समाचारं

३८ बीमाकम्पनीषु महाप्रबन्धकस्य रिक्तस्थानानि सन्ति, "योग्य" अभ्यर्थीनां अभावः अस्ति वा?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीमाकम्पनयः निरन्तरं अग्रे गच्छन्ति इति सुनिश्चित्य ते स्थिरनेतृभिः विना कार्यं कर्तुं न शक्नुवन्ति तथापि सम्प्रति दर्जनशः बीमाकम्पनयः सन्ति येषु नेतारः अभाविताः सन्ति। बीजिंग-व्यापार-दैनिक-पत्रिकायाः ​​अपूर्ण-आँकडानां अनुसारं १८ सितम्बर्-पर्यन्तं बीमाकम्पनीषु ३८ महाप्रबन्धकपदानि रिक्तानि आसन्, येषु एवरब्राइट् सन लाइफ्, रुइझोङ्ग् लाइफ्, हुआहुइ लाइफ्, योङ्गान् प्रॉपर्टी इन्शुरन्स, जिओकाङ्ग् लाइफ् च सन्ति अपि च, केचन बीमाकम्पन्योः महाप्रबन्धकाः त्रयः पञ्च वर्षाणाम् अपि अधिकं कालात् रिक्ताः सन्ति । केचन बीमाकम्पनयः अन्तिमेषु वर्षेषु बहुवारं अस्थायीप्रबन्धकानां परिवर्तनं कृतवन्तः, परन्तु अद्यापि महाप्रबन्धकस्य अभ्यर्थिनः विषये निर्णयः नास्ति

अतः, महाप्रबन्धकस्य दीर्घकालीनरिक्तपदस्य बीमाकम्पन्योः विकासे संचालने च किं प्रभावः वा बाधाः वा भविष्यन्ति? पूरयितुं प्रतीक्षमाणानां महाप्रबन्धकानां बृहत् रिक्तस्थानानां, केषाञ्चन बीमाकम्पनीनां च बहुवर्षेभ्यः महाप्रबन्धकाः रिक्ताः इति उद्योगघटनायाः सम्मुखे, बीमाकम्पनीनां एव दृष्ट्या के समाधानाः सन्ति?

३८ बीमाकम्पनीनां "सामान्य" पदं पूरणीयम् अस्ति

स्थिरं वरिष्ठप्रबन्धनदलं बीमाकम्पन्योः "अग्रे गन्तुं" पूर्वापेक्षासु अन्यतमम् अस्ति तथापि सम्प्रति उद्योगे दर्जनशः कम्पनयः सन्ति येषु सामान्यप्रबन्धकानां अभावः अस्ति

बीजिंग बिजनेस डेली रिपोर्टरस्य अपूर्ण-आँकडानां अनुसारं १८ सितम्बरपर्यन्तं बीमाकम्पनीषु ३८ महाप्रबन्धकस्थानानि आसन्, येषु सन लाइफ् एवरब्राइट्, रुइझोङ्ग् लाइफ्, हुआहुई लाइफ्, योङ्गान् प्रॉपर्टी एण्ड् कैजुअल्टी इन्शुरन्स, थ्री गॉर्ज्स् लाइफ, क्षियाओकाङ्ग लाइफ्, तथा बोहाई जीवन बीमा, हेई जीवन बीमा, जुनकांग जीवन बीमा, पीली नदी सम्पत्ति बीमा, आदि। विशेषतः बीमाकम्पनीनां अधिकांशः महाप्रबन्धकाः २०२२ तः राजीनामा दत्तवन्तः, राजीनामा दत्तवन्तः तस्मिन् एव काले ते अन्तरिमनेतारः अपि नियुक्तवन्तः ।

परन्तु उद्योगे एतादृशाः अपि प्रकरणाः सन्ति यत्र मूलमहाप्रबन्धकः नूतनं उम्मीदवारं विना वर्षत्रयाधिकं यावत् राजीनामा दत्तवान् उदाहरणार्थं रोङ्गशेङ्ग् सम्पत्तिबीमा अगस्त २०२१ तमे वर्षे घोषितवान् यत् कोङ्ग् बिङ्गः व्यक्तिगतकारणात् कम्पनीयाः निदेशकत्वेन अध्यक्षत्वेन च राजीनामा दत्तवान् कारणानि।पदं रिक्तं तिष्ठति। अत्र अपि बीमाकम्पनयः सन्ति येषां पञ्चवर्षेभ्यः अधिकं कालात् महाप्रबन्धकः नास्ति, यथा हुआहुई जीवनबीमा, थ्री गॉर्ज्स् जीवनबीमा, योङ्गन् सम्पत्तिबीमा, एन्क्सिन् सम्पत्तिबीमा इत्यादयः

तदतिरिक्तं केचन बीमाकम्पनयः अन्तिमेषु वर्षेषु अनेकानाम् अस्थायीप्रबन्धकानां स्थाने अन्यं स्थापनं कृतवन्तः, महाप्रबन्धकस्य अन्तिमप्रत्याशिं अद्यापि अन्तिमरूपेण न निर्धारितवन्तः। २०२१ तमे वर्षे xin'an auto insurance द्वारा जारीकृतस्य घोषणायाः अनुसारं कम्पनीयाः तृतीयस्य निदेशकमण्डलस्य २४ तमे सत्रे समीक्षायाः अनन्तरं कम्पनी १३ मे दिनाङ्के zhang ying इत्यस्य महाप्रबन्धकस्य पदात् निष्कासनस्य निर्णयं कृतवती, तथा च नामनिर्देशं कृतवती अस्ति कम्पनीयाः परिचालनप्रबन्धनकार्यस्य प्रभारी अन्तरिमः व्यक्तिः । तदनन्तरं वर्षेषु कम्पनी प्रभारीव्यक्तिं त्रिवारं परिवर्तयितुं, कार्यस्य प्रभारी अस्थायीव्यक्तिं परिवर्तयितुं घोषणां कृतवती । कम्पनीयाः महाप्रबन्धकस्य पदं रिक्तं वर्तते।

अत्र बीमाकम्पनयः अपि सन्ति येषां महाप्रबन्धकाः कार्यभारं स्वीकृत्य कतिपयेषु मासेषु समायोजनं कुर्वन्ति । स्टार प्रॉपर्टी एण्ड् कैजुअल्टी इन्शुरन्स इत्यस्य पूर्वमहाप्रबन्धकः तान हैताओ २०२१ तमस्य वर्षस्य जूनमासस्य २१ दिनाङ्कात् आरभ्य कम्पनीयाः महाप्रबन्धकरूपेण कार्यं करोति, तस्य वर्षस्य अगस्तमासस्य २५ दिनाङ्कात् महाप्रबन्धकस्य पदं न धारयिष्यति सम्प्रति कम्पनीयाः नवीनतम-सॉल्वेन्सी-रिपोर्ट्-मध्ये अद्यापि नूतनः महाप्रबन्धकः नास्ति ।

बीजिंग बिजनेस डेली संवाददातारः उपर्युक्तानां बीमाकम्पनीनां साक्षात्कारार्थं लिखितवन्तः येषां महाप्रबन्धकाः दीर्घकालं यावत् रिक्ताः सन्ति।

महाप्रबन्धकस्य पदस्य रिक्ततायाः विषये बोहाई जीवनबीमा बीजिंगव्यापारदैनिकस्य संवाददात्रेण सह साक्षात्कारे उक्तवान् यत् कम्पनी सम्प्रति वित्तीयनिरीक्षणस्य राज्यप्रशासनस्य अन्येषां च प्रासंगिकानां इकानां मार्गदर्शनेन जोखिमशमनकार्यं कुर्वती अस्ति, चयनं च महाप्रबन्धकप्रत्याशिनां अपि प्रचलति। वर्तमान समये बोहाई जीवनबीमायाः अध्यक्षः लु यिंगबो कम्पनीयाः अन्तरिमप्रमुखरूपेण कार्यं करोति, कम्पनीयाः समग्रकार्यक्रमाः स्थिराः व्यवस्थिताः च सन्ति, शासनव्यवस्थायां च अधिकं सुधारः क्रियते

"वर्तमानकाले कम्पनीयाः संचालनस्य प्रबन्धनस्य च स्थितिः स्थिरः अस्ति, तथा च जोखिमनिराकरणकार्यं व्यवस्थितरूपेण प्रचलति।" out the selection and recruitment of general managers एकदा उपयुक्तः अभ्यर्थी प्राप्तः भवति तदा आवश्यकतानुसारं योग्यता अनुमोदनानुरोधः नियामकसंस्थायाः समक्षं प्रस्तुतः भविष्यति, तथा च प्रासंगिकसूचनाप्रकटीकरणं समये एव क्रियते।

बोहाई जीवनबीमायाः प्रासंगिकघोषणानुसारं २०१८ तमस्य वर्षस्य मेमासस्य २५ दिनाङ्के कम्पनीयाः द्वितीयस्य निदेशकमण्डलस्य तृतीयसभायां विचारणानन्तरं मा क्षिन् इत्यस्य कम्पनीयाः महाप्रबन्धकरूपेण नियुक्तिः कृता, सः च अधुना कार्यं न करिष्यति कम्पनीयाः उपमहाप्रबन्धकः । २०२० तमस्य वर्षस्य द्वितीयत्रिमासिकस्य सॉल्वेन्सी-प्रतिवेदनस्य सारांशः दर्शयति यत् मा शीन् इदानीं कम्पनीयाः महाप्रबन्धकरूपेण कार्यं न करोति, कम्पनीयाः महाप्रबन्धकस्य पदं च अधुना यावत् रिक्तम् अस्ति

“अभावस्य” कारणं किम् ?

राज्यवित्तीयनिरीक्षणप्रशासनेन विमोचितानाम् बीमासंस्थानां कानूनीव्यक्तिनां नवीनतमसूचौ ज्ञायते यत् २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते बीमासमूहस्य (होल्डिंग्)कम्पनयः सहितं २३९ आसन् सम्प्रति सामान्यप्रबन्धकरहिताः बीमासंस्थाः मुख्यतया द्वयोः प्रकारयोः कानूनीसंस्थासु केन्द्रीकृताः सन्ति : सम्पत्ति-अपघातबीमाकम्पनयः जीवनबीमाकम्पनयः च उद्योगस्य अन्तःस्थजनानाम् अनुसारं ३८ बीमाकम्पनीनां संख्या तुल्यकालिकरूपेण बृहत् अस्ति

यथा उद्योगे यत्र दर्जनशः बीमाकम्पनीनां सामान्यप्रबन्धकाः नास्ति, तत्र उद्योगस्य अन्तःस्थानां मतं यत् एतत् विविधकारकैः कारणं भवितुम् अर्हति, यथा उद्योगप्रतियोगिता तीव्रता, वरिष्ठप्रबन्धनप्रतिभानां वर्धिता आवश्यकता, आन्तरिकं च केषाञ्चन कम्पनीनां शासनसंरचना इत्यादयः। तदतिरिक्तं बीमा-उद्योगे द्रुतगतिना विकासेन परिवर्तनेन च योग्यैः अभ्यर्थिभिः सह विपण्यमागधां पूरयितुं कठिनं भवितुम् अर्हति ।

केन्द्रीयवित्तविश्वविद्यालयस्य सहायकप्रोफेसरः लियू चुनशेङ्गः अवदत् यत् एकतः एतत् भवितुं शक्नोति यत् बीमाउद्योगः परिवर्तनस्य कालखण्डे अस्ति तथा च सामान्यप्रबन्धकानां क्षमतायाः आवश्यकताः परिवर्तिताः सन्ति, येन शीघ्रं पहिचानं कठिनं भवति उपयुक्त अभ्यर्थी। यथा यथा यथा बीमाक्षेत्रे प्रौद्योगिक्याः अनुप्रयोगः गहनः भवति तथा तथा डिजिटलरूपान्तरणक्षमतायुक्ताः, नवीनचिन्तनयुक्ताः च नेतारः आवश्यकाः सन्ति अपरपक्षे, कम्पनीयाः आन्तरिकशासनस्य विषयाः अथवा भागधारकाणां मध्ये व्याजक्रीडा एव महाप्रबन्धकस्य चयनं कर्तुं कष्टानि जनयन्ति यथा, कम्पनीयाः विकासरणनीत्याः विषये भागधारकाणां मतभेदः भवति तथा च महाप्रबन्धकस्य अभ्यर्थिनः विषये सहमतिः प्राप्तुं कठिनम् अस्ति तदतिरिक्तं बाह्यविपण्यवातावरणस्य अनिश्चितता अभ्यर्थीनां निर्णयनिर्माणं अपि प्रभावितं कर्तुं शक्नोति, येन ते बीमाकम्पन्योः महाप्रबन्धकपदं ग्रहीतुं सावधानाः भवेयुः

यथा कारणं यत् बीमाकम्पन्योः महाप्रबन्धकः दीर्घकालं यावत् रिक्तः अस्ति, तस्य विषये लियू चुनशेङ्गः अवदत् यत् समग्रतया तस्मिन् अपूर्णनिगमशासनसंरचना तथा च भागधारकाणां मध्ये द्वन्द्वस्य सामञ्जस्यं कर्तुं कठिनता च समाविष्टा भवितुम् अर्हति, यस्य परिणामेण अभ्यर्थिनः निर्धारयितुं असमर्थता भवति महाप्रबन्धकः । उद्योगे प्रतिस्पर्धा तीव्रा अस्ति, तथा च उपयुक्ताः अभ्यर्थिनः अन्वेष्टुं कठिनं भवति ये न केवलं कम्पनीयाः सामरिक-आवश्यकतानां पूर्तिं कुर्वन्ति अपितु समृद्धः अनुभवः क्षमता च अस्ति कम्पनी प्रमुखानां सामरिकसमायोजनानां अथवा परिचालनकठिनतानां सामनां करोति तथा च समुचितं नेतृत्वदिशां निर्धारयितुं समयस्य आवश्यकता वर्तते।

"बीमासंस्थानां समग्रसङ्ख्यायाः आधारेण ३८ कम्पनीनां महाप्रबन्धकपदे रिक्तस्थानानि सन्ति। एतेन उद्योगे प्रतिभागतिशीलतायाः वर्धनस्य मुख्यसमस्यानां च प्रतिबिम्बं भवति तथा च चीनखननविश्वविद्यालयस्य वरिष्ठनेतृत्वपदानां मेलनं कर्तुं कठिनता वर्धिता महाविद्यालयस्य व्यावसायिकस्नातकोत्तरपदवीस्नातकछात्राणां व्यावसायिकशिक्षकः प्रौद्योगिकी (बीजिंग) झी पेइयुआन् अवदत्।

झी पेइयुआन् इत्यनेन अग्रे उक्तं यत् बीमा-उद्योगस्य तीव्र-विकासेन प्रतिस्पर्धा-परिदृश्ये परिवर्तनेन च उत्कृष्ट-कार्यकारीणां प्रतिभा-समूहः सर्वेषां कम्पनीनां प्रतिभा-आवश्यकतानां पूर्तये न शक्नोति, विशेषतः महामारी-प्रभावादि-बाह्य-वातावरणेषु तथा आर्थिकसंरचनात्मकसमायोजनं प्रतिभायाः आन्तरिकयुद्धं अधिकं तीव्रं जातम्। एकं महाप्रबन्धकं अन्वेष्टुं यः न केवलं नियामकानाम् आवश्यकताः पूरयति अपितु निगमविकासरणनीत्याः अनुकूलः भवति तथा च समृद्धः अनुभवः उत्तमं नेतृत्वं च भवति, अतीव चुनौतीपूर्णं कार्यं जातम्। तदतिरिक्तं केषुचित् कम्पनीषु अपूर्णानि निगमशासनसंरचनानि, इक्विटीविवादाः, अथवा अस्पष्टाः सामरिकदिशाः इत्यादीनि समस्याः भवितुम् अर्हन्ति, येन उपयुक्तान् अभ्यर्थीनां अन्वेषणस्य कठिनता अपि वर्धते

भर्ती “कठिनता” कथं दूरीकर्तुं शक्यते।

बीमाकम्पनीनां वरिष्ठकार्यकारीणां नियुक्तेः विषये पर्यवेक्षणस्य स्पष्टविनियमाः सन्ति । पूर्वचीनबैङ्किंग-बीमा-नियामक-आयोगेन जारीकृतस्य "बीमाकम्पनीनां निदेशकानां, पर्यवेक्षकाणां, वरिष्ठप्रबन्धकानां च योग्यताप्रबन्धनविषये नियमानाम्" अनुसारं यदा बीमाकम्पन्योः महाप्रबन्धकः, मुख्यविमापकः, अनुपालनपदाधिकारी इत्यादयः असमर्थाः भवन्ति स्वकर्तव्यं कर्तुं वा रिक्ताः सन्ति चेत् ते अस्थायी उत्तरदायी व्यक्तिं निर्दिष्टुं शक्नुवन्ति, परन्तु अस्थायी उत्तरदायित्वस्य सञ्चितकालः ६ मासात् अधिकं न भवेत्। तस्मिन् एव काले बीमाकम्पनयः ६ मासानां अन्तः आधिकारिकपदं ग्रहीतुं योग्यकर्मचारिणः चयनं कुर्वन्तु।

लियू चुनशेङ्गः अवदत् यत् एकदा महाप्रबन्धकः दीर्घकालं यावत् रिक्तः भवति तदा तस्य बीमाकम्पनीनां विकासे संचालने च केचन प्रभावाः वा बाधाः वा भवितुम् अर्हन्ति, यत्र सामरिकनिर्णयनिर्माणे स्थिरतायाः अभावः, आन्तरिकप्रबन्धनस्य अराजकता, बाजारप्रतिस्पर्धायाः न्यूनता च सन्ति

"महाप्रबन्धकस्य दीर्घकालीनस्य रिक्ततायाः कम्पनीयाः व्यावसायिकविकासे प्रतिकूलप्रभावाः भवितुम् अर्हन्ति, यथा रणनीतिकनियोजनस्य निष्पादनस्य च अभावः, दैनिककार्यक्रमेषु अराजकता, कर्मचारिणां मनोबलस्य न्यूनता, विपण्यप्रतिस्पर्धायाः दुर्बलता च। चीन उद्यमराजधानीगठबन्धनस्य उपाध्यक्षः वेन् शी इत्यपि अवदत्।

कम्पनीयाः सामरिकदिशायाः स्थापनायां महाप्रबन्धकस्य भूमिका महत्त्वपूर्णा अस्ति । झी पेइयुआन इत्यस्य मते, महाप्रबन्धकपदानि ये कतिपयवर्षेभ्यः रिक्ताः सन्ति, ते प्रायः जटिलाभ्यन्तरबाह्यकारकैः भवन्ति, येषां बीमाकम्पनीनां विकासे संचालने च महत्त्वपूर्णः प्रभावः भवति स्पष्टनेतृत्वस्य अभावेन मन्दनिर्णयः भवितुं शक्नोति निर्माणं तथा दुर्बलनिष्पादनदक्षता न्यूनप्रदर्शनं तथा च निगमसंस्कृतेः दुर्बलीकरणं अन्ततः कम्पनीयाः मनोबलं कर्मचारिणां स्थिरतां च प्रभावितं करोति। दीर्घकालीनकार्यस्य रिक्तस्थानानां कारणेन कम्पनी विपण्यप्रतिस्पर्धायां उपक्रमं हारयितुं विकासस्य अवसरान् च त्यक्तुं शक्नोति।

ज्ञातव्यं यत् उपयुक्तानां महाप्रबन्धकानां अभ्यर्थीनां न केवलं व्यापकः उद्योगानुभवः भवितुमर्हति, अपितु नियामकसंस्थाभिः अपि मान्यतां प्राप्तुं आवश्यकं भवति, यत् समयग्राही प्रक्रिया अस्ति। परन्तु केषाञ्चन बीमाकम्पनीनां कृते अद्यापि निगमशासनसंरचनायाः अधिकं सुधारं कर्तुं प्रभावी निर्णयनिर्माणं पर्यवेक्षणतन्त्रं च स्थापयितुं आवश्यकता वर्तते लियू चुनशेङ्ग इत्यनेन उक्तं यत्, उदाहरणार्थं, निदेशकमण्डलस्य, पर्यवेक्षकमण्डलस्य, प्रबन्धनस्य च उत्तरदायित्वं स्पष्टीकर्तुं, प्रभावी निर्णयतन्त्रं स्थापयित्वा पर्यवेक्षणतन्त्रं च भागधारकसञ्चारं समन्वयं च सुदृढं कर्तुं इत्यादि

निगमशासनव्यवस्थायाः स्थापनायाः सुधारस्य च अतिरिक्तं प्रतिभास्तरस्य पूर्वमेव योजनां कर्तुं च तथैव महत्त्वपूर्णं भवति यत् उच्चस्तरीयाः रिक्तस्थानानि महत्त्वपूर्णक्षणेषु शीघ्रं पूरयितुं शक्यन्ते इति सुनिश्चितं भवति। लियू चुनशेङ्गः अवदत् यत् आन्तरिकप्रतिभाप्रशिक्षणव्यवस्थां स्थापयित्वा नेतृत्वक्षमतायुक्ताः प्रतिभाः पूर्वमेव आरक्षितुं शक्यन्ते। तस्मिन् एव काले वयं सक्रियरूपेण बाह्यप्रतिभामार्गाणां विस्तारं कुर्मः तथा च उत्कृष्टबीमाउद्योगप्रतिभां सम्मिलितुं आकर्षयामः। आपत्कालीनप्रबन्धनयोजनां विकसयन्तु। महाप्रबन्धकस्य रिक्तत्वस्य समये कम्पनीयाः सामान्यसञ्चालनं सुनिश्चित्य प्रभारी अस्थायीव्यक्तिः उत्तरदायित्वं अधिकारं च स्पष्टीकरोतु।

उद्योगस्य अन्तःस्थजनानाम् अनुसारं बीमाकम्पनीनां महाप्रबन्धकपदस्य रिक्तता न केवलं प्रतिभानियुक्तेः सतही समस्या अस्ति, अपितु निगमशासनं, रणनीतिकनियोजनं, विपण्यविश्वासः इत्यादीनां गहनविषयाणां प्रतिबिम्बम् अपि अस्ति "एतस्य घटनायाः समाधानार्थं बीमाकम्पनीनां आन्तरिकशासनं, प्रतिभाभण्डारं, बाजारसञ्चारः इत्यादिभ्यः विविधपक्षेभ्यः आरम्भः करणीयः। सम्पूर्णस्य बीमाउद्योगस्य स्वस्थविकासं प्रवर्धयितुं नियामकप्रधिकारिणां निरन्तरं ध्यानं अपि आवश्यकम्।

बीजिंग बिजनेस दैनिक संवाददाता हू योङ्गक्सिन्

प्रतिवेदन/प्रतिक्रिया