समाचारं

केचन सुवर्णभण्डाराः छूटप्रचारं आरब्धवन्तः, केचन ब्राण्ड् प्रतिग्रामं १०० युआन् छूटं ददति ।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्यशरदमहोत्सवस्य अवकाशकाले सुवर्णस्य उपभोक्तृविपण्येन उपभोगस्य चरमऋतुः आरब्धः । अन्तर्राष्ट्रीयसुवर्णमूल्येन अभिलेख उच्चतमतां प्राप्तस्य पृष्ठभूमितः केचन ब्राण्ड् सुवर्णभण्डाराः दृढं छूटं प्रारब्धवन्तः।

अवकाशदिनेषु चाइना सिक्योरिटीज न्यूज इत्यस्य संवाददातारः सुवर्णस्य आभूषणस्य च ब्राण्ड्-भण्डारस्य सङ्ख्यां गत्वा ज्ञातवन्तः यत् मध्य-शरद-महोत्सवस्य, राष्ट्रिय-दिवसस्य च शिखर-उपभोग-ऋतुषु स्वागतं कर्तुं उपभोक्तृभ्यः सुवर्ण-क्रयणार्थं च आकर्षयितुं, ब्राण्ड्-सुवर्ण-भण्डाराः, शॉपिंग-मॉल-स्थानानि च आकर्षयितुं संयुक्तरूपेण प्रचारकार्यक्रमानाम् एकां श्रृङ्खलां प्रारब्धवान्। परन्तु यतः अनेकेषां ब्राण्ड्-मूल्यानि अद्यापि छूटस्य अनन्तरं तुल्यकालिकरूपेण अधिकाः सन्ति, उपभोक्तारः सामान्यतया अधिकं पश्यन्ति न्यूनं च क्रीणन्ति, ते च मुख्यतया ग्राहकाः सन्ति येषां केवलं विवाहाय एव तस्य आवश्यकता वर्तते

बहु प्रचार

संवाददाता भ्रमणं कृत्वा ज्ञातवान् यत् चाउ ताई सांग तथा चाइना गोल्ड इत्येतयोः प्रतिनिधित्वं कृत्वा तुल्यकालिकरूपेण प्रबलाः छूटाः सन्ति उत्पादनं पृथक् गण्यते।

उदाहरणरूपेण चीन-सुवर्णं गृह्यताम् मध्यशरद-महोत्सवस्य राष्ट्रियदिवसस्य च समये चीन-गोल्ड् प्रतिग्रामं १०० युआन्-रूप्यकाणां छूटं ददाति, उत्पादनस्य मूल्ये २०% छूटं च ददाति । तदतिरिक्तं प्रीमियम-सुवर्ण-वस्तूनि एकस्य वस्तुनः कृते १२%, द्वयोः वस्तूनाम् २०% छूटेन च उपलभ्यन्ते ।

चीनस्वर्णभण्डारस्य संवाददाता डोङ्ग तियानस्य छायाचित्रम्

चाउ ताई फूक् इत्यनेन अवकाशदिवसस्य चयनकार्यक्रमः आरब्धः, यत्र २० ग्रामात् न्यूनभारस्य निर्दिष्टसुवर्णस्य उत्पादानाम् कृते प्रतिग्रामं nt$25 छूटः प्रदत्तः अस्ति;

लाओ फेङ्गक्सियाङ्गस्य सुवर्णमूल्येन उत्पादेषु प्रतिग्रामं ५० युआन्, के-सुवर्णस्य उत्पादेषु ३०% छूटः भवति ।

लाओमियाओ गोल्ड तथा कैबाई ज्वेलरी इत्येतयोः प्रतिनिधित्वं कुर्वतां ब्राण्ड्-समूहानां छूटः तुल्यकालिकरूपेण सीमितः अस्ति । संवाददाता बीजिंग-राज्यस्य डाक्सिङ्ग्-नगरस्य कैबाई-आभूषण-भण्डारं गत्वा ज्ञातवान् यत् मध्य-शरद-महोत्सव-अवकाशस्य समये भण्डारस्य कोऽपि छूटः नास्ति यत्र अयं मॉलः अस्ति तस्य क्रियाकलापैः सह भवन्तः २००० युआन्-रूप्यकाणि क्रीत्वा ४०-रूप्यकाणि प्राप्तुं शक्नुवन्ति युआन कूपन।

अतः पूर्वं कैबाई शेयर्स् इत्यनेन संस्थागतसर्वक्षणे उल्लेखः कृतः यत् राष्ट्रियदिवसस्य अवकाशः कम्पनीयाः महत्त्वपूर्णविक्रयनोड्षु अन्यतमः अस्ति, पूर्वतः उपभोक्तृणां माङ्गल्यं सामान्यतया उत्सवस्य समये वर्धते, तथा च कम्पनी प्रचारक्रियाकलापं करिष्यति, प्रचारं, प्रचारं च सुदृढं करिष्यति , इत्यादिषु उपभोगस्य वातावरणं निर्माय राष्ट्रदिवसस्य अवकाशे विक्रयस्य शिखरस्य सज्जतां कुर्वन्तु । परन्तु एतदपि ज्ञातव्यं यत् विपण्य-उपभोग-मागधा बहुभिः कारकैः प्रभाविता भवति

अन्तर्राष्ट्रीयसुवर्णस्य मूल्येषु नूतनं उच्चतमं स्तरं प्राप्तम्

अधुना अन्तर्राष्ट्रीयसुवर्णस्थानस्य, वायदामूल्यानां च नूतनं उच्चतमं स्तरं प्राप्तम् अस्ति । तेषु comex सुवर्णस्य वायदा 2,600 अमेरिकी डॉलर/औंसस्य महत्त्वपूर्णे नोड् मध्ये स्थितम्, तथा च स्पॉट् सुवर्णस्य अपि 16 सितम्बर् दिनाङ्के 2,589.68 अमेरिकी डॉलर/औंसपर्यन्तं वर्धमानः अभिलेखः उच्चतमः अभवत्

विण्ड्-संशोधन-प्रतिवेदनेन ज्ञायते यत् अमेरिकी-डॉलर्-मूल्यं दुर्बलं भवति, सुवर्णं च सुदृढं भवति, तयोः सीसा-प्रभावः च स्पष्टः अस्ति । १६ सेप्टेम्बर् दिनाङ्के अन्तर्राष्ट्रीयसुवर्णस्य मूल्यं पुनः अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् । सत्रस्य कालखण्डे एकदा कोमेक्स-सुवर्णं २६१७.४ अमेरिकी-डॉलर्-पर्यन्तं त्वरितम् अभवत्, लण्डन्-सुवर्णं च अधिकतमं २,५८९.६८ अमेरिकी-डॉलर्-पर्यन्तं प्राप्तवान्, यत् २६०० अमेरिकी-डॉलर्-भङ्गात् केवलं एकं पदं दूरम् अस्ति अस्मिन् वर्षे आरम्भात् द्वयोः प्रमुखजातयोः सञ्चितलाभः क्रमशः २५.९८%, २५.१९% च अधिकः अस्ति ।

औद्योगिकप्रतिभूतिसंस्थायाः शोधप्रतिवेदनानुसारं यथा यथा २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे अमेरिकी-आर्थिकदत्तांशः दुर्बलः अभवत् तथा तथा फेडरल् रिजर्वस्य कृते वर्षे व्याजदरेषु कटौतीं कर्तुं मार्गः क्रमेण स्पष्टः अभवत् अमेरिकी अर्थव्यवस्था सम्प्रति २०२० तमे वर्षे आरब्धस्य आर्थिकचक्रस्य द्वितीयसूचीचक्रे अस्ति, सक्रियसूचीपुनर्पूरणात् निष्क्रियसूचीपुनर्पूरणपर्यन्तं परिवर्तनं कृत्वा अद्यापि मन्दतायाः दूरम् अस्ति, अतः फेडस्य व्याजदरे कटौतिः अयं सावधानीपूर्वकं व्याजदरे कटौती इति अधिकतया सम्भाव्यते . फेडरल् रिजर्व् व्याजदरेषु १२५bp कटौतीं करोति इति कल्पयित्वा लण्डन्-सुवर्णस्य वृद्धेः उच्चसीमा प्रति औंसं २,७६८ डॉलरं यावत् भविष्यति इति अपेक्षा अस्ति ।

(स्रोतः चीन प्रतिभूति समाचारः)

प्रतिवेदन/प्रतिक्रिया