समाचारं

यदि भवतः बहुपुटी अण्डकोषस्य लक्षणं भवति तर्हि भवतः जीवनशैल्याः कथं समायोजनं कर्तुं शक्यते ?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जीवनशैलीपरिवर्तनं पीसीओएस-रोगिणां मूलभूतचिकित्सा भवति, विशेषतः पीसीओएस-रोगिणां येषां अतिभारः अथवा मोटापाः सन्ति । अस्मिन् आहारनियन्त्रणं, व्यायामः, व्यवहारहस्तक्षेपः च अन्तर्भवति ।
1. आहारनियन्त्रणम् : १.
आहारनियन्त्रणे न्यूनकैलोरीयुक्तः आहारः, पोषणसामग्रीणां समायोजनं, वैकल्पिकभोजनम् इत्यादयः अन्तर्भवन्ति । कैलोरी-सेवनस्य निरीक्षणं, स्वस्थ-आहार-विकल्पानां च आहार-नियन्त्रणस्य प्रमुखाः घटकाः सन्ति । दुर्भोजनव्यवहारं परिवर्तयन्तु, मानसिकतनावं न्यूनीकरोतु, धूम्रपानं त्यजन्तु, मद्यं न्यूनं पिबन्तु, काफीं न्यूनं कुर्वन्तु च । दीर्घकालं यावत् कैलोरी-सेवनं सीमितं कुर्वन्तु, न्यूनशर्करायुक्तं, उच्चतन्तुयुक्तं आहारं चिनोतु, संतृप्तवसाम्लानां स्थाने असंतृप्तवसाम्लानां प्रयोगं कुर्वन्तु ।
2. व्यायामः : १.
व्यायामेन शरीरस्य भारं प्रभावीरूपेण न्यूनीकर्तुं शक्यते । मध्यमं नियमितं च ऊर्जाग्राहकं शारीरिकव्यायामः (दिने ३० तः ४० निमेषाः, सप्ताहे न्यूनातिन्यूनं ४ तः ५ वारं) तथा च निषण्णव्यवहारस्य न्यूनीकरणं वजनं न्यूनीकर्तुं सर्वाधिकं प्रभावी उपायाः सन्ति
3. व्यवहारहस्तक्षेपः : १.
व्यवहारहस्तक्षेपे मोटापेः संज्ञानात्मकव्यवहारिकपक्षयोः समायोजनं भवति, चिकित्सकस्य मार्गदर्शनेन, पर्यवेक्षणेन च रोगिणः क्रमेण स्वजीवनशैल्याः आदतयः (व्यायामं न, मद्यपानं, धूम्रपानम् इत्यादयः) मनोवैज्ञानिकस्थितयः (यथा तनावः) च परिवर्तयन्ति रोगजनकत्वम् । , अवसादः अवसादः इत्यादयः)। व्यवहारहस्तक्षेपाः पारम्परिकं आहारं वा व्यायामस्य उपायान् अधिकं प्रभाविणः कर्तुं शक्नुवन्ति । (बीजिंग सिंघुआ चांग गुंग स्मारक अस्पताल)
स्रोतः - बीजिंग १२३२० शृणोति
प्रतिवेदन/प्रतिक्रिया