर्धते ।

बेइके हाउस् सर्च इत्यस्य आँकडानुसारं मे २८ दिनाङ्के ग्वाङ्गझौ-नगरे सेकेण्ड्-हैण्ड्-आवाससूचीनां संख्या ८७५ इत्येव वर्धिता, मासस्य सर्वोच्चमूल्यं प्राप्तवती, कुलसूचीनां संख्या १८१,१२७ अभवत्

"ग्वाङ्गझौ-नगरेण मे-मासस्य अन्ते नूतना सम्पत्ति-बाजार-नीतिः प्रवर्तते, ततः परं आवास-अन्वेषण-उत्साहः महतीं वृद्धिं प्राप्नोत्, तथा च सेकेण्ड-हैण्ड्-आवास-व्यवहारः वर्धयितुं आरब्धवान् । तथापि तदनन्तरं ५८ अन्जुके-रिसर्च-संस्थायाः अध्यक्षः झाङ्ग-बो-उत्साहः न्यूनः अभवत् संस्था इति उक्तवान्।

लेनदेनस्य स्थितिं दृष्ट्वा सीआरआईसी-निरीक्षण-आँकडानां अनुसारम् अस्मिन् वर्षे अगस्तमासे गुआङ्गझौ-नगरे सेकेण्ड-हैण्ड्-गृहेषु लेनदेनस्य मात्रा ८३०,००० वर्गमीटर् आसीत्, मासे मासे १२% न्यूनता, वर्षे २% वृद्धिः च अभवत् -वर्ष। सञ्चितरूपेण अस्मिन् वर्षे प्रथमाष्टमासेषु गुआङ्गझौ-नगरस्य द्वितीयहस्तगृहव्यवहारः ६.३५ मिलियनवर्गमीटर् आसीत्, यत् वर्षे वर्षे ८% न्यूनता अभवत्

उद्योगस्य अन्तःस्थानां मतं यत् सेकेण्डहैण्ड् आवाससूचीनां संख्यायां वृद्धेः सन्दर्भे ग्वाङ्गझौ-नगरस्य नवीनतम-उपायानां कृते मध्यस्थैः सूचीनां प्रामाणिकतायाः सत्यापनस्य आवश्यकता वर्तते, यस्य उद्देश्यं भवति यत् मार्केट्-आपूर्ति-माङ्ग-परिवर्तनस्य विषये यथार्थ-सूचनाः पूर्णतया प्रतिबिम्बयितुं मार्केट्-मानकीकरणं कृत्वा आदेशः।

ली युजिया इत्यनेन उक्तं यत् असत्यापिताः सूचीः केषाञ्चन नकलीसूचीनां सह मिश्रिताः भवितुम् अर्हन्ति, ग्राहकानाम् आकर्षणार्थं एतेषां सूचीनां मूल्यानि मिथ्या भवितुम् अर्हन्ति इति। ग्राहकैः अपूर्णसूचनायुक्तानां सम्पत्तिनां कृते, यथा अचलसम्पत्प्रमाणपत्रस्य इलेक्ट्रॉनिकसंस्करणस्य अभावः, सम्पत्तिस्य प्रामाणिकता सत्यापितुं न शक्यते अस्याः स्थितिः कारणं भवेत् यत् ग्राहकः सम्पत्तिं सूचीतुं बहु इच्छुकः नास्ति तथा च केवलं अस्थायीरूपेण सूचीकृत्य अस्ति एतदपि भवितुम् अर्हति यत् सम्पत्तिः अस्ति एव परन्तु मध्यस्थकम्पनीयाः समीपे सूचीकृता नास्ति। एताः परिस्थितयः विपण्यसूचनायां भ्रमस्य कारणं भवितुम् अर्हन्ति, एतानि मिथ्यागृहसूचनानि, मिथ्यासूचनानि च विपण्यपरिवर्तनानि अपेक्षाश्च समीचीनतया न प्रतिबिम्बयिष्यन्ति

विश्लेषकाः अवदन् यत् आवाससूचीनां प्रामाणिकतायाः सत्यापनम् तथा च विपण्यक्रमस्य अधिकं सुदृढीकरणं मूलतः द्वितीयहस्तस्य आवासविपण्ये सूचनायाः पारदर्शितायाः तथा लेनदेनप्रतिभागिनां विषयस्य च प्रामाणिकतायाः विश्वसनीयतायाः च प्रदर्शनं भवति।

"गुआंगझौ-नगरस्य नवीनतमनीतेः अभिप्रायः अतीव स्पष्टः अस्ति, अर्थात् पारदर्शितायाः प्रामाणिकतायाश्च माध्यमेन, मार्केट्-मध्ये सर्वेषां पक्षानाम् नवीनतम-बाजार-स्थितीनां विषये सूचितं भविष्यति, मार्केट्-इत्यस्य उचित-अपेक्षाणां मार्गदर्शनं भविष्यति, तथा च, मिथ्या-आवास-सूचीभिः विपण्यं बाधितुं न शक्यते। परन्तु द्वितीयहस्तगृहेषु नूतनगृहवत् विक्रयपूर्वानुमोदनं मूल्यनिर्धारणानुमोदनं च नास्ति, द्वितीयहस्तगृहविपण्ये पर्यवेक्षणस्य अभावः भवति, तथा च सर्वदा मिथ्यागृहसूचनाः प्रकाशिताः, संस्थाः दाखिलीकरणं न कुर्वन्ति, आवाससूचीः न भवन्ति इति प्रकरणाः सर्वदा अभवन् verified, etc. एतेषां समस्यानां कुञ्जी अस्ति यत् नवीनतम-उपायानां माध्यमेन, गृह-क्रेतारः स्पष्टतया ज्ञास्यन्ति यत् यदि एजन्सी सम्पत्तिं पञ्जीकरणं न करोति वा सत्यापयति वा तर्हि लेनदेन-जोखिमाः भवितुम् अर्हन्ति यदि क्रेता एतादृशं एजेन्सीम् अथवा एतत् न चिनोति प्रकारेण सम्पत्तिः, एतत् एजन्सी तथा अभ्यासकारिणः परिचालनस्य मानकीकरणाय बाध्यं करिष्यति विक्रेतारः चिन्तिताः सन्ति यत् सम्पत्तिसत्यापनेन व्यक्तिगत, पारिवारिकं सम्पत्तिसूचनाः च उजागरितुं शक्यन्ते वा इति नीतिः" इति ली युजिया अजोडत् ।

नवीनगृहविपण्यस्य दृष्ट्या अस्मिन् वर्षे अगस्तमासे ग्वाङ्गझौनगरस्य नवनिर्मितव्यापारिकगृहव्यवहारः ५१०,००० वर्गमीटर्, मासे २४% न्यूनता, वर्षे वर्षे ६% वृद्धिः, २१% न्यूनता च आसीत् द्वितीयत्रिमासे औसतमासिकव्यवहारमात्रायाः तुलने। अस्मिन् वर्षे अष्टमासेषु गुआङ्गझौ-नगरस्य नूतनगृहव्यवहारस्य परिमाणं ४३.८ लक्षं वर्गमीटर् आसीत्, यत् वर्षे वर्षे २१% न्यूनता अभवत् ।

विक्रयस्य दृष्ट्या अगस्तमासे ग्वाङ्गझौ-नगरे परियोजनानां औसतविक्रयदरः ८% आसीत्, यत् जुलैमासे १२% विक्रयदरात् ४ प्रतिशताङ्कं न्यूनं, अगस्त २०२३ तमे वर्षे विक्रयदरात् १ प्रतिशताङ्कं न्यूनं च आसीत्