समाचारं

शीघ्रं कृत्वा प्रवेशटिकटं मुद्रयन्तु! सप्ताहान्ते प्रकाशनसहिताः चत्वारि परीक्षाः भविष्यन्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina




व्यावसायिकप्रकाशनतकनीकिकानां व्यावसायिकयोग्यता, पंजीकृतसर्वेक्षकाणां व्यावसायिकयोग्यता, उपकरणपरिवेक्षकानां व्यावसायिकयोग्यता, २०२४ तमे वर्षे बीजिंगनगरे सांस्कृतिकावशेषसंरक्षणपरियोजनानां व्यावसायिकयोग्यता चएताः चत्वारः परीक्षाः अस्मिन् सप्ताहान्ते (सितम्बर् २१, २२) आरभ्यन्ते।, अभ्यर्थिनः प्रवेशटिकटं मुद्रयितुं अधुना 22 सितम्बरपर्यन्तं नगरपालिकामानवसंसाधनसामाजिकसुरक्षाब्यूरो इत्यस्य आधिकारिकजालस्थले "कार्मिकपरीक्षासेवाचैनलम्" - "प्रवेशटिकटं मुद्रयन्तु" इति स्तम्भे प्रवेशं कर्तुं शक्नुवन्ति।

बीजिंगनगरपालिकाकारमूल्यांकनकार्यालयः अभ्यर्थीनां स्मरणं करोति यत् ते प्रवेशटिकटस्य सामग्रीं सावधानीपूर्वकं पठित्वा जाँचयन्तु तथा च आवश्यकतानुसारं परीक्षां ददतु। अभ्यर्थिनः प्रवेशटिकटे निर्दिष्टेन परीक्षास्थानेन बसमार्गेण च पूर्वमेव परिचिताः भवेयुः, परीक्षादिने पर्याप्तसमयं आरक्षितुं च सल्लाहं ददति। परीक्षणकेन्द्रस्य अन्तः पार्किङ्गस्थानानि नास्ति, अतः तत्र गन्तुं सार्वजनिकयानस्य उपयोगं कर्तुं प्रयतध्वम् । अभ्यर्थिनः परीक्षायाः आरम्भात् ३० मिनिट् पूर्वं स्वस्य प्रवेशटिकटं मूलवैधपरिचयपत्रं (निवासीपरिचयपत्रं, सामाजिकसुरक्षापत्रम् इत्यादि) च सह परीक्षाकक्षे प्रवेशं कर्तुं शक्नुवन्ति। परीक्षायाः आरम्भात् ५ मिनिट् अनन्तरं विलम्बेन आगच्छन्तः अभ्यर्थिनः प्रवेशं न प्राप्नुयुः।

आयोजनस्थले प्रवेशानन्तरं अभ्यर्थिनः "आसनमेजस्य" उपरि हस्ताक्षरं कर्तुं, स्वपीठेषु उपविश्य मौनं कृत्वा, निरीक्षकेन सत्यापनार्थं परीक्षापीठस्य मेजस्य उपरि प्रवेशटिकटं वैधपरिचयपत्रं च स्थापयितव्याः। अभ्यर्थिनः परीक्षाकक्षे अनुशासनानां सचेतनतया पालनं कुर्वन्तु, परीक्षाकक्षे व्यवस्थां निर्वाहयन्तु, परीक्षाकर्मचारिणां प्रबन्धनस्य आज्ञापालनं च कुर्वन्ति ये अनुशासनानाम् उल्लङ्घनानां च उल्लङ्घनं कुर्वन्ति तेषां "उल्लङ्घनानां उपचारविनियमाः" इति ग्रन्थानुसारं व्यवहारः करणीयः व्यावसायिक तथा तकनीकी कार्मिक योग्यता परीक्षा में अनुशासन एवं उल्लङ्घन" (मानव संसाधन एवं सामाजिक सुरक्षा मंत्रालय आदेश सं. 31)। अवैधअपराधेषु शङ्किताः जनाः कानूनानुसारं निबन्धनार्थं लोकसुरक्षाअङ्गानाम् हस्ते समर्पिताः भविष्यन्ति।


व्यावसायिकयोग्यताप्रमाणपत्रं कथं प्राप्तुं शक्नोमि?

@心动的小朋友

शीघ्रमेव एतत् लेखं संग्रहयन्तु!



@व्यावसायिक तकनीकी कर्मचारी

एतादृशं भवन्तः व्यावसायिकयोग्यताप्रमाणपत्रपरीक्षां कुर्वन्ति




व्यावसायिक एवं तकनीकी कर्मियों हेतु व्यावसायिक योग्यता परीक्षासरकारीविभागाः प्रासंगिकउद्योगसङ्घटनं संगठयन्ति वा कार्यान्वितुं च प्रत्याययन्ति, मुख्यतया लिखित परीक्षा। अभ्यर्थिनः परीक्षायां उत्तीर्णतां प्राप्त्वाव्यावसायिक तथा तकनीकी कर्मियों व्यावसायिक योग्यता प्रमाण पत्र या परीक्षा परिणाम प्रमाण पत्र प्राप्त करें

प्रमाणीकरणस्य प्रमाणीकरणस्य च उत्तरदायी सरकारीविभागाः प्रासंगिकाः उद्योगसङ्घाः च सन्ति यथा, शिक्षकयोग्यताः शिक्षामन्त्रालयेन निर्गताः भवन्ति, कानूनीव्यावसायिकयोग्यताः न्यायमन्त्रालयेन निर्गताः भवन्ति, कर एजेण्टयोग्यता च चीनसङ्घः प्रमाणितकरद्वारा निर्गताः भवन्ति एजेण्ट् ।

व्यावसायिकतकनीकीरूपेण व्यावसायिकयोग्यतां प्राप्नुवन्तुप्रमाणपत्रस्य धारकः भवितुम् अर्हतिव्यावसायिकतायाः योग्यतायाः च प्रमाणम्तदतिरिक्तं प्रवेशस्तरीयव्यावसायिकयोग्यताः अद्यापि सम्बन्धितक्षेत्रेषु सन्ति ।कानूनानुसारं पञ्जीकरणस्य अभ्यासस्य च महत्त्वपूर्णः आधारः


◆प्रमाणपत्रम् एवं दृश्यते


▲प्रवेशप्रकार व्यावसायिक तथा तकनीकी कार्मिक हेतु व्यावसायिक योग्यता प्रमाण पत्र

▲प्रवीणता मूल्यांकन व्यावसायिक एवं तकनीकी कार्मिक व्यावसायिक योग्यता प्रमाण पत्र


◆अत्र पञ्जीकरणं कुर्वन्तु

आवेदनशर्ताः पञ्जीकरणसूचना च

प्रश्नाय उपलब्धम्चीन कार्मिक परीक्षा संजाल

तथाप्रासंगिक उद्योगाधिकारिणां जालपुटानि



सूचना

व्यावसायिक-तकनीकी-कर्मचारिणां व्यावसायिक-योग्यता-परीक्षा परीक्षा-प्रशिक्षणयोः पृथक् क्रियते, तथा च मानवसंसाधन-सामाजिकसुरक्षाविभागेन अथवा कार्मिकपरीक्षा-संस्थायाः प्रशासिता भविष्यति।व्यावसायिकयोग्यतापरीक्षाप्रशिक्षणं कर्तुं कोऽपि प्रशिक्षणसंस्था निर्दिष्टा नास्ति

प्रशिक्षणसंस्थायाः तथाकथिताः "प्रस्तावविशेषज्ञाः" वर्तमानप्रस्तावसमूहस्य सदस्याः कथमपि न सन्ति ।वणिक्-विपणन-युक्तिभिः मा मूर्खाः भवन्तु


व्यावसायिक-तकनीकी-कर्मचारिणां व्यावसायिक-योग्यता-प्रमाणपत्रं पश्यन्तु

मानवसंसाधनं सामाजिकसुरक्षाविभागाः च कार्यान्वयने भागं गृह्णन्तिव्यावसायिक तथा तकनीकी कर्मचारिणां कृते व्यावसायिकयोग्यता प्रमाणपत्रम्,पारगम्यम्चीन कार्मिक परीक्षा संजाल (www.cpta.com.cn)मुखपृष्ठम् - "प्रमाणपत्रसत्यापनम्" स्तम्भप्रश्ना।

भवन्तः अपि उत्तीर्णं कर्तुं शक्नुवन्ति"मानव संसाधन तथा सामाजिक सुरक्षा मंत्रालय" wechat official account, अधोलिखिते मेनू इत्यत्र क्लिक् कुर्वन्तु, "प्रमाणपत्रक्वेरी - क्वेरी सेवा - कार्मिकपरीक्षाप्रमाणपत्रक्वेरी" इति प्रश्नं कर्तुं; , व्यावसायिक-तकनीकी-कर्मचारिणां व्यावसायिक-योग्यता-प्रमाणपत्रे qr-सङ्केतं सत्यापयन्तु।

माध्यमेन अपि उपलभ्यतेराष्ट्रीय मानव संसाधन तथा सामाजिक सुरक्षा सरकारी सेवा मञ्च, राष्ट्रीय सरकार सेवा मञ्च, मोबाईल 12333app, 12333 तथा इलेक्ट्रॉनिक सामाजिक सुरक्षा कार्ड तथा अन्य लघु कार्यक्रमजिज्ञासा तथा सत्यापन।

व्यावसायिक एवं तकनीकी कर्मी व्यावसायिक योग्यता प्रमाणपत्र पूछताछन भौगोलिकप्रतिबन्धाः न च शुल्कम्।


स्रोतः चीनसर्वकारस्य वेबसाइट्, बीजिंगप्रतिभाबाजारसमाचारः
सम्पादकः ली युआन
प्रूफरीडिंग : लियू याजिंग

अस्वीकरणम् |.मूलसामग्रीविशेषनिर्देशान् च विहाय पुशपाण्डुलिपिनां पाठः चित्राणि च अन्तर्जालतः प्रमुखमुख्यधारामाध्यमात् च आगच्छन्ति। प्रतिलिपिधर्मः मूललेखकस्य अस्ति । यदि भवान् मन्यते यत् सामग्री उल्लङ्घनम् अस्ति तर्हि तत् विलोपयितुं अस्मान् सम्पर्कयन्तु।

पूर्वं अनुशंसितम्

२०२३ तमे वर्षे राष्ट्रियसांस्कृतिककेन्द्रनिर्माणे दश प्रमुखाः कार्यक्रमाः घोषिताः
राष्ट्रदिवसस्य रेलयानस्य टिकटं विक्रयणार्थं वर्तते! बीजिंगस्य उच्चगतिरेलस्य २ घण्टायाः यात्रावृत्तं आरभ्यते——
राष्ट्रदिवसस्य अवकाशस्य प्रथमदिनस्य रेलयानस्य टिकटम् अद्यैव विक्रयणार्थं प्रारभ्यते! कृपया एतत् टिकटक्रयणमार्गदर्शकं पश्यन्तु!

यदि भवद्भ्यः रोचते तर्हि द्रष्टुं क्लिक् कुर्वन्तु!
प्रतिवेदन/प्रतिक्रिया