समाचारं

फेड इत्यनेन व्याजदरेषु कटौतीं कृत्वा अनेके रियल एस्टेट् स्टॉक्स् सुदृढाः अभवन् वा बंधकस्य व्याजदराणि अधिकं न्यूनीकरिष्यन्ति वा?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, सितम्बर १९ (रिपोर्टर ली जी) २.चतुर्वर्षेषु प्रथमवारं फेडरल् रिजर्वस्य व्याजदरे कटौतीः विपण्यं प्रति सकारात्मकं संकेतं प्रेषितवान् इति मन्यते।

१९ सितम्बर् दिनाङ्के फेडरल् रिजर्व् इत्यनेन व्याजदरसभां कृत्वा ५०बीपी इत्यनेन व्याजदरेषु कटौतीं कर्तुं निर्णयः कृतः, संघीयनिधिदरः च ४.७५-५.००% यावत् न्यूनीकृतः विश्लेषकाः मन्यन्ते यत् अस्य अर्थः भवितुम् अर्हति यत् अमेरिका व्याजदरकटनस्य मार्गे प्रविशति इति।

"अस्मिन् समये फेडरल् रिजर्वेन व्याजदरेषु महती कटौती कृता अस्ति। प्रकाशितबिन्दुप्लॉटानुसारम् अस्मिन् वर्षे भविष्ये व्याजदरे कटौतीयाः ५०बीपी अद्यापि अपेक्षा अस्ति, अर्थात् संघीयनिधिदरे ४.२५-४.५% यावत् न्यूनीभवितुं शक्नोति। वर्षस्य अन्ते यावत्।" इति चीनसूचकाङ्कसंशोधनसंस्थायाः विपण्यसंशोधननिदेशकः चेन् वेन्जिङ्ग् अवदत्।

फेडरल् रिजर्वस्य व्याजदरे कटौतीयाः घरेलु-अचल-सम्पत्-विपण्ये किं प्रभावः भविष्यति ?

फेडरल् रिजर्वस्य ब्याजदरे कटौतीयाः सकारात्मककारकैः प्रभाविताः अद्य वैन्के, गेमडेल्, सुनाक्, शिमाओ ग्रुप्, सी एण्ड डी इन्टरनेशनल् इत्यादयः बहवः रियल एस्टेट् स्टॉक्स् सुदृढाः अभवन्

ग्वाङ्गडोङ्ग-प्रान्तीय-नगरीय-ग्रामीण-नियोजन-संस्थायाः आवास-नीति-अनुसन्धान-केन्द्रस्य मुख्य-शोधकः ली युजिया इत्यनेन दर्शितं यत् फेडरल् रिजर्वस्य ब्याज-दर-कटाहेन आरएमबी-अवमूल्यनस्य विषये चिन्ता-बाधाः प्रभावीरूपेण च न्यूनीकृताः, आरएमबी-सम्पत्त्याः मूल्येषु च अधिक-क्षयः यदा देशः भवति | मौद्रिकशिथिलीकरणनीतिनिर्णयान् कार्यान्वयति।

"एतत् सूचयति यत् तदनन्तरं आरआरआर-कटाहस्य व्याजदर-कटाहस्य च मार्गाः विस्तृताः भविष्यन्ति, तथा च घरेलु-बंधक-व्याजदराणां अग्रे नियमनस्य अधिका स्थानं भविष्यति। एतेन विकासकानां पूंजीशृङ्खलासु तनावः न्यूनीकर्तुं, न्यूनीकरणे च सकारात्मकः प्रभावः भविष्यति गृहक्रेतृणां कृते बंधकव्ययः, आवासमागधां च प्रवर्धयति ." ली युजिया अवदत्।

ई-हाउस रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः यान युएजिनः मन्यते यत् फेडस्य व्याजदरे कटौती घरेलुमौद्रिकनीतिं, स्थूलअर्थशास्त्रं, औद्योगिक अर्थव्यवस्थां च लाभप्रदं भविष्यति तेषु बंधकव्याजदरेषु प्रभावः अधिकः स्पष्टः भवितुम् अर्हति।

चेन् वेन्जिंग् इत्यस्य अपि मतं यत् फेडरल् रिजर्वस्य व्याजदरे कटौती मम देशस्य अनन्तरं मौद्रिकनीतिसमायोजनाय अधिकं स्थानं मुक्तं करिष्यति इति अपेक्षा अस्ति यत् मम देशस्य रिजर्व-आवश्यकता-अनुपातस्य, व्याज-दर-कटाहस्य च अनन्तरं समायोजनं त्वरितं भवितुम् अर्हति, यत् अधिकं न्यूनीकर्तुं साहाय्यं करिष्यति | निगमवित्तपोषणव्ययः। "अचलसम्पत्विपण्यस्य कृते ५ वर्षाणाम् अधिककालस्य एलपीआर-अधिकं न्यूनीकरणं अपेक्षितम्, तदनुसारं निवासिनः गृहक्रयणस्य व्ययः अपि न्यूनीभवितुं शक्नोति।

घरेलुव्याजदरे कटौतीयाः अपेक्षाः सुदृढाः भवन्ति

"फेडरल् रिजर्व् इत्यनेन वर्तमान आर्थिकस्थितेः आधारेण व्याजदरेषु कटौतीं कृत्वा घरेलुव्याजदरे कटौतीयाः अपेक्षाः सुदृढाः अभवन्, तथा च मार्केट् इत्यनेन अपि अपेक्षा अस्ति यत् समायोजनं लघु न भवितुम् अर्हति इति।

अगस्तमासस्य वित्तीयसांख्यिकीयस्य व्याख्यायां सम्बन्धितकेन्द्रीयबैङ्कविभागस्य प्रमुखः अवदत् यत्, “निगमवित्तपोषणस्य निवासिनः ऋणव्ययस्य च अधिकं न्यूनीकरणाय, उचितं पर्याप्तं च तरलतां निर्वाहयितुम् वयं केचन वृद्धिशीलनीतिपरिपाटनानि आरभ्यत इति।”.

अस्मिन् विषये यान् युएजिनस्य मतं यत् एलपीआर-व्याजदरे कटौतीयाः सम्भावना सितम्बरमासात् अस्मिन् वर्षे अन्ते यावत् वर्धते यदि बंधकऋणानां व्ययः अधिकं न्यूनीभवति तर्हि गृहक्रयणस्य व्ययस्य न्यूनीकरणे सहायकं भविष्यति तथा च क्रयणस्य इच्छा वर्धते गृहाणि ।

वस्तुतः “५१७ नवीनसौदानां” कार्यान्वयनात् प्रथमद्वितीयगृहयोः ऋणव्याजदराणि निरन्तरं पतन्ति ।

सेण्टालाइन् रियल एस्टेट् रिसर्च इन्स्टिट्यूट् इत्यस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य अगस्तमासे प्रथमगृहऋणस्य राष्ट्रियसरासरीव्याजदरः प्रायः ३.२५% यावत् न्यूनीभूता अस्ति, द्वितीयगृहऋणस्य औसतव्याजदरः ३.६% अस्ति

सम्प्रति अधिकांशनगरेषु प्रथमगृहऋणस्य व्याजदराणि २.९% तः ३.४% पर्यन्तं न्यूनीकृतानि सन्ति । तेषु ५ वर्षाणाम् अधिककालस्य बंधकानां सर्वाधिकं व्याजदराणि बीजिंग-शङ्घाई-नगरयोः सन्ति । व्याजदराणि सामान्यतया ३.१% भवन्ति, नानजिङ्ग्-नगरे च ते २.९५% यावत् न्यूनाः भवन्ति ।

झाङ्ग-दावेइ इत्यस्य मतं यत्, शिथिलतां प्राप्यमाणस्य पूंजी-वातावरणस्य अन्तर्गतं, भविष्ये केषाञ्चन लघु-संयुक्त-स्टॉक-बैङ्कानां बंधक-नीतिषु पूर्णतया शिथिलता भवितुं शक्नोति, तथा च बंधक-व्याज-दराः "2-उपसर्ग-परिधिषु" प्रवेशं कर्तुं शक्नुवन्ति इति अपेक्षा अस्ति

विद्यमान बंधकव्याजदराणां दृष्ट्या यान् युएजिनः अवदत् यत् परोक्षरूपेण फेडस्य व्याजदरे कटौती विद्यमानबन्धकव्याजदराणां न्यूनीकरणे सहायकं भवितुम् अर्हति।

अचलसम्पत्कम्पनीनां वित्तपोषणवातावरणं सुधरितुं शक्नोति

विद्यमानस्य अचलसम्पत्विपण्यस्य पुनः सजीवीकरणस्य दृष्ट्या केचन विश्लेषकाः मन्यन्ते यत् फेडस्य व्याजदरे कटौती चीनीयविपण्ये विदेशीयनिवेशं आकर्षयितुं साहाय्यं करिष्यति, अचलसम्पत्क्षेत्रे बृहत्परिमाणेन निवेशः तापितः भविष्यति इति अपेक्षा अस्ति।

"अवसरदृष्ट्या त्रयः वर्षाणि गहनतया अचलसम्पत्समायोजनस्य अनन्तरं विद्यमानस्य अचलसम्पत्सम्पत्त्याः मूल्येषु पर्याप्तं समायोजनं जातम्, मूल्यानि च मूलतः तलपर्यन्तं पतितानि। एतेन निवेशसंस्थानां कृते उत्तमः अवसरः निर्मितः तदनन्तरं विद्यमानसम्पत्त्याः अधिग्रहणं पुनः सजीवीकरणं च कर्तुं शर्ताः।" यान युएजिनः अवदत्।

“विद्यमान-स्टॉक-सक्रियीकरणं, वृद्धि-अनुकूलीकरणं च” इति वर्तमान-समग्र-संस्थागत-रूपरेखायाः अन्तर्गतं, भविष्ये विद्यमान-व्यापारिक-अचल-सम्पत्त्याः पुनः सजीवीकरणस्य अवसराः, माङ्गं च वर्धते इति अपेक्षा अस्ति

तस्मिन् एव काले बहवः अचलसम्पत्-उद्योगस्य विश्लेषकाः अवदन् यत् फेड्-संस्थायाः व्याज-दर-कटाहः विद्यमान-अमेरिकी-डॉलर्-बन्धनानां, नवनिर्गत-अमेरिकी-डॉलर्-बाण्ड्-इत्यस्य च कृते लाभप्रदः भविष्यति

झाङ्ग-दावेइ इत्यनेन उक्तं यत्, घरेलु-अचल-सम्पत्-कम्पनीनां कृते भविष्ये तेषां विदेशेषु वित्तपोषणव्ययः न्यूनीकरिष्यते इति । “आरएमबी-प्रशंसायाः सम्भावना वर्धमाना अस्ति, येन विदेशेषु ऋणानां परिशोधनार्थं स्थावरजङ्गमकम्पनीनां दबावः न्यूनीकरिष्यते, तथा च अचलसम्पत्कम्पनीनां वित्तपोषणपरिमाणं वर्धयितुं वित्तपोषणव्ययस्य न्यूनीकरणे च साहाय्यं कर्तुं शक्यते, यत् क्रमेण पूंजीकारोबाराय लाभप्रदं भविष्यति तथा च अचलसंपत्तिकम्पनीनां परियोजनाविकासः।

वित्तपोषणमार्गेषु सुधारस्य अनन्तरं स्थावरजङ्गमकम्पनयः भूमिप्राप्त्यर्थं अधिकं उत्साहं प्राप्नुवन्ति ।

"२०२४ तमे वर्षे भूमिं प्राप्तुं स्थावरजङ्गमकम्पनीनां समग्रः उत्साहः न्यूनीभवति। यदि वयं ऋणव्याजदराणि अधिकं अनुकूलयामः तथा च केषाञ्चन स्थावरजङ्गमकम्पनीनां वित्तपोषणवातावरणं निरन्तरं सुधरति तर्हि तेषां भूमिं प्राप्तुं इच्छायां किञ्चित् सुधारः भवितुम् अर्हति उद्योगविश्लेषकः अवदत्।

"फेडस्य व्याजदरे कटौती सामान्यतया एतत् संकेतरूपेण दृश्यते यत् वैश्विक-आर्थिकनीतयः शिथिलतां प्रति गच्छन्ति, येन अचल-सम्पत्-विपण्यस्य कृते घरेलु-गृह-क्रेतृणां अपेक्षाः प्रभाविताः भविष्यन्ति। विपण्यं मन्यते यत् आर्थिक-वातावरणं विकासाय अधिकं अनुकूलं भविष्यति of the real estate market, and expectations for rising housing prices will increase, thereby further stimulating demand for home purchases तथापि यदि गृहक्रेतारः अद्यापि भविष्यस्य आर्थिकस्थितेः विषये चिन्तिताः सन्ति तर्हि एषः अपेक्षितः सुधारः सीमितः भवितुम् अर्हति" इति झाङ्ग डावेई अवदत्।

अस्मिन् विषये ली युजिया इत्यनेन दर्शितं यत् यद्यपि औद्योगिक-उत्पाद-मूल्यानां वर्तमान-मन्दतां विचार्य घरेलु-आरक्षित-आवश्यकता-अनुपातः व्याज-दर-कटाहः च अधिकं सशक्तः भवितुम् अर्हति तथापि वास्तविक-व्याज-दरः अद्यापि अधिकः अस्ति, तथा च द्रष्टव्यं यत् प्रतिफलं भवति वा इति संस्थासु निवेशस्य विषये वास्तविकव्याजदरेण अतिक्रमितुं शक्नोति।

"अतः यद्यपि फेडस्य व्याजदरे कटौतीयाः अप्रत्यक्षलाभः घरेलुबाजारस्य कृते भविष्यति तथापि अल्पकालीनरूपेण, भवेत् तत् अचलसम्पत्कम्पनीभिः निवेशः वा निवासिनः बंधकक्रयणं वा, तथापि अचलसंपत्तौ वास्तविकप्रभावस्य अतिप्रमाणं न कर्तव्यम् युजिया अपि अवदत्।

(वित्तीय एसोसिएटेड् प्रेसस्य संवाददाता ली जी)
प्रतिवेदन/प्रतिक्रिया