समाचारं

एसएआईसी फोक्सवैगेन् आगामिवर्षे स्वस्य नानजिङ्ग्-कारखानं बन्दं करिष्यति इति कथ्यते, यस्य उपयोगः पूर्वं पास्ट्-आदि-माडल-उत्पादनार्थं भवति स्म ।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १९ सितम्बर् दिनाङ्के ज्ञापितं यत् ब्लूमबर्ग्, रायटर्स् इत्यनेन १८ दिनाङ्के अस्य विषये परिचितानाम् उद्धृत्य उक्तं यत् एसएआईसी फोक्सवैगन इत्यस्य योजना आगामिवर्षे जियांग्सु प्रान्तस्य नानजिङ्ग् इत्यत्र स्वस्य कारखानं बन्दं कर्तुं योजना अस्ति।पस्साट् तथा स्कोडा मॉडल्, यस्य वार्षिकं उत्पादनक्षमता ३६०,००० वाहनानां भवति ।

विषये परिचिताः जनाः अवदन् यत् नानजिङ्ग्-कारखानस्य केचन श्रमिकाःसूचितं भविष्यतिsaic volkswagen इत्यस्य yizheng संयंत्रे कार्यं कर्तुं गतः, यत् सम्प्रति ब्राण्ड् इत्यस्य सर्वाधिकविक्रयितस्य सेडान् इत्यस्य lavida इत्यस्य उत्पादनं करोति । परन्तु कम्पनीयाः स्पष्टं "स्थानांतरणसमयसूची" नास्ति, अद्यापि कारखानं पूर्णतया बन्दं कर्तव्यं वा विक्रेतुं वा निर्णयः न कृतः । saic-volkswagen इत्ययं स्कोडा-विक्रयणं पुनः सजीवं कर्तुं योजनां अपि निर्माति ।

फोक्सवैगनेन पुष्टिः कृता यत् तस्य भागिनः अपि स्कोडा इत्यस्य विक्रयस्य तीव्रक्षयस्य अनन्तरं रणनीतिकसमीक्षां कुर्वन्ति, येन चीनदेशे तस्य सम्मुखीभूतानां विशालानां कष्टानां बोधनं कृतम्। उपर्युक्ताः जनाः अस्य विषये परिचिताः अवदन् यत् निङ्गबो, झेजियांग्-नगरस्य एकः कारखानः यः अनेके स्कोडा-माडल-उत्पादयति सः कतिपयान् मासान् यावत् स्थगितः अस्ति, सः बन्दीकरणस्य विषये विचारं कुर्वन् अस्ति

फोक्सवैगन चीनदेशः ब्लूमबर्ग् इत्यस्य प्रश्नानाम् ईमेल-उत्तरेण अवदत् यत् - सर्वे saic फोक्सवैगन-संयंत्राः अस्मिन् क्षेत्रे कार्यं कुर्वन्तिविपण्यस्य आवश्यकतानुसारम्तथाकम्पनी पूर्वानुमानसामान्यं संचालनम्। यथा यथा स्मार्टविद्युत्वाहनेषु ध्यानं गच्छति तथा तथा कम्पनी क्रमेण वाहननिर्माणस्य, भागकारखानानां च परिवर्तनं कुर्वती अस्ति ।

आईटी हाउसस्य पूर्वप्रतिवेदनानुसारं एसएआईसी फोक्सवैगनस्य विक्रयविपणनस्य कार्यकारी उपमहाप्रबन्धकः फू किआङ्गः अस्य मासस्य आरम्भे अवदत् यत् सः...आशावादी नकेचन संयुक्तोद्यमाः समतलं शयनं कुर्वन्ति । सः मन्यते यत् एकदा भवन्तः शयनं कुर्वन्ति तदा भवन्तः पुनः कदापि उत्तिष्ठितुं न शक्नुवन्ति, पुनः आगत्य भवन्तः यत् मूल्यं दास्यन्ति तत् न शयनं कृत्वा निरन्तरं स्थातुं मूल्यात् बहु अधिकं भविष्यति . "अतः saic-volkswagen इत्यस्य विकल्पः अतीव दृढः अस्ति। संक्रमणकाले संक्रमणकाले रणनीतयः रणनीतयः च भविष्यन्ति। केचन हिताः अस्थायीरूपेण बलिदानं भविष्यन्ति, परन्तु यत् विजयं प्राप्स्यति तत् भविष्यस्य युद्धक्षेत्रम्।

अस्मिन् वर्षे अगस्तमासे एसएआईसी-समूहेन ८६,००० तः अधिकानि नूतनानि ऊर्जावाहनानि विक्रीताः, जनवरीतः अगस्तमासपर्यन्तं कुलम् ६१९,००० नूतनानि ऊर्जावाहनानि विक्रीताः, यत् वर्षे वर्षे प्रायः ११% वृद्धिः अभवत्